Book Title: Agam 13 Upang 02 Rajprashniya Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandi
ते बहवे देवकुमारा य देवकुमारीयो य सूरियाभेणं देवेणं एवं वुत्ता समाणा हट्ठजाव कयल जाव पडिसुणंति त्ता जेणेव समणे भगवं महावीर तेणेव उवागच्छंति त्ता समणं भगवं महावीरं जाव नमंसित्ता जेणेव गोयमादिया समणा निग्गंथा तेणेव उवागच्छंति, तए णं ते बहवे देवकुमारा देवकुमारीयो य सममेव समोसरणं करेंति त्ता सममेव पंतिओ बंधंति त्ता सममेव पंतिओ नमसंति त्ता सममेव पंतीओ अवणमंति त्ता सममेव उनमंति त्ता एवं सहितामेव ओनमंति एवं सहितामेव उनमंति त्ता थिमियामेव ओणमंति थिमियामेव उन्नमन्ति संगयामेव ओनमंति संगयामेव उनमंतित्ता सममेव पसरंति त्ता सममेव आउज्जविहाणाई गेण्हंति सममेव पवाएंसु पगाइंसु पच्चिसु, किं ते ?, उरेण मंदं सिरेण तारं कंठेण वितारं तिविहं तिसमयरेयगरइयं गुंजावककुहरोवगूढं रत्तं तिठाणकरणसुद्ध सकुहरगुंजंतवंसतंतीतलताललयगहसुसंपउत्तं महरं समं सललियं मणोहरं मिउरिभियपयसंचारं सुरइ सुणइ वरचारुरूवं दिव्वंणसज गेयं पगीया यावि होत्था, किं ते?, उद्धमंताणं संखाणं सिंगाणं संखियाणं खरमुहीणं पेयाणं पिरिपिरियाणं आहेमंताणं पणवाणं पडहाणं अफालिजमाणाणं भंभाणं होरंभाणं (प्र०वीणाणं वियधी( पंची)णं) तालिजंताणं भेरीणं झल्लीरणं दुंदुहीणं आलवंताणं (प्र० मुरयाणं) मुइंगाणं नन्दीमुइंगाणं उत्तालिजंताणं आलिंगाणं कुतुंबाणं गोमुहीणं महलाणं मुच्छिज्जंताणं वीणाणं विपंचीणं वल्लकीणं कुट्टिजंताणं महंतीणं कच्छभीणं चित्तवीणाणं सारिजंताणं वद्धीसाणं सुघोसाणं णंदिघोसाणं फुट्टिजंतीणं भामरीणं छब्भामरीणं परिवायणीणं छिपताणं तुणाणं तुंबवीणाणं आमोडिजंताणं आमोताणं कुंभाणं नउलाणं अच्छिजंतीणं मुगुंदाणं ॥श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121