Book Title: Bhavishyadutta Charitram
Author(s): Meghvijay Gani, Mafatlal Zaverchand Gandhi
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________ भविष्यदत्तचरित्रम् 137 मष्टादशमोड विकार यो यः समीक्ष्यते लोके, सुभगः सुन्दरः पुमान् / किं तेन सुरतं कृत्वा, शीलं क्वापि प्रमीलयेत् // 41 // यद्ययं त्वत्पतिश्चित्ते, सुन्दरः प्रतिभाति मे / भ्राताऽस्तीति विनिश्चित्याऽऽगच्छाम्यत्र दिदृक्षया // 42 // सखि ! मत्कर्मणा कान्तः, प्राप्तश्चेद व्यसनीदृशः / पर्याप्त विषयैर्मेऽस्मिन्, भवे भवनिवन्धनैः // 43 // तयेत्युक्त्वा गुणमाला, प्रीणिताऽन्योऽन्यवार्तया / निस्सन्देहं दधौ स्नेहमनेहसि महत्यपि // 44 // ददाति सुदती तस्यै, धनं प्रणयसाधनम् / प्रत्याददाना तद्दत्तं, चित्तमावर्जयत्तराम् // 45 // पुत्र्या तौ दम्पती मुख्य-सख्यपात्रं ममेति सः / ज्ञापितः सचिवस्तातस्तयोस्सत्कारमातनोत् // 46 // धनभित्रः पुरश्रेष्ठि-पदे तेन निवेशितः। अवर्द्धत चिरं स्नेहस्तदेवं श्रेष्ठिमन्त्रिणोः / / 47 // ममेयं धर्मभगिनीत्यामाणि माणवत्मिया / मन्त्रिपुत्री धनमित्रो, धर्मभ्रातेति वाऽनया // 48 // समृद्धिभाजावन्योऽन्य, तावेकगुरुशिक्षितौ / अस्थाता कौशिकस्थाने, मिथ्यानियमशालिनौ // 49 // अन्येपुर्नन्दिमित्रेण, नन्दिवर्द्धनसूनुना / धनमित्रस्य संजज्ञे, मैत्री विचित्रभाषणैः // 50 // नन्दिमित्रो जिनमते, रमते धीरसम्मते / व्यवसायार्थमायाति, श्रेष्ठिनः सदने सदा // 51 // वस्तुनः सारनिस्सार-भावं सम्यक् परीक्षिते / न्यायाऽन्यायविधिज्ञाने, नन्दिमित्रः पटूभवन् / / 52 / / दुर्णयाद्वारयन् श्रेष्ठि-पुङ्गवं कारयन्नयम् / विनयादल्लभो जज्ञे, दुर्लभस्तादृशः सताम् // 53 // पूज्यत्वात् श्रेष्ठिनः कीर्ति-सेनायाः कौशिकः पुरे / महिमानं भृशं लेभे, गताऽनुगमनाजनात् // 54 //

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170