Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। कोबातीर्थमंडन श्री महावीरस्वामिने नमः ।।
।। अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।।
।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।।
।। योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ।।
। चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।।
आचार्य श्री कैलाससागरसूरिज्ञानमंदिर
पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा.
जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प
ग्रंथांक :१
जैन
आराधन
श्री महावी
केन्द्र को
कोबा.
॥
अमतं
तु विद्या
श्री महावीर जैन आराधना केन्द्र
शहर शाखा
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079)26582355
-
For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
F-10014
॥ श्री रायपसगी सूत्रम् ॥
For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
કે સંશોધન કરી.
- એકત્ર કર્યા છે
UBICIKE na tale
જેઓએ એકલા,
- એવા ગિનીઝ
પૂ. આચાર્ય દેવ શ્રી આનંદસાગરસૂરીશ્વરજી મ. સા.ના ચરણે શત્ શત્ વંદન.,.
For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवसूरतपागच्छसमाचारीसंरक्षक-सुविहितसिध्यांतपालक बहुश्रुतोपासक-गीतार्थ-चारित्रचूडामणि-आगमोध्यारक पूज्यपादआचार्यदेवेश
श्रीआनंदसागरसूरीश्वरजीमहाराजा संशोधित-संपादित ४५आगमेषु
॥श्री राजप्रश्नीयोपांगम्॥
• आलेखन कार्य - प्रेरक - वाहकः । प्रवचन प्रभावक पू. आ. श्री हेमचन्द्रसागरसूरिजी म.सा. शिष्यरल पू. गणिवर्य श्री पूर्णचन्द्रसागरजी म.सा.
• आलेखन कार्य वाहक संस्था . पूज्यपाद सागरजी महाराजा संस्थापित जैनानंद पुस्तकालय - सुरत
For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
आलेखन कार्ये किंचित् संस्मरणाणि
आलेखन कार्ये आशीवृष्टिकारका : पू. गच्छा. आ. श्री सूर्योदयसागर सूरीश्वरजी म.सा.
पू. आ. श्री. नरेन्द्रसागर सूरीश्वरजी म.सा. पू. आ. श्री अशोकसागर सूरिजी म.सा. पू. आ. श्री जिनचन्द्रसागर सूरिजी म.सा.
*
पू. आ. श्री हेमचन्द्रसागर सूरिजी म.सा.
आलेखन कार्ये केचित् मार्गदर्शका :
पू. आ. श्री दोलतसागर सूरिजी म.सा.
पू. पं. श्री हर्षसागरजी म.सा. पू. गणी श्री सागरचन्द्रसागरजी म.सा. पू. गणी श्री नयचन्द्रसागरजी म.सा.
पू. गणी श्री अक्षयचन्द्रसागरजी म.सा. पू. मुनि श्री लब्धिचन्द्रसागरजी म.सा.
माहिती दर्शक पत्र
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
■ आलेखन कार्ये सहयोग प्रदाता : मुनिश्री आगमचन्द्रसागरजी म.सा.
श्राद्धगुण संपन्न श्री नरेन्द्रभाई मुक्तिलाल महेता (सूईगामवाला
■ प्रथम संस्करण - सं. २०६१, का. सु.५.
I
कृति - २५०
■ कोऽधिकारी...? - श्रुत भाण्डागारं श्रमण प्रधान चतुर्विध संघाश्च
■ संग्राहकालय - जैनानंद पुस्तकालय, गोपीपुरा, सुरता
■ व्यवस्थापका :
श्री उषाकांतभाई झवेरी- श्री नरेशभाई मद्रासी- श्री श्रेयस के. मर्चन्ट
■ आवास : निशा-१ १ले माले, गोपीपुरा, काजीनुं भेदान, तीनबत्ती, सुरत. दूरभाष - २५९८३२६ (०२६१ ) ■ मुद्रण कार्यवाहक
श्री सुरेश डी. शाह (हेष्मा) - सुरता
For Private and Personal Use Only
संपादक श्री
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥प्राक्-कथन। વસ્થ ગટ્ટારિસા પાણી સુષમા-કોષ રૂપિયા, દ; ગળાઢા વ દૂના...! નમૂનો નર નિગમો રે દુષ્યકાળે જિનાગમ-જિન પ્રતિમા ભવિયા કું આધારા...!
