Book Title: Anekant 1962 Book 15 Ank 01 to 06
Author(s): A N Upadhye
Publisher: Veer Seva Mandir Trust
View full book text
________________
एक प्राचीन पट अभिलेख अनन्तनाथोऽन्तविहीनकीति र्धमाम्बुधिर्धर्मजिनोजिताक्षः । रक श्री६ ललितकीतिदेवास्तच्छिष्य छल्लकव्रतधर ब्रह्मश्री शिवायशान्तीश्वरनामधेयःकुन्थुर्बुधानामनघोऽस्तु पूज्यः ॥८॥ सुमतदासः ॥ विभुः सतां स्यादरनाथदेवो मल्लिः सुखापत्य जितमोहमल्लः। तस्योपदेश (शाद ?) वृषभूमिसंज्ञे पुरेऽभवत्यत्र (पुण्य?) व्रताङ्कितधीमुनिसुव्रतेशो नमितानेक विनेयवर्गः ॥६॥
महः समीड्यः। श्री नेमिनाथो यदुवंशभूषः पार्श्वप्रभो देशितमुक्तिपावः । शान्तिक्रमो 'नाम' विधानसारं कुर्वन्ति ते स्युः सुखिनो वीरेश्वरोऽव्याज्जिनवर्धमानः संसारकृच्छ्राद्वरभव्यवृन्दम्।।१०।।
नितान्तम् ॥१९॥ दोषाष्टादशवजिता अतिशयरिद्धाः परा संश्रय
इन्दुतत्त्वेन्दुषड्वर्ग लिखिते सुमनोहरे । रष्टप्रोतसहस्रलक्षणधराः सत्प्रातिहार्यान्विताः ।। संवत्सरे विक्रमर्कात् गते मासि सुभाद्रके ॥२०॥ दृष्टिज्ञानसुवीर्यसौल्यसुगुणरन्तातिगै बन्धुरा ।
कृष्णपक्ष तृतीयायां तिथौ श्रीशुक्रवासरे। भूतानागतवर्तमानविषया वः पान्तु तीर्थङ्कराः ॥११॥ शान्तिकर्म सतां शान्तिप्रदमारभ्यते शुभम् ॥२१॥ काले दुःषमसंज्ञके जिनपते धर्म गते क्षीणताम् ।
अन्त्यवर्णसमुद्भूतः सुलितानसुभूमिपः । ये कुर्वन्ति सुधर्मसाधनरता गेहस्थिताः साम्प्रतम् ।। तस्मिन् राजनि सद्राज्ये प्रजाक्षेमकरे शुभे ॥२२॥ धर्मश्रीजिनभापितं शुभतरं क्षेत्रेषु चोप्तं यक
पुण्यां धर्मावनौ शुम्भच्चन्द्रप्रभजिनालये । द्रव्यं कष्टशतरूपाजितमतो धन्याहि ते भूतले ॥१२॥ जिनशान्तिक्रियायज्ञविधिश्चष विरच्यते ॥२३॥ गेहिनां दानपूजाथै विना धर्मस्य सम्भवः ।
महोत्सव शताकीर्णे पुण्यापन्यपणे परे। कदाचिन्न भवेत्तस्मात्कार्य धीमता सदा ॥१३॥
..........||२४|| गुर्वाज्ञया प्राप्य धनेन सिद्धिः सहायतो धर्मवतां नराणाम् ।
तत्र शुद्धसम्यक्त्वालङ्कारभारोद्धरणधीरान् षट्प्रतिकार्योमहान् (महः? ) श्रीजिनयज्ञनामा स्वर्गापवर्गादि
माधारकद्वादशवतगात्राहारभयभैषज्यशास्त्रदान वितरणकविभूतिदायी ॥१४॥
श्रेयोनृपतितुल्यजीर्णनूतनजिनप्रासादकरणकारापणसमर्थपा - श्रीमूलसंघे वाग्गच्छे बलात्कारगणे तथा ।
त्रदानजिनपूजामान्यमाननजिनस्मरणजनितपुण्यः पवित्रीपट्टमालानुक्रमोऽयं मङ्गलं कुरुते सदा ॥३५॥
कृतबाह्याभ्यन्तरप्रवृत्तिः वैश्यवर्णे सनकुटागोत्रे गोलापूर्ववंशे कुन्दकुन्दमुनेर्वशेऽभूभट्टारकसत्तमः ।
संघ-पति आसकरण भार्या मोहनदे, तयोः पुत्री हो जाती। पचनन्दिश्च तत्पट्टे यशस्कीतिर्यशोनिधिः ॥१६॥
तयोर्मध्येज्येष्ठः सं० रतनाई भार्या साहिवा, तयोः पुत्राः तत्प? ललितादिकीतिरभवत् स्याद्वादविद्यानिधिम्
पंच, ज्येष्ठो नरोत्तमः, द्वितीयोः मंडनः, तृतीयो राघवतस्मात् श्रीवृषकीर्तिवाग्वरमतिवाताचितोऽभूत्ततः ।।
श्चतुर्थो भागीरथः, पञ्चमो नन्दीति । द्वितीयः पुत्रः सं० शुम्भद्भाग्यवतां वरिष्ठ इति सद्भट्टारको भासुरो।
हीरामणिः भार्या कमला तथा बसन्ती, पुत्रो वलभद्रश्चते योगीशः शुभपद्मकीतिरमलः सेव्यः सदा श्रीश्रितः ॥१७॥
सगोत्रा सकुटुम्बा नित्यं जिनधर्मप्रसादाच्चिरजीवाबुद्धितदनुपट्टधरो धरणीपति-प्रवरपूजितपादपयोरुहः :
युक्ता जिनभक्तिकाः भवन्तु । सकलकीर्तिरिहास्ति सतां सदाऽद्भुत सुखोख्यकरः करुणा
लयः ॥१८॥ ये जिनेन्द्रं नमस्यन्ति पूजयन्ति स्तुवन्ति च । तत्र संघे श्रीपण्डितद्वारिकादासः ॥छ। पूर्वोक्त भट्टा- तेषां सर्वाणि भद्राणि गृहे वसन्ति निश्चितम् ।।२।।

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331