Book Title: Bhavishyadutta Charitram
Author(s): Meghvijay Gani, Mafatlal Zaverchand Gandhi
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________ भविष्यदत्त चरित्रम पञ्चदशमोड धिकारः करालः कोऽपि चाण्डालः, प्रहरिष्यति दुर्मतिः / केनाऽप्यूचे विधेर्गेहे, न ज्ञेयः कीदृगुधमः // 35 // एवं पार्थस्थिताऽऽलापान , श्रृण्वन् सस्मार दैवतम् / युवराजो विधेश्य, भावयन्मनसा जनम् // 36 // चरयुग्मं तदैवाप्त, प्रपच्छ स्वच्छधीनपः / का वार्ता पोतनपुरे, किं चिन्तयति वा नृपः॥ 37 // श्रृणु राजन् बलं तस्य, पाचै नास्ति मनागपि / उपस्थितेऽस्य त्वया साकं, युद्धे सर्वममोचि तत् // 38 // नगरं नगरन्धेषु, माविशद्भयसम्भ्रमात् / भूपः कूपजले पातमनुरूपं स मन्यते / / 39 // चालिते पवनस्तत्रोपवने भवनेश्वराः / वने प्रयान्ति नष्टदेव, भविष्याऽऽगमशङ्कया // 40 // नारीनयननिर्गच्छज्जलैः कज्जलविप्लवात् / नृपाङ्गणं समालेपि, स्वैरिवाऽपयशोभरैः // 41 // त्रस्यज्जनस्य निश्वास-नभस्वत्मेरितस्ततः / सन्तापामितपस्यान्तस्तनोति मलिनं मुखम् // 42 // इत्यवेत्य मुखात्तस्य, प्रवृत्ति स्थिरचित्तधीः / भविष्यः प्राह किं कर्ता, वराकः काकपाकवत् // 43 // हतेनाऽनेन नः साध्य, नैव सिद्धयति किञ्चन / मुच्यतां त्वरया तेन, सन्मान्याऽयं सहाऽनुगैः // 44 // भविष्यभूपान्तर्वाण्या, दधावे सुकृती जनः / स्तुवन् तत्पुण्यनैपुण्यं, तद्विमोक्षाय तत्परः // 45 // ससार्थ तं समानीय, पुत्रं पोतनभूपतेः / गाढस्नेहात्समालिङ्ग्य, सुखेनाऽऽलापयन्नृपः // 46 // सम्माप्तेऽवसरे भूरि, पकानौदनतीमनैः / सघृतैस्तं समावेश्य, भोजयामास भूपतिः // 47 // सर्वांस्तदीयसामन्तान् , दूरादाऽऽकार्य कार्यचित् / भोजयित्वा ससत्कारं, वखाद्यैः पर्यतूतुषत् // 48 // 119

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170