SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ भविष्यदत्तचरित्रम वतुर्दशमोऽ विकार साकं धैर्यगुणेनाऽस्याऽलुनाच्चापगुणं पुनः / भविष्यः स्वगर्ज रक्षन् , तत्कृताऽस्रमहारतः // 139 // अधः प्रविश्य भृत्येन, भविष्यनृपसंज्ञया / युवराजगजो स्त्रैण-निहतो न्यपतद् भुवि // 140 // अन्यं गजेन्द्रमारोहुँ, युवराजः कृतोधमः / कुन्ताऽधोभागनिर्घातात, मृच्छौं संपापितोऽमुना // 141 // क्षणेन माप्तचैतन्यः, खड्नेनैव जिघांसया / धावमानो भविष्येण, पातितो लतयैव सः // 142 // दूरे काऽप्यसिरतस्याऽदृश्योऽभूदुदैवयोगतः / निरस्रः फलकावृत्या, स तेन जगृहे रयात् // 143 // अहो लाघवमेतस्य, भविष्यस्य कलाभरे / रणकर्मणि कौशल्यं, निःशल्यभाग्य जम्भितम् / / 144 // सूनुः पोतनराजस्य, युवराजो महाभुजः / कपोतपोतवत्तूर्ण, जगृहे येन साहसात् 145 // ततः कुरुबले जज्ञे, नृणामुत्सववैभवम् / पोतनेशवले दैन्यान्मालिन्यं प्रसृतं जवात् // 146 // कुरुभूपस्य सामन्तैर्लोहजङ्कादिभिभृशम् / प्रशंसि दोर्बलं तस्य, भविष्यनृपतेस्तदा // 147 // ततः सेनां समादिश्याग्राहयत् कोशवैभवम् / हास्तिकाऽश्चीयसंयुक्तं, शक्तः स तिलकाधिभूः // 148 // वाद्यमानेषु वाद्येषु, पतत्सु बन्दिषु स्फुटम् / ससैन्य स्तिलकाधीशः, माविशद्विजयी पुरम् // 149 // राज्ञाऽभिनन्दितः पृष्ठे, हस्तदानेन नागरैः / माभृतैः पूजितो रेजे, स तदा विजयश्रिया // 150 // पोतनेशस्य सामन्ता, निरुत्साहाः पराजयात् / प्रत्यावृत्य ययुः सर्वे, गृहिते सैन्यनायके // 151 // साम्राज्यवैभवः सर्वः, पोतनेशस्य नूतनः / कुरुभूपतिना जहे, कारागारे निवेश्य तम् // 152 //
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy