________________ भविन्यदल चरिचम 8 बादशमोऽ प्रेष्ठिनं तं समाहृय, संमत्याऽन्तःपुरस्य सः। कृतमालसत्कर्मा, वभाषे नृपपुक्वः // 13 // दत्ता भविष्यदत्ताय, त्वत्सुताय-वणिम्बर ! / मुता मुमित्रा मागेव, वयैनं त्वं विवाहय // 14 // इष्ट पृष्ठं सुवैद्यनादिष्टं न्याय्यमिदं भणन् / श्रेष्ठी सहर्ते पारेमे, पुत्रपाणिग्रहोत्सवम् // 15 // जयमालनिर्घोषैस्तोषैर्दानात्तयार्थिनां / करमेलापकं चक्रे, दम्पत्योरवनीपतिः // 16 // हस्तीनां शतमचाना, सहखमयुतं पुनः / प्रामाणामददात्तत्र, जामात्रे पात्रविन्नृपः॥ 17 // कमलश्रीर्वहूत्साहात्कुर्वती न्युग्म्नक्रियां / पुत्रस्य सवधूकस्य, सा स्वं धन्यममन्यत // 18 // पजामीवतमाहात्म्यात्पुत्रेणोपार्जिता श्रियः / निरन्तराय सर्वत्र, बसता रिपुसलमे // 19 // अद्याप्युद्यापनं नाऽस्य, जातं तदिक ममत्ततां / अधिगत्येति सा चैत्य-कारणाचद्विधि दधौ // 20 // नम्यान्यकारयत् पञ्च, जिनचेत्यानि भक्तितः / उत्तशिखरन्यस्त-कलशध्वजशोभया // 21 // पत्रावाऽहतां तेषु, प्रतिमाः पञ्चसमव्यया / निर्माप्य पकल्याण्या, कमलश्रीरपूपुजत् // 22 // छत्राभिषेककार--सिंहासमविभूषणैः। पुष्पचोरिकायुक्त-वर्णचन्दनभाजनैः // 23 // चन्द्रोदयैव पण्टाभिः, पञ्चभिः प्रतिमाईतां / अग्रपूजां फलैः सथो, नैवेद्यैः सा व्यचीकरत् // 24 // ज्ञानोपकरणान्येषां, पट्टिकादीन्यकारयत् / रजोहरणमुख्यानि, चारित्रसाधनान्यपि // 25 // रत्नत्रितयमभ्यर्च्य, सार्मिकानभोजयत् / पाषा सिद्धपकाम्न-शुद्धोदनघृतादिभिः॥२६॥