Book Title: Bhavishyadutta Charitram
Author(s): Meghvijay Gani, Mafatlal Zaverchand Gandhi
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________ भविष्यदचचरित्रम 142 नवदशमोऽ धिकार गलन्ति नियमाः सर्वे, रात्रिभोजनकारिणाम / दीपोद्योते पतङ्गादेः, प्रत्यक्षं घातपातकात् // 27 // धृत्वा धान्यभृतं स्थालं, वाससाण तत्क्षणम् / आच्छाद्यते तदा जीव-हिंसा ज्ञेया निशासने // 28 // शपथानपरान् कुर्वन, ग्रामघातादिकान् बहून् / श्रूयते लक्ष्मणो नैव, स्वीकृतो वनमालया // 29 // रात्रिभोजनपापेन, लिम्पेयमिति जल्पतः। प्रत्ययो लक्ष्मणस्याऽसीत्तस्या वश्यात्मनः पुनः // 30 // तदेवं कथनान्नन्दिमित्रस्य श्रेष्ठिपुङ्गवः / प्रत्याचष्टे स्म भूपाद्या, भुञ्जते निशि तत्कथम् // 31 // पापासक्ताः स्वतो जीवा, धर्मस्तु वचनाद्गुरोः / नापेक्षा तमसः क्वाऽपि, दीपः स्नेहादियत्नतः // 32 // सुधिया नन्दिमित्रेण, दृष्टान्तं वदतेत्यमुम् / श्रेष्ठी प्रबोधितश्चक्रे, विरतिं रात्रिभोजनात् // 33 क्रमेण सुहृदा तेन, वदता धर्मलक्षणम् / धनमित्रो दृढीचक्रे, जैनधर्मे विशुद्धधीः // 34 // स्नेहात्तद्धर्मकार्याणि, कीर्तिसेनाऽप्यवर्णयत् / कारयन्ती परैरर्हत्पूजां दत्वा निजं धनम् // 35 // श्रेष्ठिनो व्रतदानादौ, श्रद्धा सा दधती हृदि / अकुर्वती स्वयं मन्त्रि-पुत्री लोकान्नुनोद सा // 36 // मार्गानुसारिणी भद्रा-प्रकृतिर्मन्त्रिणः सुता / श्रेष्ठिना सह यात्येव, तथापि कौशिकाश्रमम् // 37 // क्रमेण कौशिको लोकै-निंद्यमानः पदे पदे / परीक्षां धार्मिकी मत्वा, तेन राज्ञाऽपि धिक्कृतः॥ 38 // मन्त्रिणाऽनेन मेऽवज्ञा, कारिता निखिले पुरे / इति क्रोधानुरोधेन, निदानं तपसो व्यधात् // 39 // यद्येतत्तपसः किश्चित्फलं परभवे भवेत् / एतन्नाशाय भूयासं, शक्तः सुव्यक्तमत्सरः // 40 // 142

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170