Book Title: Aptamimansa Critique of an Authority Bhasya
Author(s): Samantbhadracharya, Akalankadev, Nagin J Shah
Publisher: Jagruti Dilip Sheth Dr

Previous | Next

Page 106
________________ REASON AND SCRIPTURE वीतदोषस्यापि संभवात् । तदध्येतृव्याख्यातृश्रोतॄणां रागादिमत्त्वात् नेतरस्येति निःशङ्कं नः चेतः । वक्तृगुणापेक्षं वचनस्याविसंवादकत्वं चक्षुर्ज्ञानवत्, तद्दोषानुविधानात् । ततः अनाप्तवचनात् न अर्थज्ञानम्, अन्धरूपदर्शनवत् । तत्र यदेव युक्तियुक्तं तदेव प्रतिपत्तुं प्रतिपादयितुं वा शक्यम्, 'अग्निर्हिमस्य भेषजम्' इत्यादिवत्, नाग्निहोत्रादिवाक्यसाधनम् । सिद्धे पुनः आप्तवचनत्वे यथा हेतुवादः तथा आज्ञावादः अपि प्रमाणम्। ननु चापौरुषेयत्ववत् आप्तशासनमपि अशक्यव्यवस्थम् । उक्तमत्र सर्वथैकान्तवादानां स्याद्वादप्रतिहतत्वादिति । तत्र आप्तिः साक्षात्करणादिगुणः संप्रदायाविच्छेदो वा, अन्यथा अन्धपरम्परया अप्रतिपत्तेः ॥७८॥ ॥ इत्याप्तमीमांसाभाष्यरूपायाम् अष्टशत्यां षष्ठः परिच्छेदः समाप्तः ।। 71 Comment on verses 76-78 In these verses Samantabhadra comments on a controversy arisen in the field of Logic. His argument is simple, but precisely because of its simplicity it makes one point clearer than was possible uptil now. Here we can see how the Jaina, when he comes across two mutually opposite solutions of a problem neither of which is wholly to his liking, does not rest content with a lethargic declaration to the effect that both the solutions are somehow satisfactory and somehow not but endeavours to define the precise limit within which either is satisfactory. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140