Book Title: Agam Sutra Satik 40 Aavashyak MoolSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२९२
आवश्यक मूलसूत्रम् २-६/६३
गहिया, किण्हचेउद्दसिरत्तिं साहेइ मसाणे, चोरो य नगरारक्खिएहिं परिररम्भमाणो तत्थेव अतियओ, ताहे वेढेउं सुसाणे ठिया पभाए घिप्पिहितित्ति, सो य भमंतो तं विजासहयं पेच्छइ, तेन पुच्छिओ भणति-विजं साहेमि, चोरो भणति-केन दिन्ना ?, सो भणति-सावगेण, चोरेण भणियं-इमं दव्वं गिण्हाहि, विज्जं देहि, सो सडो वितिगिच्छति-सिज्झेजा न वत्ति, तेन दिन्ना, चोरो चिंतेइ-सावगो कीडियाएवि पावं नेच्छइ, सच्चमेयं, सो साहिउमाद्धो, सिद्धा, इयो सड्ढो गहिओ, तेन आगासगएण लोओ भेसिओ ताहे सो मुक्को, सड्ढावं दोवि जाया, एवं निवित्तिगिच्छेण होयव्यं, अथवा विद्वज्जुगुप्सा, विद्वांसः -साधवः विदितसंसारस्वभावाः परित्यक्तसमस्तसङ्गाः तेषां जुगुप्सा-निन्दा, तथाहि-तेऽनानात्, प्रस्वेदजलक्तिनमलत्वात् दुर्गन्धिवपुषो भवन्ति तान् निन्दति-को दोषः स्यात् यदि प्रासुकेन वाणिाऽङ्गक्षालनं कुर्वीरन् भगवन्तः ?, इयमपि न कार्या, देहस्यैव परमार्थतोऽशुचित्वात्, एत्थ उदाहरणं
एको सड्डो पच्चंते वसति, तस्स धूयाविवाहे कहवि साहवो आगया, सा पिउणा, भणियापुत्तग! पडिलोहेहि साहुणो, सा मंडियपसाहिया पडिलाभेति, साहूण जल्लगंधो तीए अग्घाओ, चिंतेइ-अहो अनवजो भट्टारगेहिं धम्मो देसिओ जइ फासुएण बहाएजा ?, को दोसो होजा?, सा तस्स ठाणस्स अनालोइयपडिकंता कालं किच्चा रायगिहे गणियाए पोट्टे उववन्ना, गभगता चेव अरइं जनेति, गमपाडणेहि य न पडइ, जाया समाणी उज्झिया, सा गंधेण तं वणं वासेति, सेणिओ य तेन पएसेण निग्गच्छइ सामिणो वंदगो, सो खंधावारो तीए गंधण न सहइ, रन्ना पुच्छियं-किमेयंति, कहियं दारियाए गंधो, गंतूण दिठ्ठा, भणति-एसेव पढमपुच्छति, गओ सेणिओ, पुव्वुद्दिट्ठवुत्तंते कहिते भणइ राया-कहिं एसा पच्चणुभविस्सइ सुहं दुक्खं वा?, सामी भणइ-एएण कालेन वेदियं, सा तव चेव भज्जा भविस्सति अग्गमहिसी, अट्ठ संवच्छाणि जाव तुझं रममाणस्स पुट्ठीए हंसोवल्लीली काही तं जाणिज्ञासि, वंदित्ता गओ, सो य अवहरिओ गंधो, कुलपुत्तएण साहरिया, संवड्डिया जोव्वणत्या जाया, कोमुइवारे अम्मयाए समं आगया, अभओ सेणिओ (य) पच्छण्णा कोमुइवारं पेच्छंति, तीए दारियाए अंगफासेण अज्झोववण्णो नाममुदं दसियाए तीए बंधति, अभयस्स कहियं-नाममुद्दा हारिया, मग्गाहि, तेन मनुस्सा दारेहिं ठविया, एक्केईमानुस्सं पलोएउं नीणिजइ, सा दारिया दिट्ठा चोरोत्ति गहिया, परिणीया य, अन्नया य वज्झुक्केण रमंति, रायाणिउ तेन पोत्तेण वाहेति, इयरा पोत्तं देति, सा विलंग्गा, रन्ना सरियं, मुक्का य पव्वइया, एयं विउदुगुंछाफलं । परपाषंडानां-सर्वज्ञप्रणीतपाषण्डव्यतिरिक्तानां प्रशंसा प्रशंसनं प्रशंसा स्तुतिरित्यर्थः । परपाषण्डानामोघतस्त्रीणि शतानि त्रिषट्यधिकानि भवन्ति, यत उक्तम्
"असीयसयं किरियाणं अकिरियावाईण होइ चुलसीती ।
अन्नाणिय सत्तट्ठी वेणइयाणं च बत्तीसं ॥१॥ गाहा" इयमपि गाथा विनेयजनानुग्रहार्थं ग्रन्थान्तरपप्रतिबद्धाऽपि लेशतो व्याख्यायते-'असियसयं किरियाणं'ति अशीत्युत्तरं शंत क्रिया वादिनां, तत्र न कर्तारं विना क्रिया सम्भवति तामात्मसमवायिनीं वदन्ति ये तच्छीलाश्च ते क्रियावादिनः, ते पुनरात्माद्यस्तित्वपप्रतिपत्तिलक्षणाः अनेनोपपायेनाशीत्यधिकशतसङ्ख्या विज्ञेयाः, जीवाजीवाश्रवबन्धसंवरनिर्जरापुण्यापुण्यम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a0e99cb46d25c3161638777a798515879fd1b70b85fdd83cf0785b39652f8b72.jpg)
Page Navigation
1 ... 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808