Book Title: Aptamimansa Critique of an Authority Bhasya
Author(s): Samantbhadracharya, Akalankadev, Nagin J Shah
Publisher: Jagruti Dilip Sheth Dr
View full book text ________________
101
.
INDEX OF HALF-VERSES सम्यग्मिथ्योपदेशार्थ ११४ सर्वथाऽनभिसम्बन्धः ६६ सर्वात्मकमनाद्यन्तम् ९ सर्वात्मकं तदेकं स्यात् ११ सर्वान्ताश्चेदवक्तव्याः ४९ सर्वेषामाप्तता नास्ति ३ सर्वेषां कार्यसिद्धिः स्यात् ८१ संज्ञासंख्याविशेषाच्च ७२ संज्ञिनः प्रतिषेधो न २७ संवृतिश्चेन्मृषैवैषा ४९ साधनादी तयोर्व्यक्ती १०० साध्यधर्मो यथा हेतुः १९ साध्यसाधनविज्ञप्तेः ८० सामान्यतद्वदन्यत्वं ६१ सामान्यवाग् विशेषे चेत् ११२
सामान्यं समवायश्च ६५ सामान्याभावतस्तेषां ३१ सामान्यार्था गिरोऽन्येषां ३१ सिद्धं चेदागमात् सर्वं ७६ सिद्धं चेद्धेतुतः सर्वं ७६ सूक्ष्मान्तरितदूरार्थाः ५ स्कन्धसन्ततयश्चैव ५४ स्थित्युत्पत्तिव्ययास्तेषां ५४ स्याद्वादकेवलज्ञाने १०५ स्याद्वादप्रविभक्तार्थ १०६ स्याद्वादो सर्वथैकान्त १०४ स्यान्निपातोऽर्थयोगित्वात् १०३ हिनस्त्यनभिसन्धातृ ५१ हेतुना चेद् विना सिद्धिः २६ हेतोरद्वैतसिद्धिश्चेद् २६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 134 135 136 137 138 139 140