Book Title: Aptamimansa Critique of an Authority Bhasya
Author(s): Samantbhadracharya, Akalankadev, Nagin J Shah
Publisher: Jagruti Dilip Sheth Dr

Previous | Next

Page 108
________________ PAN-INTERNALISM AND PAN-EXTERNALISM 73 If it is on the basis of the cognition of a thesis and a probans that the rival seeks to prove that cognition is alone real, then his thesis will not be a genuine thesis nor his probans a genuine probans; for the former will then be vitiated by the typical defects of a thesis, the latter by those of a probans. (80) 'सहोपलम्भनियमात् अभेदो नीलतद्धियोः द्विचन्द्रदर्शनवत्' इति अत्र अर्थसंविदोः सहदर्शनमुपेत्य एकत्वैकान्तं साधयन् कथमवधेयाभिलाप: ? स्वाभिलापाभावं वा स्ववाचा प्रदर्शयन् कथं स्वस्थः ? पृथक् अनुपलम्भात् भेदाभावमानं साधयेत् । तच्चासिद्धम्, सम्बन्धासिद्धेरभावयोः, खरशृङ्गवत् । एतेनासहानुपलम्भात् अभेदसाधनं प्रत्युक्तम्, भावाभावयोः सम्बन्धासिद्धेः, तादात्म्यतदुत्पत्त्योः अर्थस्वभावनियमात् । सिद्धेऽपि प्रतिषेधैकान्ते विज्ञप्तिमात्रं न सिद्धयेत्, तदसाधनात् । तत्सिद्धौ तदाश्रयं दूषणमनुषज्येत । तदेकोपम्भनियमोऽपि असिद्धः, साध्यसाधनयोरविशेषात् । तथा एकज्ञानग्राह्यत्वं द्रव्यपर्यायपरमाणुभिः अनैकान्तिकम् । अनन्यवेद्यत्वम् असिद्धम् । एकक्षणवर्तिसंवित्तीनां साकल्येन सहोपलम्भनियमात् व्यभिचारी हेतुः, तथोत्पत्तरेव संवेदनत्वात् । दृष्टान्तोऽपि साध्यसाधनविकलः, तथोपलम्भाभेदयोरर्थे प्रतिनियमात् भ्रान्तौ तदसंभवात् । ननु चासहानुपलम्भमात्रात् अभेदमात्रम । कथञ्चित् अर्थस्वभावानवबोधप्रसङ्गात् । सर्वविज्ञानस्वलक्षणक्षणक्षयविविक्तसन्ततिविभ्रमस्वभावानुमितेः साकल्येनैकत्वप्रसङ्गात् । एकार्थसंगतदृष्टयः परचित्तविदो वा नावश्यं तद्बुद्धिं तदर्थं वा संविदन्तीति हेतोः असिद्धिः । सहोपलम्भनियमश्च स्यात् भेदश्च स्यात् । किं विप्रतिषिध्येत ?, स्वहेतुप्रतिनियमसंभवात्। तस्मात् अयं मिथ्यादृष्टिः परप्रत्यायनाय शास्त्रं विदधानः परमार्थतः संविदानो वा वचनं तत्त्वज्ञानं च प्रतिरुणद्धीति न किञ्चित् एतत्, असाधनाङ्गवचनात् अदोषोद्भावनाच्च निग्रहार्हत्वात् ।।८०॥ Comment on verses 79-80 In these verses Samantabhadra criticizes the epistemological doctrine according to which all cognition is a mere subjective happening, that is, a happening to which there correspondes nothing in the world of objective realities. Samantabhadra rightly argues that since a piece of authentic knowledge is that knowledge which is true of its objcct and since the doctrinc in question posits no objective reality, it is deprived of all title to talk of authentic or non-authentic knowledge - nay, of all title to prove or disprove anything, his own theses not excluded. The doctrine can be attributed to all schools of Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140