Book Title: Aptamimansa Critique of an Authority Bhasya
Author(s): Samantbhadracharya, Akalankadev, Nagin J Shah
Publisher: Jagruti Dilip Sheth Dr

Previous | Next

Page 44
________________ EXISTENCE AND NON-EXISTENCE 9-11 Verses भावैकान्ते पदार्थानामभावानामपह्नवात्। सर्वात्मकमनाद्यन्तमस्वरूपमतावकम् ।।९।। Those of your rivals who attribute to entities the character ‘absolute being' while repudiating the reality of all kinds of 'non-being' are forced to conclude that an entity is possessed of the form of every other entity, is beginningless, is endless, and is devoid of a form of its own. (9) निष्पर्यायद्रव्यैकान्तपक्षेसर्वात्मकत्वादिदोषानुषङ्गः। कुतः पुनर्विशेषान् अपह्ववीत?, तत्साधनव्यभिचारात्।संविनिर्भासभेदात्भावस्वभावभेदःप्रकल्प्यते।सपुनःअभेदेऽप्यात्मनः खण्डशः प्रतिभासनात् तदन्यत्रापि विभ्रमाभावे कोशपानं विधेयम् । तदेकं चक्षुरादिज्ञानप्रतिभासभेदवशात्रूपादिव्यपदेशभाक्, ग्राह्यग्राहकसंवित्तिवत्। इतरेतराभावविकल्पोऽपि कथमयथार्थो नस्यात् ?, वर्णादिविकल्पवत्। न हि वस्तुव्यतिरिक्तम् असन्नाम, प्रमाणस्यार्थविषयत्वात् । अभावदृष्टौ हि तदवसानकारणाभावात् भावदर्शनमनवसरं प्राप्नोति । सकलशक्तिविरहलक्षणस्य निरुपाख्यस्य स्वभावकार्यादेरभावात् कुतः तत्प्रमिति: ? वस्तुनानात्वंबुद्धयादिकार्यनानात्वात्प्रतीयते।स्वभावाभेदेऽपि विविधकर्मता दृष्टा, युगपत् एकार्थोपनिबद्धदृष्टिविषयक्षणवत्। शक्तिनानात्वे प्रसवविशेषात्। स चेत् व्यभिचारी, कुतः तद्गतिः ? केवलमविद्या स्वभावदेशकालावस्थाभेदान् आत्मनि परत्र वा असतः स्वयमसती मिथ्याव्यवहारपदवीमुपनयति, यतः क्षणभङ्गिनो भिन्नसंततयः स्कन्धा विकल्प्येरन् अन्यथा वेति।प्रतिभासकार्याद्यभेदेऽपि कस्यचिदेकत्वंसाधयतीति साध्यसाधनयोरभेदे किं केन कृतं स्यात् ?, पक्षविपक्षादेरभावात् । न क्वचिदसाधना साध्यसिद्धिः, अतिप्रसङ्गात्॥९|| कार्यद्रव्यमनादि स्यात् प्रागभावस्य निह्नवे। प्रध्वंसस्य च धर्मस्य प्रच्यवेऽनन्ततां व्रजेत् ॥१०॥ If the reality of 'prior non-being' is repudiated a produced entity turns out to be beginningless, if the character posterior non-being' is not there the same turns out to be endless. (10) प्रागभावानभ्युपगमे घटादेरनादित्वप्रसङ्गात् पुरुषव्यापारानर्थक्यं स्यात् । कल्पयित्वापि तदभिव्यक्तिं तस्याः प्रागभावोऽङ्गीकर्तव्यः । तथाहि - सतः शब्दस्य ताल्वादिभिरभिव्यक्तिः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140