ભવાટવીમાં ભ્રમિત પ્રાણીને ભીમ મહાટવીમાંથી બહાર લાવનાર મિથ્યાત્વરૂપ અંધકારમાંથી પ્રકાશ તરફ ગતિ કરાવનાર શ્રુતજ્ઞાનની મહત્તા અદ્વિતીય કક્ષાની છે. શ્રુતજ્ઞાનનો મહીમા પરમ મનનીય અને માનનીય હોવાના કારણે પ્રભુ શાસનમાં પરમ આધાર ભૂત કરણ તરીકે ગણના કરી છે. આગમએ વીર પ્રભુની વાણી સ્વરૂપ છે.
આગમોની રચના કાળઃ- પ્રભુ મહાવીર સ્વામીના શાસનની અપેક્ષાએ વીર નિર્વાણ સંવત પૂર્વે ૨૯, વિક્રમ સંવત પૂર્વે ૪૯૯ વર્ષે વૈશાખ સુદ એકાદશી દિને તારક તીર્થંકર પ્રભુ મહાવીર દેવની ત્રિપદીને પામી આદ્ય ગણધર અનંતલબ્ધિ નિધાન શ્રી ઈન્દ્રભૂતિ (ગૌતમસ્વામીજી) આદિ એકાદશ ગણધરોએ આગમોની રચના કરી તેજ ક્ષણે પ્રભુએ તેની યથાર્થતા-ગણાનુજ્ઞા-શાસનાનુજ્ઞા આદિના વાસક્ષેપથી જાહેર કરી.
ગણધર ભગવંતના શિષ્યો-મુનિઓએ યથાયોગ્યતાનુંસાર શિષ્ય-પ્રશિષ્યાદિ પરિવારને વિનયપૂર્વક શાસ્ત્ર નિર્દિષ્ટ વિધિ-મર્યાદા પૂર્વક ગુરૂ પાસેથી મુખપાઠ રીતે દ્વાદશાંગીનો અભ્યાસ કરતા હતાં, લખીને કે લખેલ પુસ્તકો દ્વારા ભણવા અંગે તત્કાળે પરંપરા ન હતી. ' પ્રથમ વાચના:- વીર પ્રભુના નિર્વાણબાદ તેમની પટ્ટ પરંપરામાં પાંચમા કેવલી તરીકે પ્રસિધ્ધ શ્રી ભદ્રબાહુ સ્વામીજીના સમયમાં વિષમકાલના બલના પ્રભાવે ભયંકર બાર વર્ષીય દુકાળ પડ્યો સાધુઓ અનુકૂળતા મુજબ વેર વિખેર થયાં; સાથો સાથ વીર નિ. સં. ૧૫૫ લગભગમાં નંદવંશના સામ્રાજ્યનો પલટો થયો, દેશમાં ભયંકર આંધી વ્યાપી, જૈન શ્રમણોના વિહારના કેન્દ્રરૂપ મગધદેશની પ્રાથનો
संपादक श्री
For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
રાજધાની પટણા અને પંજાબ વચ્ચેના પ્રદેશો ભીષણ પરિસ્થિતિમાં મૂકાયા, શ્રમણ સમુદાયના વિખરાઈ જવાથી આગમોનું પઠન-પાઠન ખુબ જ અવ્યવસ્થિત થયું, જ્ઞાની પુરૂષોમાંથી કેટલાયે સ્વર્ગે પધાર્યા, મુખપાઠની પધ્ધતિ પર એક જબરદસ્ત ધક્કો લાગ્યો પરિસ્થિતિને સુધારવા વીર નિ.સં.-૧૬૦ લગભગમાં પાટલીપુત્ર નગરે (પટના-બિહાર) શ્રી સ્થૂલભદ્ર સ્વામીની અધ્યક્ષતામાં શ્રમણ સંઘ એકત્રિત થયો, ગીતાર્થોના સલાહ મુજબ દ્વાદશાંગીની સંકલના વ્યવસ્થિત કરવાનો પ્રયાસ કર્યો, પ્રાયઃ આ પ્રથમ આગમ વાચના થઈ તેનું નામ “ શ્રી દ્વાદશાંગ-| શ્રુતસંકલન' નામે પંકાયાનો ઇતિહાસ મળે છે. ( દ્વિતીય વાચના :- તેમના પછી જિનકલ્પીના અભ્યાસક આર્ય મહાગિરીજીના ગુરૂ ભ્રાતા પૂ. આ. શ્રી આર્ય સુહસ્તિ સૂરિ પ્રતિબોધિત પ્રભુ શાસનના ચરમ ભક્ત સમ્રાટ સંપ્રતિએ ઉજ્જૈનમાં આર્ય સુહસ્તિ મ. ને વિનંતી કરી તેમના સાનિધ્યમાં વીર નિ. સં. ૨૪૫ થી ૨૮૧ના વર્ષોમાં જિનાગામની સાચવણી સુરક્ષિત રહે તેવા યથાર્થ પ્રયાસો કર્યા, પઠન-પાઠનની વ્યવસ્થામાં આવેલી ખામીને દૂર કરી જેથી આ બીજી વાચનાનું નામ “આગમ સંરક્ષણ વાંચના' દૃષ્ટિ ગોચર થાય છે.
