Book Title: Agam Sutra Satik 40 Aavashyak MoolSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२७८
आवश्यक मूलसूत्रम् -२-५/६२ इय भिदंति सुविहिया अट्टविहं कम्मसंघायं ॥ वृ- 'काउस्सग्गे' गाहा व्याख्या-कायोत्सर्गे सुस्थितस्य सतः यथा भज्यन्ते अङ्गोपाङ्गानि 'इय' एवं चित्तनिरोधेन ‘भिन्दन्ति' विदारयन्ति मुनिवराः-साधवः अष्टविधं-अष्टप्रकारं कर्मसङ्घात-ज्ञानावरणीयादिलक्षणमिति गाथार्थः॥ आह-यदि कायोत्सर्गे सुस्थितस्य भज्यन्ते अङ्गोपाङ्गानि ततश्च इष्टापकारत्वादेवालमनेनेति ?, अत्रोच्यते, सौम्य ! मैवंनि. (१५५२) अन्नं इमं सरीरं अन्नो जीवुथि एव कयबुद्धी ।
दुक्खपरिकिलेसकरं छिंद ममत्तं सरीराओ ।। वृ-'अनं इम' गाहा व्याख्या अन्यदिदं शरीरं निजकर्मोपात्तमालयमात्रमशाश्वतम्, अन्यो जीवोऽस्याधिष्ठाता शाश्वतः स्वकृतकर्मफलोपभोक्ता य इदं त्यजत्येव, एवं कृतबुद्धिः सन् दुःखपरिकेशकरं छिन्द्धि ममत्वं शरीरात, किं च-यद्यनेनाप्यसारेण कश्चिदर्थः सम्पद्यते पारलौकिकस्ततः सुतरां यलः कार्य इति गाथार्थः ।। किं चैवं विभावनीयम्नि. (१५५३) जावइया किर दुक्खा संसारे जे मए समनुभूया ।
इत्तो दुब्बिसहतरा नरएसु अनोवमा दुखा॥ वृ- 'जावइया' गाहा व्याख्या-यावन्त्यकृतजिनप्रणीतधर्मेण किलशब्दः परोक्षाप्तागमवादसंसूचकः दुःखानि शारीरमानसानि संसारे-तिर्यग्नरनारकामरभवानुभवलक्षणे यानि मयाऽनुभूतानि ततः-तेभ्यो दुर्विषहतराण्यग्रतोऽप्यकृतपुण्यानां नरकेषु-सीमन्तकादिषु अनुपमानि-उपमारहितानि दुःखानि, दुर्विषहत्वमेतेषां शेषगतिसमुत्थदुःखापेक्षयेति गाथार्थः।। नि. (१५५४) तम्हा उ निम्ममेणं मुनिना उवलद्धसुत्तसारेणं ।
काउस्सग्गो उग्गो कम्मखयट्ठाय कायव्यो ।
काउस्सग्गनिजुती समत्ता। वृ. 'तम्हा' गाथा, तस्मात् तु निर्ममेन-ममत्वरहितेन मुनिना-साधुना, किंभूतेन ?उपलब्धसूत्रसारेण-विज्ञातसूत्रपरमार्थेनेत्यर्थः, किं ? -कायोत्सर्गः- उक्तस्वरूपः उग्र-शुभाध्यवसायप्रबलः कर्मक्षयार्थं नतु स्वर्गादिनिमित्तं कर्तव्य इति गाथार्थः ।। उक्तोऽनुगम :, नयाः पूर्ववत् ।। शिष्यहितायां कायोत्सर्गांध्ययनं समाप्तम् ।
कायोत्सर्गविवरणं कृत्वा यदवाप्तमिह मया पुण्यम् । तेन खलु सर्वसत्त्वाः पञ्चविधं कायमुज्झन्तु ॥
अध्ययनं - ५ समाप्तम् मुनिदीपरत्नसागरेण संशोधिता सम्पादिता आवश्यकसूत्रे पंचमअध्ययनस्य भद्रबाहुस्वामिविरचिता नियुक्तिः, पूवाचार्य रचितं भाष्यं, हरिभद्रसूरिविरचिता टीका परिसमाप्ता ।
(अध्ययन-६-प्रत्याख्यानं ) वृ- व्याख्यातं कायोत्सर्गाध्ययनं, अधुना प्रत्याख्यानाध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने स्खलनविशेषतोऽपराधव्रणविशेषसम्भवे निन्दामात्रेणाशुद्धस्यौघतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/032e33dab148302740392b90007ffaaf4e907e7fa0232279fe63e531772aa181.jpg)
Page Navigation
1 ... 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808