Book Title: Agam Sutra Satik 40 Aavashyak MoolSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययनं -६ - [ नि. १५९७ ]
च पंच अट्ठ नव य पत्तेयं पिंडए नवए ॥ दोच्चेव नक्कारे आगारा छच्च पोरिसीए उ । सत्तेव य पुरिमड्ढे एगासणगंमि अट्ठेव ॥ सत्तेगद्वाणस्स उ अद्वेवायंबिलंमि आगारा । पंचेव अभत्तट्ठे छप्पाणे चरिमि चत्तारि ॥
नि. (१५९८ )
नि. (१५९९)
नि. (१६०० ) पंच चउरो अभिग्गहि निव्वीए अट्ठ नव य आगारा । अप्पाउराण पंच उ हवंति सेसेसु चत्तारि ॥
वृ- नमस्कार इत्युपक्षणात् नमस्कारसहिते पौरुष्यां पुरिमार्द्धे एकाशने एकस्थाने च आचाम्ले अभक्तार्थे चरमे च अभिग्रहे विकृतौ किं ?, यथासङ्ख्यमेते आकाराः, द्वौ षट् च सप्त अष्टौ सप्ताष्टौ पञ्च षट् पाने चतुः पञ्च अष्टौ नव प्रत्येकं पिण्डको नवक इति गाथाद्वयार्थः ||
भावार्थमाह-द्वावेव नमस्कारे आकारौ, इह च नमस्कारग्रहणान्नमस्कार सहितं गृह्यते, तत्र द्वावेवाकारौ, आकारी हि नाम प्रत्याख्यानापवादहेतुः, इह च सूत्रं 'सूरे उग्गए नमोक्कारसहितं पचखाइ' इत्यादि सागारं व्याख्यातमेव, षट् चेति पौरुष्यां, तु, इह च पौरुषी नामप्रत्याख्यानविशेषस्तस्यां षट् आकारा भवन्ति, इह चेदं सूत्रम्
मू. (८३) पोरुसिं पञ्चक्खाति, उग्गते सूरे चउव्विहंपि आहारं असणं ४ अन्नत्थऽनाभोगेणं सहसाकारेणं पच्छन्न-कालेणं दिसामोहेणं साधुवयणेणं सव्वसमाहिवत्तियागारेणं वोसिरइ ।
मू. (८४) सूरे उग्गए पुरमिड पत्रक्खाइ चउव्विहंपि०
वृ- अनाभोगसहसाकारसंगतिः पूर्ववत्, प्रच्छन्नकालादीनां त्विदं स्वरूपं पच्छण्णातो दिसा उ रएण रेणुणा पव्वएण वा अन्नएण वा अंतरिते सूरोण दीसति, पोरुसी पुण्णत्तिकातुं पारितो, पच्छा नातं ताहे ठाइतव्वं न भग्गं, जति भुंजति तो भग्गं, एवं सव्वेहिवि, दिसामोहेण कस्सइ पुरिसस्स कम्हिवि खेत्ते दिसामोहो भवति, सो पुरिमं पच्छिमं दिसं जाणति, एवं सो दिसामोहेणअइरुग्गदंपि सूरं दहूं उस्सूरीभूतंति मण्णति णाते ठाति, साधुणी भांति उघाडपोरुसी ताब सो पजिमितो, पारित्ता मिणति अन्नो वा मिणइ, तेनं से भुअंतस्स कहितं न पूरितंति, ताहे ठाइदव्वं, समाधी नाम तेन य पोरुसी पच्चक्खाता, आसुकारितं च दुकखं जातं अन्नस्स वा, ताहे तस्स पसमणनिमित्तं पाराविज्जति ओसहं वा दिजति, एत्यंतरा नाते तहेव विवेगो, सप्तैव च पुरिमार्द्धे पुरिमार्द्धं प्रथमप्रहरद्वयकालावधिप्रत्याख्यानं गृह्यते तत्र सप्त आकारा भवन्ति, इह च इदं सूत्रं - 'सूरे उग्गते' इत्यादि, पडाकारा गतार्थाः, नवरं महत्तराकारः सप्तमः, असावपि सर्वोत्तरगुणप्रत्याख्याने साकारे कृताधिकारे अत्रैव व्याख्यात इति न प्रतन्यते, एकाशने अष्टावेव, एकाशनं नाम सकृदुपविष्टपुताचालनेन भोजनं तत्राष्टावाकारा भवन्ति,
इह चेदं सूत्रं -- (इमानि सूत्राणि) -
मू. (८५-९२) 'एक्कासण' मित्यादि -
मू. (८५) एगासणं०-
मू. (८६) एगट्टाणं०मू. (८७) आयंबिलं०
Jain Education International
३२५
1
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808