Book Title: Agam Sutra Satik 40 Aavashyak MoolSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 703
________________ २४८ नि. (१४६२) देहमइजड्डुसुद्धी सुहदुक्खतितिक्खया अनुप्पेहा । झाय य सुहं झाणं एयग्गो काउसग्गंमि ॥ आवश्यक मूलसूत्रम् - २ - ५ / ३७ वृ- 'देहमतिजड्डुसुद्धी'ति देहजाड्यशुद्धिः श्लेष्मादिप्रहाणतः मतिजाड्यशद्धिः तथावस्थितस्योपयोगविशेषतः, 'सुहदुक्खति - तिक्खय'त्ति सुखदुःखतितिक्षा सुखदुःखातिसहनमित्यर्थः, 'अनुप्पेहा' अनित्यत्वाद्यनुप्रेक्षा च तथाऽवस्थितस्य भवति, तथा 'झायइ य सुहं झाणं' ध्यायति च शुभं ध्यानं धर्मशुकुलक्षणं, एकाग्रः - एकचित्तः शेषव्यापाराभावात् कायोत्सर्ग इति, इहानुप्रेक्षा ध्यानादौ ध्यानोपरमे भवतीतिकत्वा भेदेनोपन्यस्तेति गाथार्थः ॥ इह ध्यायति च शुभं ध्यानमित्युक्तं, तत्र किमिदं ध्यानमित्यत् आहनि. (१४६३) अंतोमुहुत्तकालं चित्तस्सेगग्गया हवइ झाणं । तं पुन अहं रुद्द धम्मं सुकं च नायव्वं ॥ वृ- 'अंतोमहुत्तकालं' द्विधटिको मुहूर्तः भिन्नो मुहूर्तोऽन्तर्मुहूर्त इत्युच्यते, अन्तर्मुहूर्त्तकालं चित्तस्यैकाग्रता भवति ध्यानं 'एकाग्रचित्तनिरोधो ध्यान' मितिकृत्वा, तत् पुनरार्त्तं रौद्रं धर्मं शुकुं च ज्ञातव्यमित्येषां च स्वरूपं यथा प्रतिक्रमणाध्ययने प्रतिपादितं तथैव द्रष्टव्यमिति गाथार्थः || नि. (१४६४ ) तत्थ य दो आइल्ला झाणा संसारवडणा भणिया । दुनिय विमुक्खहेऊ तेसिऽहिगारो न इयरेसिं ॥ वृ- 'तत्थ उ दो आइल्ला' गाथा निगदसिद्धा । साम्प्रतं यथाभूतो यत्र यथावस्थितो यच ध्यायति तदेतदभिधित्सुराहनि. (१४६५) संवरियासवदारा अव्वाबाहे अकंटए देखे । काऊण थिरं ठाणं ठिओ निसन्नो निवन्नो वा ॥ वृ- 'संवरियासवदार' त्ति संवृतानि स्थगितानि आश्रवद्वाराणि प्राणातिपातादीनि येन स तथाविधः क्व ध्यायति ? - 'अव्याबाधे अकंटए देसे' त्ति, अव्याबाधे - गान्धर्वादिलक्षणभावव्याबाधाविकले अकण्टके - पाषाणकण्टकादिद्रव्यकण्टक-विकले 'देशे' भूभागे, कथं व्यवस्थितो ध्यायति ? - 'काऊण थिरं ठाणं ठितो निसण्णो निवन्नो वा' कृत्वा स्थिरं निष्कम्पं (अव) स्थानं - अवस्थितिविशेषलक्षणं स्थितो निषण्णो निवण्णो वेति प्रकटार्थं । नि. (१४६६) चेयणमन्रवणं वा वत्युं अवलंबिउं घनं मनसा | झायइ सुअमत्थं वा दवियं तप्पज्जए वावि ।। वृ- चेतनं-पुरुषाधि अचेतनं प्रतिमादि वस्तु अवलम्ब्य विषयीकृत्त्वा (त्य) घनं ढं मनसाअन्तः करणेन यत् ध्यायति, किं ? तदाह - 'झायति सुयमत्थं वा' ध्यायतीति सम्बध्यते, सूत्रं - गणधरादिभिर्बद्धं अर्थं वा तद्गोचरं किंभूतमर्थमत आह- 'दवियं तप्पज्जवे वाचि' द्रव्यं तत्पर्यायान् वा, इह च यदा सूत्रं ध्यायति तदा तदेव स्वगतधर्मैरालोचयति, न त्वर्थं, यदा त्वर्थं न तदा सूत्रमिति गाथार्थः । अधुना प्रागुक्तचोद्यपरिहारायाहनि. ( १४६७) तत्थ उ भणिज कोई झाणं जो मानसो परीणामो । तं न हवइ जिनदिट्ठे झाणं तिविहेवि जोगंमि | For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808