Book Title: Agam Sutra Satik 40 Aavashyak MoolSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययनं-६- (नि. १५६१ }
२८९
स्यात् ?, अन्येषां तद्भक्तानां मिथ्यात्वादिस्थिरीकरणादिरिति, तथा पूर्व-आदौ अनालप्तेन सता अन्यतीर्थिकैस्तानेवालप्तुं वा संलप्तुंवा, तत्र सकृत् सम्भाषणमालपनं पौनःपुन्येन संलपनं, को दोषः स्यात् ?, ते हि तप्ततरायोगोलकल्पाः खल्वासनादिक्रियायां नियुक्ता भवन्ति, तत्प्रत्ययः कर्मवन्धः, तथा तेन वा प्रणयेन गृहागमनं कुर्युः, अथ च श्रावकस्य स्वजनपजिनोऽगृहीतसमयसारस्तैः सह सम्बन्धं यायादित्यादि, प्रथमालप्तेन त्वसम्भ्रमं लोकापवादभयात् कीदृशस्त्वमित्यादि वाच्यमिति, तथा तेषामन्यतीर्थिकानां अशनं-घृतपूर्णादि पानं-द्राक्षापानादि खादिम-त्रपुषफलादि स्वादिमं कक्कोललवङ्गादि दातुं वा अनुप्रदातुं वा न कल्पत इति, तत्र सकृद् दानं पुनः पुनरनुप्रदानमिति, किं सर्वथैव न कल्पत इति?, न, अन्यथा राजाभियोगेनेतिराजाभियोगं मुक्त्वा बलाभियोगं मुक्त्वा देवताभियोगं मुक्त्वा गुरुनिग्रहेण-गुरुनिग्रहं मुक्त्वा वृत्तिकान्तारं मुक्त्वा, एतदुक्तं भवति-राजाभियोगादिना दददपि न धर्ममतिपक्रामति । ___ इह चोदाहरणानि, 'कहं रायाभिओगेण देतो णातिचररति धम्मं?, तत्रोदाहरणम्-हत्थिणाउरे नयरे जियसत्तू राया, कत्तिओ सेट्ठी नेगमसहस्सपढमासणिओ सावगवण्णगो, एवं कालो वच्चइ, तत्थ य परिव्वायगो मासंमासेण खमइ, तं सबलोगो आढाति, कत्तिओ नादात्ति, ताहे ससे सो गेरुओ पओसमावण्णो छिद्दाणि मग्गति, अन्नया रायाए निमंतिओ पारणए नेच्छति, बहुसो २ राधा निमंतेइ ताहे भगइ-जइ नवरं मम कत्तिओ परिवेसेइ तो नवरं जेमेमि, सया भणइ-एवं करेमि, राया संमणो कत्तियस्स घरं गओ, कत्तिओ भणइ-संदिसह, राया भणतिगेरुयस्स्स परिवेसेहि, कत्तिओ भणति-न वट्टइ अम्हं, तुम्ह विसयवासित्ति करेमि, चिंतेइ-जइ पव्वइओ होंतो न एवं भवंतं, पच्छा णेण परिमुणिसुव्वयसमीवे, बारसंगाणि यढिओ, बारस वरिसाणि परियाओ, सोहम्मे कप्पे सक्को जाओ, सो परिव्वायओ तेनाभिओगेण आभिओगिओ एरावणो जाओ, पेच्छिय सक्कं पलाओ गहिउं सक्को विलग्गो, दो सीसाणि कयाणि, सक्कावि दो जाया, एवं जावइयाणि सीसाणि विउव्वत्ति तावतियाणि सक्को विउव्वति सक्करूवाणि, ताहे नासिउमारद्धो, सक्केणाइओ पच्छा ठिओ, एवं रायाभिओगेण देंतो ससाकिंमति, केत्तिया एयारिसया होहिंति जे पव्वइस्ससंति, तम्हा न दायव्यो । गणाभिओगेण वरुणो रहमुसले निउत्तो, एवं कोऽवि सावगो गणाभिओगेण भत्तं दवाविजा दितोवि सो नाइचरइ धम्म, बलाभिओगोवि एमेव, देवयाभिओगेण जहा एगो गिहत्थो सावओ जाओ, तेन वाणमंतराणि चिरपरिचियाणि उज्झियाणि, एगा तत्थ वाणमंतरी ओसमावण्णा, गावीरक्खगो पुत्तो तीए वाणमंतरीए गावीहिं समं अवहरिओ, तो उइण्णा साहइ तजंति-किं ममं उन्झसि न वत्ति?, सावगो भणइ, नवरि मा मम धम्मविराहणा भवतु, सा भणइ-ममं अच्छेहि, सो भणइ-जिनपडिमाणं अवसाणे ठाहि, आमं ठामि, तेन ठविया, ताहे दारगो गावीओ आणीयाओ, एरिसा केत्तिया होहिंति तम्हा न दायव्यं, दवाविजंतो णातिचरति । गुरुनिग्गहेण भिक्खुउवासगपुत्तो सावगं धूयं मग्गति, ताणि न देंति, सो कवडसत्तणेण साधू सेवेति, तस्स भावओ उवगयं, पच्छा साहेइ-एएण कारणेण पुचि दुक्कोमि,
इदानि सदभावसावओ, सावओ साहू पुच्छइ, तेहिं कहियं, ताहे दिन्ना धूया, सो सावओ 2519
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808