Book Title: Aptamimansa Critique of an Authority Bhasya
Author(s): Samantbhadracharya, Akalankadev, Nagin J Shah
Publisher: Jagruti Dilip Sheth Dr

Previous | Next

Page 82
________________ PERMANENCE AND TRANSIENCE अवस्त्वनभिलाप्यं स्यात् सर्वान्तः परिवर्जितम्। वस्त्वेवावस्तुतां याति प्रक्रियाया विपर्ययात् ॥४८॥ What is devoid of all characteristics whatsover, let that be an indescribable nonentity (as posited by our rival). On the other hand, a real entity (as posited by us), too, can be treated as a nonentity when the procedure (of attributing characteristics to it) is reversed (i.e. when it is proposed that this entity possesses characteristics that are not in fact its own characteristics). (48) भावव्यतिरेकवाचिभिरपि वाक्यतामापनैर्भावाभिधानात् नात्र किञ्चित् विरुद्धम्। अतः सूक्तम् ‘यदवस्तु तदनभिलाप्यं यथा न किञ्चित् । यत् पुनरभिलाप्यं तत् वस्त्वेव यथा खपुष्पाभावः।' अन्यस्य कैवल्यमितरस्य वैकल्यम्, स्वभावपरभावाभ्यां भावाभावव्यवस्थितेर्भावस्य ॥४८॥ सर्वान्ताश्चेदवक्तव्यास्तेषां किं वचनं पुनः। संवृतिश्चेन्मृषैवैषा परमार्थविपर्ययात् ॥४९॥ If all characteristics whatsover are indescribable why is it that our rival himself goes on to speak of certain characteristics (which according to him belong to reality)? If it is replied that this kind of talk is but a mere usage, it turns out to be but a falsity, for such a thing (i.e. what is a mere usage) is just the opposite of truth. (49) पुनरपि अवक्तव्यवादिनं पर्यनुयुज्महे • सर्वे धर्मा यदि वाग्गोचरातीताः, कथमिमेऽभिलप्यन्ते ? इति । संवृत्या इति चेत्, न, विकल्पानुपपत्तेः । स्वरूपेण चेत्, कथमनभिलाप्याः ? पररूपेण चेत्, तत् तेषां स्वरूपं स्यात्, केवलं वाचः स्खलनं गम्येत। उभयपक्षेऽपि उभयदोषानुषङ्गः । तत्त्वेन चेत्, कथमवक्तव्याः ? मृषात्वेनचेत्, कथमुक्ताः? तदलमप्रतिष्ठितमिथ्याविकल्पौधैः ॥४९॥ अशक्यत्वादवाच्यं किमभावात् किमबोधतः। आद्यन्तोक्तिद्वयं न स्यात् किं व्याजेनोच्यतां स्फुटम् ॥५०॥ We ask whether the reality is thus (being declared to be) indescribable because our rival is incapable of describing it, or because it does not exist, or because our Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140