Book Title: Bhavishyadutta Charitram
Author(s): Meghvijay Gani, Mafatlal Zaverchand Gandhi
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________ भविष्यदत्तचरित्रम 116 वणिकानुर्वारये पितरि कृपते मातुलले, प्रद्धो वाणिज्ये धृतरतिरगान्नीरपितटम् / गतः सापल्येन व्यसनमधाद्राज्यकमलां, भविष्यः प्राचीनैः मुकृतचरितैः प्राप्तविजयः // 153 // इति श्रीभविष्यदत्तचरित्रे ज्ञानपञ्चमीमाहास्यपवित्रे महोपाध्यायश्रीमेघविजयगणिविरचिते चतुर्दशमोऽधिकारः पञ्चदशमोऽ विकार अथ भविष्यदत्चरित्र पञ्चदशमोधिकारः प्रतिमासं द्विजाधीशः, शूरादपि परं वसु / यत्सेवया समादत्ते, सोऽष्टमाईन् मुदेऽस्तु नः // 1 // विजयश्रियमासाद्य, स्तूयमानोऽय मागधैः / भविष्यो विनयी राज्ञाद्धराज्याऽधिपतिः कुतः॥२॥ छत्र-चामर-पल्यङ्क-सिंहासनमुखं पुनः / राज्यचिनं ददौ भूपोऽनुरूपं श्रेष्ठिसुनवे // 3 // जयमालनामाऽस्मै, सिन्धुरस्तनुबन्धुरः / भविष्याय ददे राज्ञा, तुरको रङ्गनायकः // 4 // राज्याङ्गान्यपि सर्वाणि, सन्जीकृत्य मदत्तवान् / नृपः स्नेहादसन्देहात, ययेच्छं देहभूषणम् // 5 // प्रतापात्तपनाऽधिक्य, भविष्येऽन्विष्य भूभुनः / परेऽपि माभृतीच-गजस्वर्णादिवास्तवम् // 6 // मुमित्रा प्रेषणे भर्नुमन्दिरे सुन्दरोत्सवैः / गजाश्ववाहनादीनि, जामात्रेऽदान्महीपतिः॥७॥

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170