Book Title: Bhavishyadutta Charitram
Author(s): Meghvijay Gani, Mafatlal Zaverchand Gandhi
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________ भविष्यदन चरित्रम नवदशमोऽ धिकार भ्रातः! किं कुप्यसे मां, त्वद्गृहे रात्रिभोजनम् / सनातनं ततः स्थातुं, नाऽहतानां तदोचितम् // 13 // निवेदितेऽमुना चैवं, कारणे मित्रवत्सलः / श्रेष्ठी माह स्म को दोषो, विद्यते रात्रिभोजने // 14 // रात्रिभुक्तिकृतां, घूकमार्जारफणिनां भवाः / भवेयुर्नरकाध्वानः, प्रधानज्ञानवर्जिताः॥१५॥ अभक्ष्यमेतत्सर्वज्ञैः कथितं परमागमे / अभक्ष्यभक्षणाद दोषाः, प्रादुःषन्ति नृणां क्षणात् // 16 // पंचुवरि चउविगई हिमविसकरगेय सव्यमट्टीय / राईभोयणगं चिय, बहुबीयाणंतसंधाणम् // 17 // घोलवडा वायगण, अमुणिय नामाणि फुल्लफलयाणि / तुच्छफलं चलियरस, वजह वज्जाणि बावीसम् // 18 // मक्षिकाः चटकाः काकाः, कपोताधाः परेऽपि हि / तिर्यंचो निशि नादंति, मनुष्याणां तु का कथा // 19 // शेवशास्त्रेऽपि-सप्तग्रामेषु यत्पापमग्निना भस्मसात्कृते / तदेव जायते पापं, मधुबिन्दुमभक्षणात् // 20 // सद्यो मांसे मधुनि च, म्रक्षणे तक्रवजिते / उत्पद्यन्ते विलीयन्ते, सुमूक्ष्मा जन्तुराशयः // 21 // यस्तु वृन्ताककालिङ्ग-मूलकानां च भक्षकः / अन्तकाले स मूढात्मा, न स्मरिष्यति मां प्रिये ! // 22 // नोदकमपि पातव्यं, रात्रावत्र युधिष्ठिर! / तपस्विना विशेषण, गृहिणा च विवेकिना // 23 // मृते स्वजनमात्रेऽपि, सूतकं जायते किल / अस्तंगते दिवानाथे, भोजनं क्रियते कथम् // 24 // रक्तीभवन्ति तोयानि, अन्नानि पिशितानि वै / रात्रौ भोजनसक्तस्य, ग्रासे तन्मांसभक्षणम् // 15 // मेधां पिपीलिका हन्ति, युका कुर्याजलोदरम् / मक्षिका वमनं कुर्याचालुवेधं च वृश्चिकः // 26 // 141

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170