Book Title: Aptamimansa Critique of an Authority Bhasya
Author(s): Samantbhadracharya, Akalankadev, Nagin J Shah
Publisher: Jagruti Dilip Sheth Dr

Previous | Next

Page 135
________________ 100 प्रत्यभिज्ञानाद्यभावान्न ४१ प्रध्वंसस्य च धर्मस्य १० प्रमाणकारकैर्व्यक्तं ३८ प्रमाणगोचरौ सन्तौ ३६ प्रमाणाभासमेवातः ७९ प्रयोजनादिभेदाच्च ७२ प्रागेव कारकाभावः ३७ प्रेत्यभावश्च तत्सर्वं २९ बुद्धिपूर्वव्यपेक्षायाम् ९१ बुद्धिशब्दप्रमाणत्वं ८७ बुद्धिशब्दार्थसंज्ञास्ताः ८५ बध्यते तद्वयापेतं ५१ बन्धमोक्षौ च तेषां न ४० बहिरङ्गार्थतैकान्ते ८१ बहिष्प्रमेयापेक्षायां ८३ बोधवाक्यं प्रमाणं न १२ भागित्वाद् वाऽस्य नैवत्वं ६२ भावप्रमेयापेक्षायां ८३ भावैकान्ते पदार्थानाम् ९ भेदाभेदविवक्षायाम् ३४ भेदः साक्षादसाक्षाच्च १०५ भ्रान्तावेव प्रमाभ्रान्तौ ८६ मायादिभ्रान्तिसंज्ञाश्च ८४ मायाविष्वपि दृश्यन्ते १ मिथ्यासमूहो मिथ्या चेत् १०८ मुख्यार्थः संवृतिर्न स्यात् ४४ मोपादाननियमो भूत् ४२ यतिपतिरजो यस्याधृष्यान् ११५ यदि सत् सर्वथा कार्य ३९ यद्यसत् सर्वथा कार्य ४२ यद्यापेक्षिकसिद्धि: स्यात् ७३ CRITIQUE OF AN AUTHORITY वक्तर्यनाप्ते यद्धेतो: ७८ वक्तृश्रोतृप्रमातॄणां ८६ वस्त्वेवावस्तुतां याति ४८ वाक्येष्वनेकान्तद्योती १०३ वाक्स्वभावोऽन्यवागर्थ १११ विद्याऽविद्याद्वयं न स्याद् २५ विधेयप्रतिषेध्यात्मा १९ विधेयमीप्सितार्थाङ्गं ११३ विरूपकार्यारम्भाय ५३ विरोधान्नोभयैकात्म्यं १३, ३२, ५५, ७०, ___७४,७७, ८२, ९०, ९४, ९७ विवक्षा चाविवक्षा च ३५ विशुद्धिसङ्क्लेशाङ्गं चेत् ९५ विशेषणत्वाद् वैधयं १८ विशेषणत्वात् साधर्म्यं १७ वीतरागो मुनिर्विद्वान् ९३ व्येत्युदेति विशेषात् ते ५७ शुद्धयशुद्धी पुनः शक्ती १०० शेषभङ्गाश्च नेतव्या २० शोकप्रमोदमाध्यस्थ्यं ५९ सतो विशेषणस्यात्र ३५ सत्यानृतव्यवस्थैवं ८७ स त्वमेवासि निर्दोषो ६ सत्सामान्यात् तु सर्वैक्यं ३४ सदात्मना च भिन्नं चेत् ३० सदेव सर्वं को नेच्छेत् १५ सधर्मणैव साध्यस्य १०६ सन्तानान्तरवन्नैकः ४३ सन्तानः समुदायश्च २९ सप्तभङ्गनयापेक्षो १०४ समानदेशता न स्यात् ६३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140