SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ भविष्यदत्तचरित्रम बादयमोड धिकार अज्ञानेनाऽपि शशकः, करिणा रक्षितः पुरा / मनुष्यापुरतो बदं, पर्याप्तभवता कृता // 38 // प्रथमाध्ययने स्पष्टं, षष्ठांगे भगद्वचः / ज्ञात्वाऽभयप्रदातॄणामभयं सर्वतो भवेत् // 39 // खलो मालिपुत्रोऽपि, रक्षितः शोतलेश्यया / वीरेण पञ्चमा तत्, तेजोलेश्या परिज्वलन् // 40 // रक्षणीयास्ततः सर्वे, जीवाऽजीवा तु भावनात् / दयालुभिस्ततोऽमारि-पटई सोद्घोषणात् / / 41 // स्थावरं जङ्गमं चेति, सत्पात्रं द्विविधं मतं / स्थावरं तत्र पुण्याय, प्रासादपतिमादिकम् / / 42 // ज्ञानाधिकं तपःक्षामं, निर्ममं निरहंकृतिम् / स्वाध्यायब्रह्मचर्यादि--युक्तं पात्रं तु जंगमम् // 43 // शास्त्रान्तरे-उत्तमपत्तं साह, मज्ज्ञिमपत्तं च सावया भणिया। अविरयसम्मदिट्ठी, जहन्नपत्तं मुणेयव्वं // 44 // साधुदानचतुर्भङ्गी, पात्रभुक्त्योर्विशुद्धितः / पापश्चि पञ्चमाङ्गेऽसावष्टमे शतके शुचिः // 45 // पुनरपि-पवित्रः पुण्यात्मा परिगलितपापव्यतिकरस्तपोनिष्ठापात्रं निरुपमशमशानवसतिः / कृपालुः कन्दर्पक्षपणनिपुणो निस्पृहमना, मुनिमूनों धर्मः स्वयमिह समभ्यागत इव // 46 // नवगुप्तिसनायेन, ब्रह्मचर्येण भूषिताः / दन्तशोधनमात्रेऽपि, परस्वे विगतस्पृहाः॥४७॥ कृतकारितानुमतिमभेदाऽभवजिताः / मोक्षकतानमनसो यतयः पात्रमुत्तमम् // 48 // प्रशान्ततनुवाकचित्ता, भैक्षमात्रोपजीविनः / रताः परहिते नित्यं, यतयः पात्रयुत्तमम् / युग्मम् // 49 // सम्यगदर्शनवन्तस्तु, देशचारित्रयोगिनः / यतिधर्मेच्छवः पात्रं, मध्यमं गृहमेधिनः॥५०॥
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy