Book Title: Anekant 1962 Book 15 Ank 01 to 06
Author(s): A N Upadhye
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 268
________________ त्रयः केवलिनः पंच ते चतुईशपूर्विणः । क्रमेणैकादशप्राज्ञो विज्ञेया दशपूर्विणः ॥६॥ पंचकेकं दशांगाना धारका परिकीर्तिता । पाचाराङ्गास्य चत्वारः पंचषेति युगस्थितिः ॥१०॥ वर्षमान जिनेन्द्रस्य इन्द्रभूतिः श्रुतं दधौ । ततः सुधर्मस्तस्मात् च जंबू नामांत्य केवली ॥११॥ तस्माद्विष्णु क्रमात् तस्मात् नंदिमित्रोपराजितः। ततो गोवर्धनो दः भद्रबाहुः श्रुतं ततः ॥१२॥ दशपूर्वी विशाखाख्यः प्रोष्ठिलः भत्रियो जयः । नाम-सिद्धार्थ नामानी पत्तिषेण गुरुस्ततः ॥१३॥ विजयो बुद्धिल्लाल्यो' गंगदेवो यतिस्त: दशपूर्वीपरोंत्यस्तु धर्मसेनो मुनीश्वरः ॥१४॥ नक्षत्राख्यो यशःपालः पांडुरेकादशांगभूत् । ध्र वसेनमुनिस्तस्मात् कंसाचार्यस्तु पंचमः ॥१५॥ सुभद्रौ तौ यशोभद्रो भद्रबाहुरनंतरं । लोहाचार्यस्तुरीयोभूदाचारांगधृतां ततः ॥१६॥ प्रहंदल्लभसूरिभि विरचितः प्रागेव संघोमहान् । श्रीनंदीतट संज्ञया त्रिभुवने गंगाप्रवाहोज्ज्वलः ॥ न्यस्तेनः प्रसरोव नम्रन्सुरैरासेव्यते यः सदा । धर्मस्थैक निधिविधिवश्च तपसांवृद्धि परां गच्छतु१७॥ प्रणम्य वीतरागस्य पादपपं भवच्छिदं। वक्ष्ये बुद्धधनुसारेण गुरू नामावलीं मुदा ॥१८॥ काष्ठासंघो भुवि ख्यातो जानंति नृसुरासुराः । तत्र गच्छाश्च चत्वारो राजन्ते विश्रुता क्षितौ ॥१६॥ श्रीनंदीतट संशश्च माथुरा बागडाभिषः । लालबागड इत्येते विख्यातो क्षितिमंडले ॥२०॥ तत्र नंदीतटे गच्छे श्रीमनाद्यनुसार तं। क्रमेण मुनयो वक्ष्ये ये रत्नत्रयमंडिता ॥२१॥ प्रविल्लभसूरिश्च श्रीपंचगुरु संशकः । गंगसेनो ततो जातो नाग-सिद्धान्त-सेनको ॥२२॥ गोपसेनो गुणांभोषिः श्रीमन्नो य गुरुस्ततः । तत्पट्टमंडने दक्षो ज्ञान-विज्ञान-भूषितः ॥२३॥ रामसेनोऽतिविदिता प्रतिबोधन पंडितः । । स्थापिता येन सज्जाति नरिसिंहाभिषा भुवि ॥२४॥ १. बुदिलाभाल्यो इत्यपि पाठः । यस्तपोभिः समासाच पावत्या परं बरं। पंचतीर्थ चान्ते चर्या चकार नेमसेनकः ॥२५॥ नरेन्द्रसेनश्च तत्पट्टे पट्टे वासवसेनकः । महेन्द्रादित्य सेनौ च सहस्रकीत्तिस्ततः परं ॥२६॥ श्रुतकीत्ति देवकीति ततः श्रीमारसेनकः । विजयकीति मुनेः पट्टे केशवसेन प्रसिद्धवाक् ॥२७॥ महासेन मेघसेनोऽसौ वणसेनो मुनीन्द्रकेः । विजयसेनो हरिश्चैव सेनश्चारित्रसेनकः ॥२८॥ वीरसेन कुलस्यैव भूषणे मेल्सेनकः । ततः शुभंकरसेनश्च जयकीत्तिश्च कीतिभूत् ॥२६॥ चन्द्रसेन सोमकीति ल्लंघुसहस्त्रकीतिकः । महाकत्ति यश:कोत्तिगुणकीत्तिर्गुणां बुधीः ॥३०॥ श्रीपप्रकीतिर्भुवनादिकीत्ति वै मल्लकीतिमदनश्चकीति । श्री मेरूकीतिर्गुणसेननामा ततः परं श्री गुरु रत्नकीति ३१॥ विजयादिसेनोऽथ सुवर्णकीर्ति श्रीभानुकीतिकविभूषणोऽभूत् । ततः परं संयमसेनदक्षो विख्यातमूतिर्लधुराजकीतिः॥३२॥ श्रीनंदकीतिगरुचारुकीतिर्वादी प्रसिद्धो भुवि विश्वसेनः । श्रीदेवकीतिललितादिकीतिः शास्त्रार्थचेताश्रुतकीर्तिदक्षः।३३॥ जयस्यसेनोदयसेननामा गुणः प्रसिद्धो गुणदेवसूति । विशालकीर्तिश्च अनन्तकीर्ति महेन्द्रसेनो विजयस्यकीतिः ॥३४॥ कवीश्वरोऽसौ जिनसेनसंज्ञः श्री सूर्यकोतिश्चवराश्वसेनः । श्री कीतिरम्योऽपि च चारुसेनः शुभस्यकीति विकीर्तिदेव ३५ भवांतसेनोपि लोककीतिस्त्रिलोककीतिरमरादिकोतिः । कर्मघ्नसेनो सुरसेनरम्यो विजयस्यकीतिगुरुरामकीतिः ॥३६॥ उदयादिकीर्तिश्च सुराजकीतिः कुमारसेनोऽथ सुपग्रकीतिः । श्री पग्रसेनो भुवनस्यकीर्तिविख्यातकीर्तिजितमारमूर्तिः ॥३७॥ श्री भावसेनोप्युदयकवास स्तत्पादसेवी तपसां निवासः । स्वतकनिर्वासितसर्वडंभ श्रीरत्नकीर्तिर्गणगेहस्तंभः ॥३८॥ श्रीमान (स्तू?)पट्टोधरणकधीरो व्याकरणवेता जिनमार बीर श्रीलक्ष्मसेनो गुणरत्नशैलो विराजते.........(?) ॥३६॥ तत्पश्रृंगार परंपराये परं प्रसिद्धी विदिती मुनीन्द्री। श्रीधर्मसेनोऽपि भीमसनो जातो पृथिव्यां प्रषिर्ता प्रधानौ ।। ताभ्यां मुनिम्यां स्वयमेव दत्तं पटटेचिरं पालय सोमकीति। तेभ्यो मुनिम्यो (पि) प्रसादमाया जमानिसंच जिनपावसेवी।। शास्त्रस्यसारं पठनेप्रवीणः धर्मामतांभोनिधि वर्षणीयं । श्रीभीमसेनस्य सुरम्यपट्टे श्रीसोमकीर्ति भुवि भानि नित्या २॥ (शेष पृष्ठ २३६ पर) गुणगेहस्तंभः ।। श्रीलम्मसेनापट्टोपरणकधी

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331