Book Title: Bhavishyadutta Charitram
Author(s): Meghvijay Gani, Mafatlal Zaverchand Gandhi
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________ सप्तदशमोऽ भविष्यवच चरित्रम 129 पुत्राभ्यां जननी प्रेम्णाऽऽलापिता किं नु खिधसे / राजकार्य न चेत्कार्य, तदा स्याद् वृत्तिसंशयः॥२३॥ नृपोऽन्यदा सभासीनस्तं पप्रच्छ द्विजानिमम् / नाऽधाऽप्युपेयिवाननिमित्रस्तद् अहि कारणम् // 24 // किं तेन पाभृतं राज्ञा, स्वीकृतं नैव देवतः। किमन्तरेऽस्य चौरादि-सम्भवोऽभूत्पराभवः // 25 // दुर्वाक्येन स्वरज्ञानात्सभायां कथितं तदा / दिनत्रयेण सोऽभ्येता, प्रतिमाभृतसंयुतः // 26 // अवोचत्सचिवस्तत्र, नाऽस्य शीघ्रं समागमः / माइते कुशलं नास्ति, विनाश्यैतदुपेष्यति // 27 // प्रत्युवाच द्विजसुतः, सचिवा भवतां मतिः / राजकार्ये दृढतरा, न तु शास्त्रविमर्शने // 28 // तेनोक्तं किं वृथा जलपै-यययं नाऽऽगमिष्यति / दिनत्रयेण त्वरया, वृत्ति या तदा तव // 29 // एवं रोषातयोदे, निषिद्धेऽपि महीभुजा / प्रष्टव्योऽत्र परः कश्चित्सद्यो निर्णयसाधनम् // 30 // इत्याऽऽदेशाद्यक्षचैत्ये, मन्त्री विमाऽजश्च सः। जम्मतुस्तं प्रणम्यैवमूचतुरचिताञ्जली // 31 // यक्षेशाऽऽख्याहि नः पाहि, राज्ञः प्रश्नस्य निर्गयम् / तेनाऽपि यद् यथावृत्तं, सत्यमूवे सुधाशिना // 32 // अग्निमित्रेण तत्सर्व,धनं निधनमर्पितम् / अविनीततया धुत-वेश्यायाऽऽसक्तचेतसा // 33 // शिदिनैरिहाऽऽगन्ता, स दुर्गतपरिग्रहः / इति यक्षगिरा मन्त्री जहर्षाऽन्यस्तथाऽशुचत् // 34 // राजपार्चे समभ्येत्य, मन्त्री तूष्णीं स भेजिवान् / आगमिष्यति मासेनेत्यनुवाद द्विजो जगौ // 35 // मत्वा द्विजाशयं मन्द-कथनादवनीपकः / पपच्छ सचिवं तेनाऽभिहितं तद् यथोदितम् // 36 //

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170