Book Title: Agam Sutra Satik 40 Aavashyak MoolSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययनं ६ |नि. १६११ |
३३१
दातिसुविधीए समुद्दिनं, एवंविधं पुव्ववणियाण आवलियाणं कप्पते समुद्दिसिउं, इदानिं वितियभंगो तधेव विहीगहितं भुत्तं पुन कागसियालादिदोसदुद्धं एवं अविधिए भुत्तं एत्थ जति उव्वरति तं छड्डिजति, न कप्पति, छद्दिमादीदोसा तम्मि, एरिसं जो देति जो य भुंजति दोहवि विवेगो कीरति, अपुणकारए वा उबट्ठिताणं पंचकल्लाणयं दिजति, इदानिं तइयभंगो, तत्थ अविधिगहितं-वी वीसुं उक्कोसगाणि दव्वाणि भायणि पच्छा कच्छपुडगंपिव पडिसुद्धे विरेएति, एतेसिं भोक्तव्वंति आगतो, पच्छा मंडलिगराइणिएण समरसं कातुं मंडलिए विधीए समुद्दिनं, एवंविधे जं उच्चरितं तं पारिड्डावणियागारं आवलियाणं विधिभुत्तंति कउ कप्पति, चउत्थभंगो आवलियाण न कप्पेति भुत्तुं, ते चेव पुव्वभणिता दोसा, एवमेतं भावपच्चक्खाणं भणितमिति ॥ व्याख्यातं मूलगा थोपन्यस्तं प्रत्याख्यानमधुना प्रत्याख्यातोच्यते, तथा चाहनि. (१६१२ ) पञ्चक्खाएण कया पच्चक्खाविंतएव सूआए (उ) । उभयमवि जाणगेअर चउभंगे गोणिदितो ||
वृ- ‘पच्चक्खाएण' गाहा व्याख्या- प्रत्याख्याता-गुरुस्तेन प्रत्याख्यात्रा कृता प्रत्याख्यापयितर्यपि शिष्ये सूचा उल्लिङ्गना, न हि प्रत्याख्यानं प्रायो गुरुशिष्यावन्तरेण भवति, अन्ने तु 'पञ्चक्खाणेण कय'त्ति पठन्ति, तत् पुनरयुक्तं प्रत्याख्यातुनिर्युक्तिकारेण साक्षादुपन्यस्तत्वात् सूचाऽनुपपत्तेः, प्रत्याख्यापयितुरपि तदनन्तरङ्गत्वादिति, अत्र च ज्ञातर्यज्ञातरि च चत्वारो भेदा भवन्ति, तत्र चतुर्भङ्गे गोणिष्टान्त इति गाथाक्षरार्थः ॥ भावार्थ तु स्वयमेवाह
नि. ( १६१३)
मूलगुणउत्तरगुणे सव्वे देसे य तहय सुद्धीए । पच्चक्खाणविहिनू पच्चक्खाया गुरू होइ ॥
वृ- 'मूलगुण' गाहा व्याख्या - मूलगुणेषूत्तरगुणेषु च एवं सर्वोत्तरगुणेषु देशोत्तरगुणेषु च, तथा च शुद्धौ - षड्विधायां श्रद्धानादिलक्षणायां प्रत्याख्यानविधिज्ञः, अस्मिन् विषये प्रत्याख्यानविधिमाश्रित्येत्यर्थः, प्रत्याख्यातीति प्रत्याख्याता गुरुः- आचार्यो भवतीति गाथार्थः ॥ नि. (१६१४) किइकम्माइविहिन्नू उवओगपरो अ असढभावो अ । संविग्गथिरपइन्नो पद्यक्खाविंतओ भणिओ ||
वृ- 'किइकम्मा' गाहा व्याख्या-कृतिकर्मादिविधिज्ञः- वन्दनाकारादिप्रकाज्ञ इत्यर्थः, उपयोगपरश्च प्रत्याख्यान एव चोपयोगप्रधानश्च अशठभावश्च शुद्धचित्तश्च संविग्रो-मोक्षार्थी स्थिरप्रतिज्ञः न भाषितमन्यथा करोति, प्रत्याख्यानपयतीति प्रत्याख्यापयिता- शिष्यः एवंभूतो भणितः तीर्थकररागणधरैरिति गाथार्थः ॥
नि. (१६१५ ) इत्थं पुन चउभंगो जाणगइअरंभि गोणिनाएणं । सुद्धासुद्धा पढमंतिमा उ सेसेसु अ विभासा ॥
कृ ' इत्थं पुन' गाथा व्याख्या- एत्थ पुन पच्चक्खाणयंतस्स पच्चक्खावेंतस्स य चउभंगो-जाणतो जाणगस्स पच्चक्खाति शुद्धं पञ्चक्खाणं, जम्हा दोवि जाणंति किमपि पच्चक्खाणं नमोक्कारसहितं पोरुसिमादियं वा, जाणगो अयाणगस्स जाणावेउं पच्चक्खा (वे) ति, जहा नमोक्कारसहितादीणं अमुगं ते पञ्चक्खातंति सुद्धं अन्नहा न सुद्धं, अयाणगो जाणगस्स पञ्चकखाति न सुद्धं, पभुसंदिट्ठा (ई) सु विभासा, अयाणगो अयाणगस्स पञ्चक्खाति, असुद्धमेव, एत्थं दिट्टंतो गावीतो, जति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/df2624b162bc1a4ff8f81601ecbf51936884e285b0ae41d18fdbbb62002c678c.jpg)
Page Navigation
1 ... 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808