Book Title: Aptamimansa Critique of an Authority Bhasya
Author(s): Samantbhadracharya, Akalankadev, Nagin J Shah
Publisher: Jagruti Dilip Sheth Dr

Previous | Next

Page 113
________________ 78 CRITIQUE OF AN AUTHORITY स्वपरप्रतिपत्त्यर्थं साधनं बुद्धिशब्दात्मकम्, स्वसंवित्त्यैव परप्रतिपादनायोगात्। तस्य च सति बहिरर्थे प्रमाणत्वम् अर्थप्राप्तितः सिद्धयेत्, असति प्रमाणाभासत्वम् अर्थानाप्तितः, इति । तदेवं परमार्थतः सन् बहिरर्थः, साधनदूषणप्रयोगात् । अन्यथा स्वप्नेतराविशेषात् किं केन साधितं दूषितं च ? इति कुतः सन्तानान्तरम् अन्यत् वा । तैमिरिकद्वयद्विचन्द्रदर्शनवत् भ्रान्तः सर्वो व्यवहार इति अत्रापि तत्त्वज्ञानं शरणम्, अन्यथा बहिरर्थवत् अभिसंहितस्यापि निराकरणापत्तेः । तथा परमाण्वादिदूषणेऽपि प्रतिपत्तव्यम्, अन्यथा तत्कृतम् अकृतं स्यादिति सर्वत्र योज्यम् । तदिमे विज्ञानसन्तानाः सन्ति न सन्ति इति तत्त्वाप्रतिपत्तेः दृष्टापह्नुतिः अनिबन्धनैव, दृश्येन आत्मना कथञ्चित् अदृश्यानामपि परमाणूनां बहिरपि समवस्थाने विप्रतिषेधाभावात् अन्तर्जेयवत् । तत्र पूर्वादिदिग्भागभेदेन षडंशादिकल्पनया वृत्तिविकल्पेन वा परपक्षोपालम्भे स्वपक्षाक्षेपात्, कथञ्चित् विरोधपरिहारस्य पुनः आयासतामपि अशक्तेः। तत् साक्षात् परम्परया वा विमत्यधिकरणभावापन्नं ज्ञानम्, स्वरूपव्यतिरिक्तार्थालम्बनम्, ग्राह्यग्राहकाकारत्वात्, सन्तानान्तरसिद्धिवत् । न हि व्यापारव्याहारनिर्भासोऽपि विप्लुतो नास्ति। तदन्यत्रापि वासनाभेदो गम्येत, न सन्तानान्तरम् ।।८७।। ॥ इत्याप्तमीमांसाभाष्यरूपायाम् अष्टशत्यां सप्तमः परिच्छेदः॥ Comment on verses 83-87 In these verses Samantabhadra works out his own positive position on the question of subjectivity or otherwise of cognition. The steps taken by him in the verses 83, 86 and 87 are clear and make sense, for here he in effect lays down both the definition of valid cognition and the criterion for testing the validity of a piece of cognition - neither of which is possible on accepting either of the two doctrines earlier criticized. Thus following Samantabhadra's lead we can say that valid cognition is that cognition which is true of its object and that the validity of a piece of cognition can be tested by seeing whether it enables us to undertake successful practice in relation to what happens to be its object. But it is difficult to follow what Samantabhadra says in the verses 84 and 85. Here he seems to be arguing that each and every word has got a corresponding object in the world of reality, his illustration being the word ‘soul' (as also the words 'illusion', 'knowledge' etc.); but if that be Samantabhadra's argument it is fallacious as it stands. For what a word must have is an intelligible definition and not a real object satisfying this definition. As a matter of fact, to say that each and every word has got a corresponding object in the world of reality is almost to commit the same mistake as the Prabhakarite does when he says that all cognition is valid cognition. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140