તૃતીય વાચના:- મૌર્ય રાજવંશીઓનો સેનાપતિ પુષ્યમિત્રે રાજદ્રોહ કરી રાજા બન્યો ધમધ બનેલા સમ્રાટ સંપ્રતિની શાસન પ્રભાવનાને નામ શેષ કરવા તેણે જૈન શ્રમણો તથા બૌધ્ધ શ્રમણોના શિરચ્છેદ કરાવી કાળો કેર વર્તાવ્યો, સાધુઓ પ્રાણ રક્ષાર્થે કલિંગ દેશ તરફ ચાલ્યા ગયા, કલિંગાધિપતિ મહામેઘવાહન ખારવેલ મહારાજા પરમ જૈન હતાં. આ પ્રમાણે પ્રાણ બચાવવાની વ્યથામાં જિનાલયો તથા, આગમ પઠન-પાઠનની વ્યવસ્થાને જબરદસ્ત હાની થવા પામી, કલિંગ દેશના રાજા ભિખુરાય ખારવેલે તેનો પરાજય કરી ફરી જીવંત કરવા પ્રયાસ કર્યો વીરનિ. સં. ૩૦૦ થી ૩૩૦ સુધીના મધ્યાહ્ન કાલમાં મુનિ સંમેલનમાં જિનકલ્પિની તુલના કરનાર પૂ.આ. મહાગિરીના શિષ્યોપ્રશિષ્યો આ. બલિસ્સહ સૂ.મ. આ. દેવાચાર્ય, આ. ધર્મસેન વિગેરે ૨૦૦ શ્રમણો, આ. સુસ્થિત સૂરિ વગેરે સ્થવિર કલ્પિ ૩૦૦ શ્રમણો, આર્યા પોઈણી વિગેરે ૩00 શ્રમણીઓ, સીવંદ, ચૂર્ણક, સેલગ વગેરે ૭૦૦ શ્રાવકો અને પૂર્ણ મિત્રાહિ ૭00 શ્રાવિકા દ્વારા ત્રીજી આગમ | tપ્રાથનો |
संपादक श्री
For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
વાચનામાં અગિયાર અંગો અને દશ પૂર્વેના પાઠોને વ્યવસ્થિત કરવામાં આવ્યા.
ચતુર્થ વાચના:- કાલાધિન અંતિમ દશપૂર્વધર, બાલ વૈરાગી, અનુપમ સંવેગી શ્રી વજસ્વામીએ અંતિમ સમયે સ્વ પટ્ટધર શ્રીવજસેન સુ.મ.ને ભયંકર દુકાલના ચરમ સમયની જાણમાં “લાખ સોનૈયા આપીને એક હાંડી ભાતની ચડશે તેના બીજા દિવસથી સુકાલા થશે' આ વાત જણાવી આવો ભયંકર દુકાળ વીર વિ. સં. ૧૮૦ થી ઉત્તર ભારતમાં વ્યાપ્ત થયો. જેમાં ગણો-કુલો-વાચકવંશો માત્ર નામશેષ થઈ ગયા. આગમ વારસો ટકાવનાર મુનિપુંગવોની સંખ્યા જૂજ થઈ ગઈ કાળ-બળ ક્ષયે ધારણા શક્તિની અનુકૂળતા પ્રમાણે પણ જો આગમનું સંકલન કરવામાં નહીં આવે તો રહ્યા સાધુઓ પણ રહેલા આગમના વારસાને સાચવવા સમર્થ ન નિવડી શકે માટે ભવિષ્યના અલ્પશક્તિવાળા પણ મેઘાવી સાધુઓને રાખવામાં વિષયાનુસંધાન દ્વારા સુગમતા સાંપડે તેથી સમકાલીન અન્ય પ્રભાવક આચાર્યોની સંમત્તિ લઈ શ્રી આર્યરક્ષિત સૂરિ મ. ચાર અનુયોગની વ્યવસ્થા કરી. આગમોને ચિરંજીવ બનાવ્યા વીર નિ.સં.૧૯૨ લગભગમાં દશપુર (મંદસૌર) (માલવા) નગર ચોથી વાચના થઈ.
