________________ भविष्यदत्तचरित्रम 116 वणिकानुर्वारये पितरि कृपते मातुलले, प्रद्धो वाणिज्ये धृतरतिरगान्नीरपितटम् / गतः सापल्येन व्यसनमधाद्राज्यकमलां, भविष्यः प्राचीनैः मुकृतचरितैः प्राप्तविजयः // 153 // इति श्रीभविष्यदत्तचरित्रे ज्ञानपञ्चमीमाहास्यपवित्रे महोपाध्यायश्रीमेघविजयगणिविरचिते चतुर्दशमोऽधिकारः पञ्चदशमोऽ विकार अथ भविष्यदत्चरित्र पञ्चदशमोधिकारः प्रतिमासं द्विजाधीशः, शूरादपि परं वसु / यत्सेवया समादत्ते, सोऽष्टमाईन् मुदेऽस्तु नः // 1 // विजयश्रियमासाद्य, स्तूयमानोऽय मागधैः / भविष्यो विनयी राज्ञाद्धराज्याऽधिपतिः कुतः॥२॥ छत्र-चामर-पल्यङ्क-सिंहासनमुखं पुनः / राज्यचिनं ददौ भूपोऽनुरूपं श्रेष्ठिसुनवे // 3 // जयमालनामाऽस्मै, सिन्धुरस्तनुबन्धुरः / भविष्याय ददे राज्ञा, तुरको रङ्गनायकः // 4 // राज्याङ्गान्यपि सर्वाणि, सन्जीकृत्य मदत्तवान् / नृपः स्नेहादसन्देहात, ययेच्छं देहभूषणम् // 5 // प्रतापात्तपनाऽधिक्य, भविष्येऽन्विष्य भूभुनः / परेऽपि माभृतीच-गजस्वर्णादिवास्तवम् // 6 // मुमित्रा प्रेषणे भर्नुमन्दिरे सुन्दरोत्सवैः / गजाश्ववाहनादीनि, जामात्रेऽदान्महीपतिः॥७॥