Book Title: Aptamimansa Critique of an Authority Bhasya
Author(s): Samantbhadracharya, Akalankadev, Nagin J Shah
Publisher: Jagruti Dilip Sheth Dr

Previous | Next

Page 67
________________ 32 CRITIQUE OF AN AUTHORITY the things in question it should not be genuine separateness which is conceived as a quality residing in more than one object (and hence nonseparate from the objects acting as its seat). (28) Note : Vasunandin reads aprthakkştau for apsthak tu tau, but the reading will give no different meaning. पृथाभूतपदार्थेभ्यः पृथक्त्वस्यपृथग्भावेतेषामपृथक्त्वप्रसङ्गात्। तद्गुणगुणिनोरतादात्म्ये घटपटवत् व्यपदेशोऽपि माभूत्, सम्बन्धनिबन्धनान्तराभावात्। पृथक्त्वमन्यद्वा पृथग्भूतमनंशमनेकस्थेषु निष्पर्यायं वर्तते इति दुरवगाहम् ॥२८॥ सन्तान: समुदायश्च साधर्म्यं च निरङ्कुशः। प्रेत्यभावश्च तत् सर्वं न स्यादेकत्वनिह्नवे ॥२९॥ If the reality of oneness (as characterizing many things) is repudiated one cannot legitimately speak of the phenomena - all genuine without a shadow of doubt - like series (of successive entities), aggregate (of simultaneous entities), similarity (between any two entities), re-birth. (29) कार्यकारणयोः पृथक्त्वैकान्ते कार्यकालमात्मानमनयत: कारणत्वासंभवात् तद्नुत्पत्तेः कुतः सन्ततिः ? पूर्वापरकालभाविनोरपि हेतुफलव्यपदेशभाजोः अतिशयात्मनोः अन्वयः सन्तानः । क्वचित् क्षणान्तरे नीललोहितादिनिर्भासचित्रैकसंवेदनवत् कथञ्चित् एकत्वमेव भवितुमर्हति । तदवयवपृथक्त्वकल्पनायां चित्रनिर्भासो मा भूत्, पृथग्वर्णान्तरविषयानेकसन्तानैकक्षणवत् । तत्र प्रत्यासत्तिविशेष: कथञ्चिदैक्यात् कोऽपरः स्यात् ? अन्यथा वेद्यवेदकाकारयोरपि पृथक्त्वैकान्तप्रसङ्गात् । स्वभावभेदेऽपि सहोपलम्भनियमात् कथञ्चिदभेदाभ्युपगमे कथमेकसन्तानसंविदां समनन्तरोपलम्भनियमात् कथञ्चिदैक्यं न स्यात् ? तत्र यया प्रत्यासत्या सन्तानः समुदायश्च तयैव कथञ्चिदैक्यमस्तु । न हि तादृशां साधर्म्यम् अन्यत् अन्यत्रात्मसाङ्कर्यात् । एकज्ञाननिर्भासविशेषाणां मिथः स्वभावभेदेऽपि यथैकत्वपरिणामः स्वभावतोऽनङ्कुशः तथा प्रेत्यभावादिषु सन्तानोऽन्वयः परमार्थंकत्वमात्मसत्त्वजीवादिव्यपदेशभाजनं स्वभावभेदानाक्रम्य स्वामिवदनन्यत्र वर्तयति॥२९।। सदात्मना च भिन्नं चेज्ज्ञानं ज्ञेयाद् द्विधाऽप्यसत् । ज्ञानाभावे कथं ज्ञेयं बहिरन्तश्च ते द्विषाम् ।।३०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140