________________
१४४
आवश्यक मूलसूत्रम्-१.
नि. (४०१) अड्डेव गया मोक्खं सुभुमो बंभो अ सत्तमि पुठविं ।
मघवं सणंकुमारो सणंकुमारं गया कप्पं ।। वृ. निगदसिद्धा ॥ एवं तावन्चक्रवर्तिनोऽप्यधिकृत्य व्याख्याता प्रतिद्वारगाथा, इदानीं वासुदेवबलदेवाङ्गीकरणतो व्याख्यायते-एतेषामपि च पूर्वभववक्तव्यतानिबद्धं च्यवनादि प्रथमानुयोगत एवावसेयं, साम्प्रतं वासुदेवादीनां वर्णप्रमाणप्रतिपादनायाह-- नि. (४०२) वण्णेण वासुदेवा सव्वे नीला बला य सुक्किलया।
___ एएसि देहमानं वुच्छामि अहानुपुब्बीए॥ नि. (४०३)पढमो धनूनसीई १ सत्तरि २ सट्ठी ३ अ पन्न ४ पणपाला ५।
अउनत्तीसं च धनू ६ छव्वीसा ७ सोलस ८ दसेव ९॥ गाथाद्वयं निगदसिद्धं ॥ नामानि प्रागभिहितान्येव । साम्प्रतं वासुदेवादीनां गोत्रप्रतिपादनायाहनि. (४०४) बलदेववासुदेवा अटेव हवंति गोयमसगुत्ता।
नारायणपउमा पुन कासवगुत्ता मुणेअव्वा ।। वृ-निगदसिद्धा ।। वासुदेवबलदेवानां यथोपन्यासमायुः प्रतिपादनायाहनि. (४०५)चउरासीई १ बिसत्तरि २ सट्ठी ३ तीसा य ४ दस ५ य लक्खाई।
पन्नट्ठि सहस्साई ६ छप्पन्ना ७ बारसे ८ गं च ९॥ नि. (४०६) पंचासीई १ पन्नत्तरी अ २ पन्नट्टि ३ पंचवण्णा ४ य ।
सत्तरस सयसहस्सा ५ पंचमए आउअं होई।।। नि. (४०७) पंचासीइ सहस्सा ६ पन्नट्ठी ७ तह य चेव पन्नरस ८।
__बारस सयाई ९ आउं बलदेवाणं जहासंखं ॥ वृ-निगदसिद्धाः ॥ साम्प्रतममीषामेव पुराणि प्रतिपाद्यन्ते-तत्रनि. (४०८)पोअण १ बारवइतिगं ४ अस्सपुरं ५ तह य होइ चक्कपुरं ६ ।
वाणारसि ७ रायगिहं ८ अपच्छिमो जाओ महुराए ९॥ वृ-निगदसिद्धा ।। एतेषां मातापितृप्रतिपादनायाहनि. (४०९)मिगावई १ उमा चेव २, पुहवी ३ सीआ य ४ अम्मया ५१
लच्छीमई ६ सेसमई ७, केगमई ८ देवई ९ इअ ।। नि. (४१०)भद्द १ सुभद्दा २ सुप्पभ ३ सुदंसणा ४ विजय ५ वेजयंती ६ अ ।
तह य जयंती ७ अपराजिआ ८ य तह रोहिणी ९ चेव ॥ नि. (४११)हवइ पयावइ १ बंभो २ रुको ३ सोमो ४ सिवो ५ महसिवो ६ अ ।
अग्गिसिहे ७ अ दसरहे ८ नवमे भणिए अ वसुदेवे ९॥ वृ-निगदसिद्धाः ।। एतेषामेव पर्यायवक्तव्यतामभिधित्सुराहनि. (४१२) परिआओ पव्वजाऽभावाओ नत्यि वासुदेवाणं ।
होइ बलाणं सो पुन पढमऽनुओगाओ नायव्यो । वृ-निगदसिद्धा एव ।। एतेषामेव गतिं प्रतिपादयन्नाहनि. (४१३) एगो अ सत्तमाए पंच य छट्ठीए पंचमी एगो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org