Book Title: Agam Sutra Satik 40 Aavashyak MoolSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 760
________________ अध्ययनं-६- [नि. १५६१] ३०५ तेल्लामलएहिं सीसं घंसित्ता सव्वे साडेतूणं ताहे तडागाईतडे निविट्ठो अंजलिहि पहाति, एवं जेसु य पुफेसु पुप्फकुंथुताणि ताणि परहरति । उक्तं सातिचारं तृतीयाणुव्रतं, व्याख्यातानि गुणव्रतानि, अधुना शिक्षापदव्रतानि उच्यन्ते, तानि च चत्वारि भवन्ति, तद्यथा-सामायिक देशावकाशिकं पौषधोपवासः अतिथिसंविभागश्चेति, तत्राद्यशिक्षापदव्रतप्रतिपादनायाह मू. (७३) सामाइअं नाम सावञ्जजोगपरिवजणं निरवजजोगपडिसेवणं च । मू. (७४) सिक्खा दुविहा गाहा उववायठिई गई कसाया य । बंधता वेयंता पडिवताइक्कमे पंच ॥ मू. (७५) सामाइअंमि उ कए समणो इव सावओ हवइ जम्हा । एएण कारणेणं बहुसो सामाइयं कुजा । मू. (७६) सव्वंति भाणिऊणं विरई खलु जस्स सब्विया नत्थि । सो सव्वविरइवाई चुक्कइ देसं च सव्वं च ॥ मू. (७७) सामाइयस्स समणो० इमे पञ्च०, तं जहा-मणदुप्पणिहाणे वइदुप्पणिहाणे कायदुप्पणिहाणे सामाइयस्स सइअकरणया सामाइयस्स अनवट्टियस्स करणया ।। वृ-समो-रागद्वेषवियुक्तो यः सर्वभूतान्यात्मवत् पश्यति, आयो लाभः प्राप्तिरिति पर्यायाः, समस्यायः समायः, समो हि प्रतिक्षणमपूर्वैनिदर्शनचररणपपर्यायनिरुपममुखहेतुभिरधः कृतचिन्तामणिकल्पद्रुमोपमैयुज्यते, स ए समायः प्रयोजनमस्य क्रियानुष्ठानस्येति सामायिक समाय एव सामायिकं, नामशब्दोऽलङ्कारार्थः, अवयं-गर्हितं पापं, सहावद्येन सावद्यः योगोव्यापारः कायिकादिस्तस्य परिवर्जन-परित्यागः कालावधिनेति गम्यते, तत्र मा भूत् सावधयोगपपरिरवर्जनमात्रमपापव्यापारासेवनशून्यमित्यत आह-निरवद्ययोगप्रतिसेवनं चेति, अत्र सावद्ययोगपरिवर्जनवनिररवद्ययोगपप्रतिसेवनेऽप्यहर्निशं यत्नः कार्य इति दर्शनार्थं चशब्दः परिरवर्जनप्रतिसेवनक्रियाद्वयस्य तुल्यकक्षतोद्भावनार्थः । एत्थ पुन सामाचारी-सामाइयं सावएण कथं कायवंति ?, इह सावगो दुविधो इड्डीपत्तो अनिविपत्तो य, जो सो अनिविपत्तो सो चेतियघरे साधुसमीपे वा घरे वा पोसधसालाए वा जत्थ वा विसमति अच्छते वा निव्वावारो सव्वस्थ करेति तत्थ, चउसु ठाणेसु नियमा कायव्वंचेतियघरे साधूमूले पोषधसालाए घरे आवासगं करेंतोत्ति, तत्थ जति साधुसगासे करेति तत्थ का विधी?, जति पर परभयं नत्थि जतिविय केणइ समं विवादो नस्थि जति कस्सइ न धरेइ मा तेन अंछवियछियं कनिहिति, जति य धारणगं दद्दूण न गेण्हति मा निजिहित्ति, जति चावारं न वावारेति, ताधे घरे चेव सामायिकं कातूणं वच्चति, पंचसमिओ तिगुत्तो ईरियाउवजुत्ते जहा साह भासाए सावजं परिहरंतो एसणाए कटुं लेटुं वा पडिलेहिउं पमन्नेत्तुं, एवं आदाने निक्खेवणे, खेलसिंघांणे न विगिंचति, विगिचंतो वा पडिलेहेति य पमञ्जति व. जत्थ चिट्टति तत्थवि गुत्तिनिरोधं करेति ।। एताए विधीए गत्ता तिविधेन नमित्तुं साधुणो पच्छा सामाइयं करेति, 'करेमि भंते ! सामाइयं सावनं जोगं पच्चक्खामि दुविधं तिविधेणं जाव साधू पब्रुवासामित्ति कातूणं, पच्छा | 25[20] For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808