Book Title: Aptamimansa Critique of an Authority Bhasya
Author(s): Samantbhadracharya, Akalankadev, Nagin J Shah
Publisher: Jagruti Dilip Sheth Dr

Previous | Next

Page 104
________________ SECTION VI REASON AND SCRIPTURE Verses 76-78 सिद्धं चेद्धेतुतः सर्वं न प्रत्यक्षादितो गतिः । सिद्धं चेदागमात् सर्वं विरुद्धार्थमतान्यपि ॥७६॥ If one maintains that every proposition has to be established with the help of a probans (i.e. with the help of inference), then knowledge gained through perception etc. becomes an impossibility; if one maintains that every proposition has to be established on the basis of scriptural authority, then even such theses as are mutually contradictory will stand established. अथ षष्ठः परिच्छेदः उपेयतत्त्वं व्यवस्थाप्य उपायतत्त्वं व्यवस्थाप्यते। युक्त्या यत् न घटामुपैति तत् अहं दृष्ट्वापि न श्रद्दधे इत्यादेः एकान्तस्य बहुलं दर्शनात् प्रत्यक्षतदाभासयोरपि व्यवस्थितिः अनुमानात्, अन्यथा सङ्करव्यतिकरोपपत्तेः । कथञ्चित् साक्षात्करणमन्तरेण न क्वचित् अनुमानम्, किं पुनः शास्त्रोपदेशाः ? न चैते युक्तिनिरपेक्षाः, परस्परविरुद्धार्थतत्त्वसिद्धिप्रसङ्गात् । न हि प्रत्यक्षानुमानाभ्यामन्तरेण उपदेशं ज्योतिर्ज्ञानादिप्रतिपत्तिः ॥७६।। विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥७७॥ The enemies of the logic of syādvāda can also not maintain that the two (viz. “absolute authoritativeness of inference' and 'absolute authoritativeness of the scripture“) characterize one and the same phenomenon, for that will be a self-contradictory position. And if they maintain that the phenomena that are there are absolutely indescrib Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140