Book Title: Agam Sutra Satik 40 Aavashyak MoolSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३१६
आवश्यक मूलसूत्रम् -२-६/८१
नि. (१५७१)
एयं पच्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं । गित Sणारा अणिस्सि (ब्भि) अप्पा अपडिबद्धा ॥
वृ- इदं चाधिकृतप्रत्याख्यानं न सर्वकालमेव क्रियते, किं तर्हि ?, चतुर्दशपूर्विजिनकल्पिकेषु प्रथम एव वज्रऋषभनाराचसंहनने, (अधुना तु) एतद् व्यवछिन्नमेव, आह-तदा पुनः किं सर्व एव स्थविरादायः कृतवन्तः आहोश्विजिनकल्पिकादय एवेति ?, उच्यते, सर्व एव तथा चाह स्थविरा अपि तथा (दा-) चतुर्दशपूर्व्यादिकाले, अपिशब्दादान्ये च कृतवन्त इति गाथासमासार्थः ॥
नि. (१५७२) चउदसपुब्वी जिनकप्पिएस पढमंमि चैव संघयणे । एयं विच्छिन्नं खलु धेरावि तया करेसी य ॥
वृभावत्थो पुन नियंटितं नाम नियमितं, जथा एत्थ कायव्वं, अथवाऽच्छिन्नं जथा एत्य अवस्सं कायव्वंति, मासे २ अमुगेहिं दिवसेहिं चतुत्यादि छट्ठादि अट्ठमादि एवतिओ छट्टेण अमेण वा, हड्डो ताव करेति चेव, जति गिलाणो हवति तथावि करेति चेव, नवरि ऊसासधरी, एतं च पच्चक्खाणं पढमसंघतणी अपडिबद्धा अणिस्सिता इत्थ य परत्थ य, अवधारणं मम असमत्थस्स अन्नो काहिति, एवं सरीरए अप्पडिबद्धा अन्निस्सिता कुव्वंति, एतं पुन चोद्दसपुव्वीसु पढमसंघतणेण जिनकप्पेण य समं वोच्छिष्णं, तम्हि पुन काले आयरियपचंता थेरा तदा करेंता आसत्ति । व्याख्यातं नियन्त्रितद्वारं, साम्प्रतं साकारद्वारं व्याचिख्यासुराहमयहरगागारेहिं अन्नत्थवि कारणंमि जायंमि ।
नि. (१५७३ )
जो भत्तपरिचायं करेइ सागारकडमेयं ॥ वृ- अयं च महानयं च महान् अनयोतिशयेन महानू महत्तरः, आक्रियन्त इत्याकाराः, प्रभूतैवंविधाकारसत्ताख्यापनार्थं बहुवचनमतो महत्तरराकारैर्हेतुभूतैररन्यत्र वा अन्यस्मिंश्चानाभोगादौ कारणजाते सति भुजिक्रियां करिष्येऽहमित्येवं यो भक्तपरित्यागं करोति सागारकृतमेतदिति गाथार्थः ।। अवयवत्थो पुन सह आगारेहिं सागारं, आगारा उवरिं सुत्तानुगमे भण्णिहिंति, तत्थ महत्तरागारेहिं-महल्लपयोयणेहिं तेन अभत्तट्टो पञ्चक्खातो ताधे आयरिएहिं भण्णतिअमुगं गामं गंतव्यं, तेन निवेइयं जथा मम अज अब्भत्तट्ठो, जति ताव समत्थो करेतु जातु य, न तरति अन्नो भत्तट्ठितो अभत्तट्ठिओ वा जो तरति सो वच्चतु, नत्थि अन्नो तस्स वा कजस्स असमत्थ ताथे तस्स चैव अभत्तट्ठियस्स गुरू विसज्जयन्ति, एरिसस्स तं जेमंतस्स अनभिलासस्स अभत्तट्टितनिजराजा सा से भवति गुरुणिओएण, एवं उस्सूरलंभेवि विनस्सति अचंतं, विभासा, जति थोवं ताथे जे नमोक्कारइत्ता पोरुसिइत्ता वा तेसिं विसज्जेज्जा जे न वा पारणइत्ता जे वा असहू विभासा, एवं गिलाणकजेसु अन्नतरे वा कारणे कुलगणसंघकज्जादिविभासा, एवं जो भत्तपरिच्चागं करेति सागारकडमेतति ।
गतं साकारद्वारं, इदानीं निराकारद्वारं व्याचिख्यासुराह
नि. (१५७४ ) निज्जायकारणंमी मयहरगा नो करंति आगारं । कंतारवित्तिदुभिक्खयाइ एवं निरागारं ॥
वृ-निश्चयेन यातं-अपगतं कारणं प्रयोजनं यस्मिन्नसौ निर्यातकारणस्तस्मिन् साधौ महत्तराः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808