Book Title: Bhavishyadutta Charitram
Author(s): Meghvijay Gani, Mafatlal Zaverchand Gandhi
Publisher: Mafatlal Zaverchand Gandhi

View full book text
Previous | Next

Page 151
________________ भविश्यदत्तचरित्रम् 139 धिकार अष्टाधाऽयं प्रवचन-मातृकाप्रतिपालनात् / नवधा तत्त्ववार्ताभिर्दशधा यतिधर्मतः // 67 // अष्टादशमोऽ एवं सविस्तरं धर्ममाख्याय विरते मुनौ / लोकः सर्वश्चमत्कृत्य, चित्तवित्तं [तस्य ज्ञानं ] हि तुष्टुवे // 68 // क्वाऽयं ज्ञानार्णवः साधु-धुरीविस्मितामरः / कामरक्तः क्व कौशिकस्तापसोऽल्पज्ञानवित् // 69 // यावन्नतन्मुखाद्वाचः काचपिच्यविभोदिनीः / न श्रुता विश्रुतास्तावत्, प्रियाः, स्युः कौशिकोक्तयः॥ 70 // चाकचिक्यप्रतिभासस्तावत्कौशिकदर्शने / जगन्मित्रस्य नो यावद्गवामभ्युदये श्रियः // 71 // मुनेर्वा कौशिकस्याऽत्र, धर्मयोः कियदन्तरम् / इति भूमिभुजाऽऽदिष्टे, मन्त्री वज्रोदरोऽभ्यधात् // 72 // प्रशस्यः श्रीजिनेशस्य, धर्मः कर्मनिकृन्तनात् / दया सहृदया धेया, यस्मिन्नुदयकारिणी॥ 73 // कौशिकस्तापसः पाप-सन्तापादमिदेहिनाम् [रजिनाम] / रुद्रानुशासनान्नृणाम्, विनेता नरकान्तरे // 74 // एकैकधर्माऽवयवात, परे धर्माः व्यवस्थिताः / सर्वैरवयवैः पूर्णे, जिनधर्मे क्व विस्मयः // 75 // . इति सचिववचोभिः क्षोभितः पास्तशङ्कः। क्षितिपतिरतिरागाज्जैनधम दृढोऽभूत् // ... तमसि मुदितचित्त, कौशिकं चाऽवमत्य / सकलनगरलोकः, प्राविशद्धामशुद्धम् // 76 // इति श्रीभविष्यदत्तचरित्रे ज्ञानपञ्चमीमाहात्म्यपवित्रे महोपाध्यायश्रीमेघविजयगणिविरचिते अष्टादशमोऽधिकारः /

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170