SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ भविष्यदत्तचरित्रम यादशमोऽ ऋषीणां परमान्नादि, भक्त्या व्यक्त्याध्य पञ्चशः / सुपात्रदानमातेने, मेने तत्सफलं भवे // 27 // ज्ञानवान् शानदानेन, निर्भयोऽभयदानतः / अन्नदानात्सुखी नित्यं नियाधिर्भेषजाद्भवेत् // 28 // . साधर्मिकाणां वात्सल्यं, कुर्वती पतिवत्सरं / पूजा सकलसस्य, तुष्टुवे दिवि दैवतैः // 29 // यतः-रत्नानामिव रोहणः क्षितिधरः, खं तारकाणामिव / स्वर्गः कल्पमहीरुहामिव सरः परहाणामिव / पायोधिः पयसामिवेन्दुमहसां स्थानं गुणानामसा-वित्यालोच्य विरच्यतां भगवतः सहस्य पूजाविधिः // 30 // एवं गुरूपदेशेन, सफलं चक्रुषी धनं / वर्षे त्रिवारान् सङ्कस्य, परिधापनिकामधात् // 31 // आधानं यशसां दानं, निदानं गुणसम्पदाम् / वसत्यशनवस्त्रायैः, सा साधून प्रत्यलाभयत् // 32 // यतः-चसही-सयणासण-भत्त--पाण-भेसज्ज-वत्थ-पत्ताई। जइवि न पज्जत्तधणो, थोवापि यथोचियं देसु // 33 // अन्यत्रापि-धर्मस्य मूलं पदवी महिम्नः / पदं विवेकस्य फलं विभूतेः।। माणाः प्रभुत्वे प्रतिभूश्च सिद्धे-दर्दानं गुणानामिदमेकमोकः // 34 // पात्रे धर्मनिवन्धन, तदितरे पोधदयाख्यापकम् / मित्रे प्रीतिविवर्द्धनं, रिपुजने वैरापहारक्षमम् / भृत्ये भक्तिभरावई, नरपतौ सन्मानपूजापदम् / भट्टादौ च यशस्कर, वितरणं न काऽप्यहो निष्फलम् // 35 // दानं पञ्चविधं माहुः, मुनयो नयचक्षुषः / यथावसरमाचर्य, गृहिणा पञ्चधाऽपि तत् // 36 // यतः-अभयं सुपतदाणं, अणुकम्पा उचिकित्तिदाणाई। दुन्निए मुक्खो भणिओ-तिन्निय भोगाइयं दिति // 37 //
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy