Book Title: Agam Sutra Satik 40 Aavashyak MoolSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययनं-६- [नि. १५६१
२९५
इत्यर्थः, 'तद्यथे' त्युदाहररणोपपन्यासार्थः, सङ्कल्पपजश्चारम्भजश्च, सङ्कल्पपाजातः सङ्कल्पजः, मनसः सङ्कल्पाद् द्वीन्द्रियादिप्राणिनः मांसास्थिचर्मनखवालदन्ताद्यर्थं व्यापादयतो भवति, आरम्भाज्जातः आरम्भजः, तत्रारम्भो-हलदन्तालखननस्तत् (लवन) प्रकारस्तस्मिन् शङ्खचन्दनकपिपीलिकाधान्यगृहकारकादिसट्टनपरितापापद्रावलक्षण इति, तत्र श्रमणोपपासकः सङ्कल्पतो यावज्जीवयापि प्रत्याख्याति, न तु यावज्जीवयैव नियमत इति, 'नारम्भज'मिति, तस्यावश्यतयाऽऽरम्भसभावादिति, आह-एवं सङ्कल्पतः किमिति सूक्ष्मप्राणातिपातमपि न प्रत्याख्याति?, उच्यते, एकेन्द्रिया हि प्रायो दुष्परिहाराः सद्मवासिनां सङ्कल्प्यैव सचित्तपृथ्व्यादिपपरिभोगात्, तत्थ पाणातिपाते कज्जमाणे के दोसा? अकजंते के गुणा ?, तत्थ दोसे उदाहरणं कोंकणगो, तस्स भज्जा मया, पुत्तो य से अस्थि, तस्स दारगस्स दाइयभएण दारियं न लभति, ताधे सो अन्नलक्खेण रमंतो विधति । गुणे उदाहरणं सत्तवदिओ।
बिदियं उज्जेनीए दारगो, मालवेहिं हरितो सावगदारगो, सूतेन कीतो, सो तेन भणितोलावगे ऊसासेहि, तेन मुक्का, पुणो भणिओ मारेहित्ति, सो नेच्छति, पच्छा पिढेत्तुमारद्धो, सो पिट्टिजंतो कूवति, पच्छा रन्ना सुतो, सद्दावेतूण पुच्छितो, ताधे साहति, रन्नावि भणिओ नेच्छति, ताधे हथिणा तासितो तथावि नेच्छति, पच्छा रन्ना सीसरक्खो ठवितो, अन्नता थेरा समोसडा, तेसिं अंतिए पव्वइतो । ततियं गुणे उदाहरणं-पाइलिपुत्ते नगरे जियसत्तू राया, खेमो से अमच्चो चउविधाए बुद्धीए संपण्णो समणोवासगो सावगगुणसंपण्णो, सो पुन रन्नो हिउत्तिकाउं अन्नेसिं दंडभडभोइयाणं अप्पितो, तस्स विनासननिमित्तं खेमसंतिए पुरिसे दानमानेहिं सक्कारिति, रन्नो अभिमरए पउंजंति, गहिता य भणंति हम्ममाणा-अम्हे खेमसंगता तेन चेव खेमेण निउत्ता, खेमो गहितो भणति-अहं सव्वसत्ताणं खेमं करेमि किं पुण रन्नो सरीरस्सत्ति?, तथावि वज्झो आणत्तो, रन्नो य असोगवणियाउ (ए) अगाहा पुक्खरिणीसंछण्णपत्तभिसमुणाला उप्पलपउमोप्सोभिता, सा य मगरगाहेहिं दुरवगाहा, न य ताणि उप्पलादीणि कोइ उचिणिउं समत्थे, जो य वज्झो रन्ना आदिस्सति सो वच्चति-एत्तो पक्खरिरणीतो पउमाणि आनेहित्ति, ताधे खेमो उद्देऊण नमोऽत्यु णं अरहताणं भणित्तुं जदिहं निरावधराधी तो मे देवता साणेझं देंतु, सागारं भत्तं पच्चक्खायितुं ओगाढो, देवदासाण्णेझेणं मगरपुट्ठीठितो बहूणि उप्पलपउमाणि गेण्हित्तुत्तिण्णो, रन्ना हरिसितेन खामितो उवगूढो य, पडिपक्खणिग्गहं कातूण भणितो-किं ते घरं देमि ?, तेन निरुभमाणेणवि पव्वजा चरिता पव्वइतो, एते गुणा पाणातिपातवेरमणे । इदं चातिचाररहित-मनुपपालनीयं, तथा चाह-'थूलगे'त्यादि, स्थूलपप्राणातिपातविरमणस्य विरतेरित्यर्थः श्रमणोपास-केनामी पञ्चातिचाराः 'जाणियव्वा' ज्ञपरिज्ञया न समाचरितव्याः-न समाचरणीयाः, तद्यथेत्युदाहरणोपन्यासार्थः, तत्र बन्धनं बन्धः-संयमनं रज्जुदामनकादिभिर्हननं वधः ताडनं कसादिभिः छविः-शरीरं तस्य छेदः-पाटनं करपपत्रादिभिः भरणं भारः अतीव भरणं अतिभारः-प्रभूतस्य पूगफलादेः स्कन्धपृष्ठ्यादिष्वारोपणमिमत्यर्थः, भक्तं-अशनममोदनादि पानं-पेयमुदकादि तस्य च व्यवच्छेदः-निररोधोऽदानमित्यर्थः, एतान् समाचरन्नतिचरति प्रथमाणुव्रतं, तदत्रायं तस्य विधिःवन्धो दुविधो-दुप्पदानं चतुष्पदानं च, अट्ठाए अनट्ठाए य, अनट्ठाए न बट्टति वंधेत्तुं, अट्ठाए
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only
Page Navigation
1 ... 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808