પંચમ વાચનાઃ- વીર સં.૮૩૦થી ૮૪૦ લગભગમાં પૂ.આ. સ્કંદિલ સૂરિએ ઉત્તરાપથના મુનિઓને મથુરામાં તથા નાગેન્દ્રવંશીય પરમ પ્રભાવક શ્રી હિમવંત ક્ષમા શ્રમણના શિષ્ય આ. શ્રી નાગાર્જુન સૂરિએ દક્ષિણાપથના મુનિઓને વલભીમાં આગમોની સંકલના કરવા એકઠા થયા કીંતુ તે સમયની દેશગત અંધાધુંધીના કારણે એક જ સાથે ભિન્ન-ભિન્ન સ્થળે આગમવાચનાઓ કરી ભવિષ્યમાં માથુરી અને વલભીવાચનાઓના પાઠ ભેદોનું સમન્વય સહજ થઈ જશે આ હેતુપૂર્વક પાંચમી વાચના કરી.
ષષ્ઠી વાચના:- તેજ ભાવનાઓ અનુસાર માઘુરી વાચનાના વારસદાર આ. શ્રી દેવદ્ધિગણી ક્ષમાશ્રમણે તથા વલભીવાચનાના વારસદાર આ. શ્રી કાલિક સૂરિએ ભેગા મળી. શ્રમણ સંઘને એકત્રિત કરી, કાલક્રમે વિણસી જતા આગમના ખજાનાને સ્થાયી બનાવવાના શુભ આશયથી શ્રી શત્રુંજ્યાધિષ્ઠાયક શ્રી કપર્દીયક્ષ આદિ દૈવીક સહાયકથી ૫૦૦ આચાર્યાદિઓએ મળી વલભીપુર(વળા સૌરાષ્ટ્ર)માં | રોપા-છથનો |
| સંપાવત્ર શ્રી |
For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
પુસ્તકારૂઢ રૂપ આગમ વાચના કરી, આ વાચનામાં ચોરાશી આગમોનું વ્યવસ્થિત સંકલન તાડપત્રના પાના ઉપર લિપિબદ્ધ કરી આગમોને પુસ્તકારૂઢ કરવાનું કાર્ય સાધુ ભગવંતોએ કર્યું. તેમજ અન્ય મહત્ત્વના ગ્રંથોનું પુસ્તકાલેખન કાર્ય થયેલ, ત્યારબાદ સાધુ સત્યમિત્ર સ્વર્ગે ગયા અને વીર વિ. સં. ૧000માં વર્ષો પૂર્વજ્ઞાનનો વિચ્છેદ થયો તેમ મનાય છે.
પ્રભુવીરના શાસનમાં ઉપરોક્ત “છ' વાચનાઓના માધ્યમે ૧000 વર્ષના ગાળામાં થયેલ શ્રતોદ્ધારનો ઇતિહાસ મોજૂદ છે. ત્યાર પછી ૧૫૦૦ વર્ષ સુધી આગમ વાચનાનો કે શ્રતોધ્ધારનો કોઈ ઉલ્લેખ નથી મળતો.
તેમજ વિષમકાળના પ્રભાવથી ૧૦મી સદીની સમાપ્તિ કાળથી શિથિલાચારની વૃધ્ધિ થવાથી આગમિક જ્ઞાનની પરંપરા સુવિહિત ગીતાર્થ, આચાર સંપન શ્રમણોના હાથમાં રહી નહીં પરિણામે હસ્તલિખિત પ્રતોમાં રહેલ આગમો અધિકારીને પણ મળવા દુર્લભ બન્યા.
