Book Title: Aptamimansa Critique of an Authority Bhasya
Author(s): Samantbhadracharya, Akalankadev, Nagin J Shah
Publisher: Jagruti Dilip Sheth Dr

Previous | Next

Page 58
________________ EXISTENCE AND NON-EXISTENCE. सहायरूपानुपलब्धेः । तदियं संवृतिः सामान्यसामानाधिकरण्यविशेषणविशेष्यभावादिव्यवहारनिर्भासा बिभ्रतीस्वयमनेकरूपतांप्रतिक्षिपन्तं व्यवस्थापयति। तद्वत्भावान्तराणामनेकान्तात्मकत्वेवास्तवीसाधर्म्यवैधादिस्थितिरविशेषेण विकल्पबुद्धेर्मिथ्यात्वंप्रतिजानन्तं प्रतिक्षिपत्येव । यत् पुनरेतत् अन्यतो व्यावृत्तिरनात्मिकैवेति तन्न, चक्षुरादिज्ञानस्य निर्व्यवसायात्मकस्य स्वयमभूताविशेषात्, निर्णयस्य भावस्वभावासंस्पर्शिनः सर्वथा वस्तुतत्त्वापरिच्छेदात् इदमित्थमेवेति स्वयमेकान्तानुपपत्तेः । अतोऽयं भावः स्वभावभेदान् विधिप्रतिषेधविषयान् बिभ्राणः प्रत्यक्षतरप्रमाणसमधिगतलक्षणः प्रतीयेत । तस्मात् यत् विशेषणं तत्प्रतिषेध्याविनाभावि क्वचित् धर्मिणि, यथा साधर्म्यं भेदविवक्षया कृतकत्वादौ, विशेषणं चास्तित्वम्, ततः प्रतिषेध्यधर्मप्रतिबन्धि ॥१७|| नास्तित्वं प्रतिषेध्येनाविनाभाव्येकधर्मिणि। विशेषणत्वाद् वैधयं यथाऽभेदविवक्षया ॥१८॥ Likewise, in the body of one and the same entity (possessed-of-attributes) the character 'nonbeing' is invariably accompanied by its opposite (i.e. by the character 'being'), the reason for it being that ‘nonbeing' is a qualifier ; this is just as in the body of one and the same probans the (noticed) character 'absence-in-a-heterologue' is found to be invariably accompanied by its opposite (i.e. by the character 'presence-in-homologues') as soon as the speaker intends to bring to light the similarity obtaining between this probans and certain other objects (viz. its homologues). (18) भेदाभेदविवक्षयोरवस्तुनिबन्धनत्वे विपर्यासोऽपि किं न स्यात् ? ततः समञ्जसमेतत् - यत् किञ्चित् विशेषणंतत् सर्वमेकत्र प्रतिपक्षधर्माविनाभावि, यथा वैधर्म्यभेदविवक्षया हेतौ, तथा च नास्तित्वं विशेषणम्, अन्यथा व्यवहारसंकरप्रसङ्गात् । न हि स्वेच्छाप्रक्लृप्तधर्मधर्मिव्यवस्थायां परमार्थावतारः स्यात् । तदसमीक्षिततत्त्वार्थैः लोकप्रतीतिवशात् भेदाभेदव्यवस्थितिः तत्त्वप्रतिपत्तये समाश्रीयते इति बालाभिलापकल्पम्, भावस्वभावोपरोधात् ॥१८॥ Comment on Verses 17-18 In these verses Samantabhadra employs two illustrations with a view to demonstrating how an entity can be described as "being' and also as 'nonbeing'. The verse 17 tells us how 'being' quâ the character Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140