________________ सप्तदशमोऽ भविष्यवच चरित्रम 129 पुत्राभ्यां जननी प्रेम्णाऽऽलापिता किं नु खिधसे / राजकार्य न चेत्कार्य, तदा स्याद् वृत्तिसंशयः॥२३॥ नृपोऽन्यदा सभासीनस्तं पप्रच्छ द्विजानिमम् / नाऽधाऽप्युपेयिवाननिमित्रस्तद् अहि कारणम् // 24 // किं तेन पाभृतं राज्ञा, स्वीकृतं नैव देवतः। किमन्तरेऽस्य चौरादि-सम्भवोऽभूत्पराभवः // 25 // दुर्वाक्येन स्वरज्ञानात्सभायां कथितं तदा / दिनत्रयेण सोऽभ्येता, प्रतिमाभृतसंयुतः // 26 // अवोचत्सचिवस्तत्र, नाऽस्य शीघ्रं समागमः / माइते कुशलं नास्ति, विनाश्यैतदुपेष्यति // 27 // प्रत्युवाच द्विजसुतः, सचिवा भवतां मतिः / राजकार्ये दृढतरा, न तु शास्त्रविमर्शने // 28 // तेनोक्तं किं वृथा जलपै-यययं नाऽऽगमिष्यति / दिनत्रयेण त्वरया, वृत्ति या तदा तव // 29 // एवं रोषातयोदे, निषिद्धेऽपि महीभुजा / प्रष्टव्योऽत्र परः कश्चित्सद्यो निर्णयसाधनम् // 30 // इत्याऽऽदेशाद्यक्षचैत्ये, मन्त्री विमाऽजश्च सः। जम्मतुस्तं प्रणम्यैवमूचतुरचिताञ्जली // 31 // यक्षेशाऽऽख्याहि नः पाहि, राज्ञः प्रश्नस्य निर्गयम् / तेनाऽपि यद् यथावृत्तं, सत्यमूवे सुधाशिना // 32 // अग्निमित्रेण तत्सर्व,धनं निधनमर्पितम् / अविनीततया धुत-वेश्यायाऽऽसक्तचेतसा // 33 // शिदिनैरिहाऽऽगन्ता, स दुर्गतपरिग्रहः / इति यक्षगिरा मन्त्री जहर्षाऽन्यस्तथाऽशुचत् // 34 // राजपार्चे समभ्येत्य, मन्त्री तूष्णीं स भेजिवान् / आगमिष्यति मासेनेत्यनुवाद द्विजो जगौ // 35 // मत्वा द्विजाशयं मन्द-कथनादवनीपकः / पपच्छ सचिवं तेनाऽभिहितं तद् यथोदितम् // 36 //