________________
दूषणं
विषयानुक्रमणिका । -पृ.सं. गा.सं. ।
पृ.सं. गा.सं. तात्विकभेदाभेदव्यवस्थोपादानं २२ ३६ . । प्रतिपादनं ३२-६४ ६५-६६ तृतीयः परिच्छेदः
परमाणूनामेकांतेनान्यत्वाभ्युपगमेनित्यत्वैकांतनिराकरणं ... २२ ३७ !
__दोषोपन्यासः ३२-३३ ६७-६८-६९ नित्यत्वैकांतपक्षाभ्युपगमायाभिमत
सर्वावयवावयविव्यतिरेकाव्यतिरेकपक्षे . व्यंग्यव्यंजकभावे
. .... ३३ ७० दूषणोद्भावनं .... २२ २८ द्रव्यपर्याययोरभेदप्रकारः .... ३३ ७१ नित्यत्वकांतपक्षे परिणामदौर्घ
द्रव्यपर्यायोर्भेदप्रकारः .... ३४ ७२ व्योपदेशः .... २३ ३९
पंचमः परिच्छेदः सांख्यमते बंधमोक्षाभावप्रतिपादनपुरस्सर
अपेक्षानपेक्षयोः पार्थक्येनैकांताभ्युपमार्हतसिद्धांते तयोः सत्त्व
__गमे दोषोल्लेखः ... ३४ ७३ प्रतिपादनं .... २३ ४० अपेक्षानपेक्षयोरुभयैकांतपक्षे दूषणं ३५ ७४. क्षणिकैकांतपक्षे दूषणोद्भावनं... २३ ४१ तयोरनेकांतत्वसमर्थनं ___ .... ३५ ७५ असत्कार्यवादप्रतिषधः .... २४
षष्ठः परिच्छेदः क्षणिकैकांतपक्षे हेतुफलादीनाम
सर्वथा सर्वेषां वस्तूनां हेतोरागमाच्च सिद्धौ संभवप्रतिपादनं
___ दोषोपन्यासः .... ३५ ७६ संतानकल्पनेन तस्य संवृतित्वे
सर्वथोभयैकांते दूषणं .... ३५ ७७ दोषोद्भावनं ... २५ ४४ उभयोरनेकांतनिरूपणं .... ३६ ७८ संतानतद्वतोरवाच्यत्वाभ्युपगमे
सप्तमः परिच्छेदः। दोषोपन्यासः .... २६ ४५-४६ अंतस्तत्त्वस्यैव तत्त्वत्वे दूषणप्रतिअवाच्यत्वाभ्युपगमे प्रतिषेधः
पादनं
.... ३६ ७९ स्यापि दौर्घव्यं .... २६ ४७-४८ ज्ञानाद्वैतवादिनं प्रति दोषाविर्भावः ३७ ८० सर्वथावक्तव्यवादिनं प्रत्युपालंभः२७ ४९-५० सर्वथा बहिरंगतत्त्वाभ्युपगमे दोषोक्षणिकैकांते हिंसा बंधमोक्षादयश्च न
पन्यासः .... ३७ ८१ - संघटते इति विवरणं ..... २७ ५१ बहिरंतोभयैकांते दूषणं .... ३८ ८२ क्षणिकैकांतवादिवचनविरोधोलेखः २८ ५२ भाव एव तत्त्वं नाभाव इति मतस्य . . विभागार्थ निमित्ताभ्युपगमेऽपि दूष
निराकरणं .... ३८ ८३ णोलेखः ... २८ ५३ अनुमानप्रणाल्या बाह्यार्थसिद्धिः ३८ ८४ क्षणिकैकांतपक्षे-उत्पादादीनामसभवो
सिद्धसाधनतापरिहारपुरस्सरं —पदेशः
.... २८ ५४ बाह्यार्थप्रकटीकणं ...... ३९ ८५ नित्यत्वानित्यत्वोभयकांतपक्षे दूषणं २९ ५५ पुनरपि बाह्यार्थप्रतिपादनं .... ३९ ८६ अनेकांतसमर्थनं २९-३०. ५६-५७ वाह्यार्थे सत्येव प्रमाणाप्रमाणव्यवस्थेति एकत्रोत्पादव्यययोर्विरोधव्यवस्था ३० ५८
प्रतिपादनं
.... ४० ८९ लौकिकदृष्टांतेन, उत्पादव्ययध्रौव्य
अष्टमः परिच्छेदः परिणामविरोधप्रदर्शनं ३० ५९-६० दैवादेवार्थसिद्धिस्वीकारे दोषाख्यानं ४० ८९ . चतुर्थः परिच्छेदः
पौरुषादेवार्थसिद्ध्यभ्युपगमे दूषणगुणिगुणकार्यकारणादीनां भेदाभ्यु
प्रतिपादनं
.... ४० ८९ पगमे दोषोपन्यासः ३१ ६१-६२-६३ सर्वथा दैवपौरुषोभयकांताभ्युपगमे . समवायादिसंबंधाभ्युपगमे दूषण
।
दूषणं