Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 7
________________ सनातनजैनग्रंथमालायां । पृ.सं. गा.सं. पृ.सं. गा.सं. स्तुतिविषयसाध्यकदेवागमादिहेतोय॑भि- स्यादस्ति चावक्तव्यत्वाद्युत्तरभंगस्वरूपचारित्वोपाख्यानं १ १ निरूपणं पूरणादिश्वसंभविबहिरंतरंगमहोदयहेतुरपि । अस्तित्वादिधर्माणामेकस्मिन्नधिकरणेऽवि व्यभिचारीति प्रतिपादनं २ २ - रोधेनोलखः -....-१४-१५ १७-१८-१९ तीर्थकरत्वहेतोरनैकांतिकत्वस्य सर्वासर्वज्ञत्व- अंत्यत्रिधर्माणामविरोधेनैकत्रावस्थान स्य च समुल्लेखः .... २ ३ प्रदर्शनं स्तुतिविषयत्वसाध्यतायां सुपुष्कल . एकांततत्त्वनिराकरणं , .... १६ २१ हेतूपादानं .... ३ ४ स्यादस्तीत्यनेनैव स्याच्छब्देन सर्वभंगानासर्वज्ञत्वसाधने प्रमाणोपन्यासः ४ ५ ग्रहणे किमर्थं शेषभंगोपादानमिति जिनपतिरेव सर्वज्ञो नान्योयुक्तिशास्त्रा समाहितिः . विरोधिवाक्त्वादिति विवरणं ६ ६ स्यादेकत्वानेकत्वसप्तभंगीद्योतनं १७ २३ स्वेष्टस्य प्रत्यक्षेण बाधितत्वान्न परे द्वितीयः परिच्छेदः सर्वज्ञा इति विवृतिः .... ६ ७ अद्वैतैकांतनिराकरणं .... १८ २४-२५ खेष्टस्य स्वेष्टेन वाधां प्रदर्य प्रमाणादद्वैतनिराकरणं ... १८ २६ परसर्वज्ञत्वाभावोपादानं ... ७ ८ अद्वैतं द्वैताविनाभावीति विवरणं १८ २७ सर्वथा भावैकांताभ्युपगमे दूषणोप सर्वथा द्वैतैकांताभ्युपगमे दोषोद्भावनं १९ २८ न्यासः ... द्वैतैकांतविशेषमायासु क्षणिकैकांतकेऽभावाः १ कियंतोवा ? कान्यनाद्यनं - कदर्थनं .... १९ २९ तानि ! कस्मादभावास्किं स्यादिति भंग्यंतरेण पुनतेकांतखंडनं . २० ३० प्रतिपादनं- ... ८ १० गौणतया सामान्यमभ्युपगच्छतां अन्योन्यात्यंताभावस्वरूप ___ पुरस्तात्सामान्यसंसिद्धिः .... २० ३१ स्तत्स्वीकारफलं च . .... ९ ११ द्वैताद्वैतोभयकांतनिराकरणं .... २१ ३२ अभावकांतेऽपि कुशलाकुशलादि सामान्यविशेषयोः सापेक्षत्वेऽर्थकर्मानुपपत्तिरिति विवरणं- १० १२ क्रियासमर्थनं ... २१ ३३ भावाभावोभयेकांतवादिनामपि न कापि भेदाभेदयोः संघटनव्यवस्था २१ ३४ निष्पत्तिरिति विवेचनं- .... ११ १३ केषांचिद्विद्यमानस्याविवक्षाऽविद्यमानस्यैव एकांतेन यदि सर्वथा सदसदुभयावक्तव्य विवक्षा, अन्येषां वैयाकरणानां विद्यरूपं तत्त्वं नास्ति कुतस्तदिति सदा मानस्यैव क्विक्षा नाविद्यमानस्येति । दीनां वास्तविकस्वरूपाख्यानं १२ १४ ।। अपरेषां विवक्षैव नास्तीति खंडनपुरअनेकांतेनाभ्युपगततत्स्वरूपादीनां विशेष स्सरं तात्त्विकविवक्षाख्यापनं २२ ३५ विवरणं-अनवस्थादूषणपरिहरणं च-१३ १५ | संवृतिकल्पितभेदाभेदजनितदुर्वासनां निहत्य ...

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 90