________________ अथ भविष्यदत्तचरित्रे द्वादशमोऽधिकार (वादशमोऽ भविष्यदन चरित्रम धिकारः नित्यं कुवलयाऽऽनन्दी, दक्षनातिमियः प्रभुः / सोमः शिवस्य तिलक, जीयाचन्द्रमभो जिनः // 1 // अन्येचुभूभुजाऽऽमन्त्र्य, भविष्यदत्तकः सुधीः / प्रेम्णा लेपविलेपेन, घुसणानां समर्चितः // 2 // तां भविष्यानुरूपा यां, दृष्ट्वा ख्यातिमुपेयुषः / तत्रैवाऽऽहय सत्कृत्य, पत्युर्भाग्यमवर्णयत // 3 // अन्तःपुरपुरन्ध्रीणां, हीणां श्रेणी विमर्शयन् / तस्या रूपश्रिया भूपस्तत्याज कर्ममञ्जसा // 4 // कान्ता येनेशी कान्ता, कान्तारेऽपि विवाहिता / वादिनाऽवदि रत्नर्दिर्यस्य वश्यो सुरोऽप्यभूत् // 5 // यौवनेनऽनन्यसामान्यं, तेजोरूप्यं पराक्रमः / बुदिविनयसंसिद्धिा, प्रसिद्धिः सकले जने // 6 // भविष्यदत्तमेवं तं, वर्णयन्तं महीपतिं / मोक्तं तिलकसुन्दर्या, गु मदचनं विभो ! // 7 // युवराज इवोहण्ड, दोर्दण्डः कुलमण्डनं / चण्डद्युतिरिवाऽऽभाति, तेजसाऽयं वणिग्वरः // 8 // गुणा बर्दिष्णवश्वाऽस्मिन्, दृश्यन्तेऽनुदिनं नृप / अस्माकमपि पौराणां, सर्वेषां प्रियदर्शने // 9 // तेन त्वद्भाग्ययोग्येन, नररत्नमिहेशं / संयत्न रक्ष्यते राज्य, निःसपनं तदा भवेत् // 10 // पुत्री सुमित्रा मागेव, दत्ताऽस्मै सा विवाह्यताम् / तेन सम्भाव्यते भव्यं, तुभ्यं चेद्रोचते प्रभो ! // 11 // राजन्यजन्यो नैवाऽयं, तथाप्यस्य वशंक्दा / नृपाः कृपाणनिलनाः, माणाखाणाय भावितः // 12 //