Book Title: Aptamimansa Pramanpariksha Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain Publisher: Bharatiya Jain Siddhant Prakashini Sanstha View full book textPage 8
________________ दूषणं विषयानुक्रमणिका । -पृ.सं. गा.सं. । पृ.सं. गा.सं. तात्विकभेदाभेदव्यवस्थोपादानं २२ ३६ . । प्रतिपादनं ३२-६४ ६५-६६ तृतीयः परिच्छेदः परमाणूनामेकांतेनान्यत्वाभ्युपगमेनित्यत्वैकांतनिराकरणं ... २२ ३७ ! __दोषोपन्यासः ३२-३३ ६७-६८-६९ नित्यत्वैकांतपक्षाभ्युपगमायाभिमत सर्वावयवावयविव्यतिरेकाव्यतिरेकपक्षे . व्यंग्यव्यंजकभावे . .... ३३ ७० दूषणोद्भावनं .... २२ २८ द्रव्यपर्याययोरभेदप्रकारः .... ३३ ७१ नित्यत्वकांतपक्षे परिणामदौर्घ द्रव्यपर्यायोर्भेदप्रकारः .... ३४ ७२ व्योपदेशः .... २३ ३९ पंचमः परिच्छेदः सांख्यमते बंधमोक्षाभावप्रतिपादनपुरस्सर अपेक्षानपेक्षयोः पार्थक्येनैकांताभ्युपमार्हतसिद्धांते तयोः सत्त्व __गमे दोषोल्लेखः ... ३४ ७३ प्रतिपादनं .... २३ ४० अपेक्षानपेक्षयोरुभयैकांतपक्षे दूषणं ३५ ७४. क्षणिकैकांतपक्षे दूषणोद्भावनं... २३ ४१ तयोरनेकांतत्वसमर्थनं ___ .... ३५ ७५ असत्कार्यवादप्रतिषधः .... २४ षष्ठः परिच्छेदः क्षणिकैकांतपक्षे हेतुफलादीनाम सर्वथा सर्वेषां वस्तूनां हेतोरागमाच्च सिद्धौ संभवप्रतिपादनं ___ दोषोपन्यासः .... ३५ ७६ संतानकल्पनेन तस्य संवृतित्वे सर्वथोभयैकांते दूषणं .... ३५ ७७ दोषोद्भावनं ... २५ ४४ उभयोरनेकांतनिरूपणं .... ३६ ७८ संतानतद्वतोरवाच्यत्वाभ्युपगमे सप्तमः परिच्छेदः। दोषोपन्यासः .... २६ ४५-४६ अंतस्तत्त्वस्यैव तत्त्वत्वे दूषणप्रतिअवाच्यत्वाभ्युपगमे प्रतिषेधः पादनं .... ३६ ७९ स्यापि दौर्घव्यं .... २६ ४७-४८ ज्ञानाद्वैतवादिनं प्रति दोषाविर्भावः ३७ ८० सर्वथावक्तव्यवादिनं प्रत्युपालंभः२७ ४९-५० सर्वथा बहिरंगतत्त्वाभ्युपगमे दोषोक्षणिकैकांते हिंसा बंधमोक्षादयश्च न पन्यासः .... ३७ ८१ - संघटते इति विवरणं ..... २७ ५१ बहिरंतोभयैकांते दूषणं .... ३८ ८२ क्षणिकैकांतवादिवचनविरोधोलेखः २८ ५२ भाव एव तत्त्वं नाभाव इति मतस्य . . विभागार्थ निमित्ताभ्युपगमेऽपि दूष निराकरणं .... ३८ ८३ णोलेखः ... २८ ५३ अनुमानप्रणाल्या बाह्यार्थसिद्धिः ३८ ८४ क्षणिकैकांतपक्षे-उत्पादादीनामसभवो सिद्धसाधनतापरिहारपुरस्सरं —पदेशः .... २८ ५४ बाह्यार्थप्रकटीकणं ...... ३९ ८५ नित्यत्वानित्यत्वोभयकांतपक्षे दूषणं २९ ५५ पुनरपि बाह्यार्थप्रतिपादनं .... ३९ ८६ अनेकांतसमर्थनं २९-३०. ५६-५७ वाह्यार्थे सत्येव प्रमाणाप्रमाणव्यवस्थेति एकत्रोत्पादव्यययोर्विरोधव्यवस्था ३० ५८ प्रतिपादनं .... ४० ८९ लौकिकदृष्टांतेन, उत्पादव्ययध्रौव्य अष्टमः परिच्छेदः परिणामविरोधप्रदर्शनं ३० ५९-६० दैवादेवार्थसिद्धिस्वीकारे दोषाख्यानं ४० ८९ . चतुर्थः परिच्छेदः पौरुषादेवार्थसिद्ध्यभ्युपगमे दूषणगुणिगुणकार्यकारणादीनां भेदाभ्यु प्रतिपादनं .... ४० ८९ पगमे दोषोपन्यासः ३१ ६१-६२-६३ सर्वथा दैवपौरुषोभयकांताभ्युपगमे . समवायादिसंबंधाभ्युपगमे दूषण । दूषणंPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 90