________________ भविष्यदचरित्रम एकादशमोऽ विकास CE विभूतियश्चला तद्वद्, देहस्नेहादि विभ्रमः / भ्रममात्रमिदं विश्व, प्रतिभाति सचेतसाम् // 80 // निराधारस्य कान्तारे, मम मुक्तस्य बन्धुभिः / सम्बन्धः केन घटितः, समं मृगीदृशा त्वया // 81 // पुनर्विघटितः केन, कपटेन पटीयसा / यानपात्रं विनाऽम्भोधेरहं प्राप्तस्तट कथम् // 82 // भवन्ति भाविना भावा, विभावानां परिक्षयात् / सानिध्यमेत्य देवादेर्वादे तत्र यतेत् कः / / 83 // मामप्यच्युत देवेशः, माग्-जन्मसौहद स्मरन् / माणिभद्रं समादिश्य, विमानेन समानयत् // 84 // एवं तन्मिथुनं पुनः पुनरपि व्यामोह-वाक्यैर्मनस्तन्वानं रससंभृतं रतशतैरालिनैथुम्बनैः॥ निःसन्देहमनेहसाऽतिमहता, स्नेहं वहन्मानसं / सव्यासं विललास वासभवने संदीपिते दीपके // 45 // इति श्रीभविष्यदत्तचरित्रज्ञानपञ्चमीमाहात्म्यपवित्रेमहोपाध्यायश्रीमेघविजयगणिविरचिते एकादशमोऽधिकारः