Book Title: Aptamimansa Critique of an Authority Bhasya
Author(s): Samantbhadracharya, Akalankadev, Nagin J Shah
Publisher: Jagruti Dilip Sheth Dr

Previous | Next

Page 125
________________ 90 CRITIQUE OF AN AUTHORITY कथञ्चित् एकत्वं प्रदीपतमोविगमवत्, नानात्वं च परश्वादिवत् । तस्मात् ग्राह्यसंविदाकारयोः प्रमाणफलव्यवस्थायामपि विसंवादानिराकरणे तदज्ञस्येव विषदृष्टिः प्रमाणत्वं न प्रतिपत्तुमर्हति । तावतैव प्रमाणत्वे क्षणिकत्वाद्यनुमानम् अधिगतार्थाधिगमलक्षणत्वात् न वै प्रमाणम्॥१०२॥ वाक्येष्वनेकान्तद्योती गम्यं प्रति विशेषणम् । स्यान्निपातोऽर्थयोगित्वात् तव केवलिनामपि॥१०॥ The word syāt prefacing a sentence is grammatically a nipāta (i.e. a particle) and it, by indicating that the state of affairs sought to be described by the sentence concerned has got numerous aspects, qualities, shows (in a particular fashion) the purport of this sentence; and since what the word syāt thus adds to the meaning of the sentence concerned is objectively a fact its use - authenticated by you - has got the approval even of the omniscient personages. (103) Note : Vasunandin reads visesakaḥ for viseșaņam meaning the same thing. पदानां परस्परापेक्षाणां निरपेक्षः समुदायो वाक्यम् । न तर्हि तदानीमिदं भवति - यथा यत् सत् तत् सर्वं परिणामि, यथा घटः, संश्च शब्दः इति, तस्मात् परिणामीति आकाङ्क्षणात्। प्रतिपत्तुःधर्मोऽयंवाक्येषुअध्यारोप्यते।सचेत्प्रतिपत्ता तावताअर्थप्रत्येति, किमिति शेषमाकाङ्क्षति ? प्रकरणादिना वाक्यकल्पेन अपि अर्थप्रतिपत्तौ न वा प्राथमकल्पिकवाक्यलक्षणपरिहारः, सत्यभामादिपदवत् । सदसनित्यानित्यादिसर्वथैकान्तप्रतिक्षेपलक्षण:अनेकान्तः। क्वचित्प्रयुज्यमानः स्यात्'शब्दः तद्विशेषणतयाप्रकृतार्थतत्त्वमवयवेनसूचयति, प्रायशो निपातानांतत्स्वभावत्वात्, एव'कारादिवत्।नहि केवलज्ञानवत् अखिलम् अक्रममवगाहते, वाचः क्रमवृत्तित्वात्, तद्बुद्धेरपि तथाभावात् ॥१०३।। स्याद्वादः सर्वथैकान्तत्यागात् किंवृत्तचिद्विधिः । सप्तभङ्गनयापेक्षो हेयादेयविशेषकः ॥१०४॥ Syādvāda consists in making conditional (i.e. non-absolutist) assertions concerning these or those aspects of a situation and this by utterly giving up absolutism of all sorts; such syādvāda – based on the doctrine of 'seven forms of assertion and on the doctrine of naya - helps the Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140