Book Title: Bhavishyadutta Charitram
Author(s): Meghvijay Gani, Mafatlal Zaverchand Gandhi
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________ साधिकार भवदत्तमुतात्वेन, तिलकद्वीपमीयुषी / सा भविष्यानुरूपाऽभूभूपतेर्वल्लभा तव // 83 // भविष्यदत्त CO/नवदामोड चरित्रम कृताऽभिलाषा त्वयि सा, निर्मलं शीलसाहसम् / अपालयत ततः प्राप्ता, स्निग्धा विभवमीदशम् // 84 // 146 पाग्जन्मभर्चा यस्तस्या व्यसनी शठतामठः / स बन्धुदत्तः खलधीः, क्षुद्रछिद्रगवेषकः॥८५॥ / गुणमाला तपः कृत्वा, मृत्वा त्वय्यनुरागिणी। भूपाल पुत्री नाम्नाऽऽसीत्सुमित्र,ऽन्या तव पिया // 86 // तापसेन समं प्रीतिर्बभूव माग्भवे तव / तेनाऽसुरेण ते दत्तं, वित्तं बहुतरं नृप ! // 87 // तत्पूर्ववैरक्रुद्धनाऽसुरेण सकलो जनः / व्यापादितः स भूपालो, भुङ्क्ते कर्म न कः कृतम् // 88 // नन्दिमित्रसुरः पूर्व-मैत्रीपात्रं सुखायते / लिखित्वा वर्णपक्तिं स, चक्रे लामीमहोदयम् / / 89 // सातिचारतया मिथ्या--धर्मसंस्कारतः पुरा / धर्मऽप्येषां नरगतिर्वैमानिकभवोऽन्यथा // 9 // द्रव्यक्षेत्रकालभावैर्येन यत्कर्म या शम् / विहितं तादृशं तस्य, तथा दत्ते महाफलम् // 91 // इति श्रुत्वा तत्वाध्ययनचतुराचारविदुषो / गुरोर्वक्त्राभूपः परिजनयुतः माग निजभवम् / भविष्यश्चाऽन्विष्य प्रकृतिचपलां वैभवकला-मसारासंसारात्सपदि विररामाऽमलमतिः // 92 // / इतिश्रीभविष्यदत्तचरित्रेश्रुतपञ्चमीमाहात्म्यपवित्रेमहोपाध्यायश्रीमेघविजयगणिविरचितेएकोनविंशतिमोऽधिकारः

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170