છેવટે વીસમી સદીના ઉત્તરાર્ધના પ્રારંભકાળે સુવિહિત સંવેગી સાધુઓમાં આચાર નિષ્ઠા, વિશિષ્ટ વૈરાગ્યની પ્રબલ ભૂમિકા આદિ સુદૃઢ હોવા છતાંય આ બધાને ટકાવવા માટેના જરૂરી સંજોગો ન મળતાં આગમિક જ્ઞાનની માત્રા પઠન-પાઠનની શાસ્ત્રીય પરંપરા સુરક્ષિત ન રહી શકવાના કારણે ખુબ જ અલ્પ માત્રામાં રહેવા પામી
આવા અવસરે શ્રમણસંઘની ૧૮ પ્રસિધ્ધ શાખાઓમાં વધુ પ્રભાવશાળી ‘સાગરશાખાના અદ્વિતીય પ્રતિભા સંપન્ન પ્રૌઢધીષણશાલી અનેકવાદો કરી તપાગચ્છની વિજય પતાકા ફેલાવનાર પૂ. મુનિરાજ શ્રી ઝવેરસાગરજી. મ.ના. એક માત્ર શિષ્ય નવ માસના ટૂંકા ગાળાનો જ ગુરૂ સહવાસ છતાં પૂર્વજન્મની આરાધનાના બળે એકલે હાથે ન્યાય-વ્યાકરણ, આગમટીકા આદિ અનેક સાધના ગ્રંથોનું અગાધ વિદ્વત્તા પૂર્ણ જ્ઞાન મેળવી પૂ. ગુરૂદેવ શ્રી ઝવેરસાગરજી મ.ની આગમોની પારદેશ્વતાના વારસાને તે ગુરૂદેવશ્રીના અન્તિમ સમયના “ માગો અભ્યાસ વરોવર હરના " શબ્દ પાછળ રહેલ ઉંડા અંતરના આશિષના બળે આગમિક તલસ્પર્શી અગાધ માર્મિક જ્ઞાન આપ મેળે મેળવી વીર નિ. સં. ૨૪૪૦ વિ.સં. ૧૯૭૦માં કો'ક મંગલ ચોઘડીએ જિનશાસનના એક મહાન ધુરંધર સમર્થક પ્રભાવક શાસ્ત્રોના પારગામી || tપ્રાથના |
संपादक श्री
For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
આચાર્યભગવંતો વર્ષો જૂની શ્રમણસંઘની ફરજ અને જવાબદારી રૂપ આગમોના અણમોલ વારસાને સુરક્ષીત રાખવાના પ્રશ્ન ફરીથી [ઉપસ્થિત કરી.
રાજ્યદ્વારી ઉપદ્રવો, ધમધ ઝનૂન, બ્રિટીશ હકૂમત, જનતામાં ફેલાયેલ ક્રાન્તિકારી વિચારધારા, પશ્ચાત્ય કેળવણીના સંસ્કાર આદિ સંઘર્ષ કાળમાં પુસ્તકો પ્રતો મેળવવી અતિકઠીન હતી તે સમયે જુદા જુદા ખૂણે રહેલી હસ્તપ્રત-તાડપત્ર આદિ પરથી સંશોધન કરી જાત, મહેનતે પ્રેસકોપીથી માંડીને સુધારવા સુધીની સંપૂર્ણ દેખરેખ જવાબદારીથી આગમ ગ્રંથોની મર્યાદિત પ્રતિઓ છપાવી સામુદાયિક વાચનાઓ વિ. સં. ૧૯૭૧થી ૧૯૭૭ સુધીમાં પાટણ-કપડવંજ-અમદાવાદ-સુરત આદિ ક્ષેત્રોમાં છ-છ મહીનાની વાચનાઓ ગોઠવી સેંકડો સાધુસાધ્વીઓને આગમોને વાંચવાની પરિપાટી આદિનો સંપૂર્ણ ખ્યાલ કરાવ્યો સાત સામુહીક વાચનાઓમાં ૨૬ ગ્રંથો વાંચ્યા તેમાં લગભગ ૨,૩૩,૨૦૦ શ્લોકની વાચના આપી તથા આગમ દિવાકર પૂ. મુનિશ્રીપુણ્યવિજયજી મ. આદિને પણ આ ક્ષેત્રે આગળ વધવા અંગૂલ નિર્દેશ કરી આ મહાપુરુષે શ્રુત સરિતાને ધોધમાર વહેતી કરી છે.
આ મહાપુરુષ તે પ્રાતઃ સ્મરણીય ગુજરાત-માલવા-રાજસ્થાન-બંગાલ- બિહાર આદિ અનેક ક્ષેત્ર સંઘો તથા સુરત સંઘના આમૂલચૂલ ઉપકારી, આગમોધ્ધારક ધ્યાનસ્થ સ્વર્ગસ્થ પ.પૂ. આયાર્યશ્રી આનંદસાગર સૂરીશ્વરજી મહારાજ જેઓ “પૂ. સાગરજી મ.' ના લાડીલા, હુલામણા નામથી પણ પ્રસિદ્ધ હતાં તેમના જ સંશોધિત આગમો અમને પ્રતાકારે પુર્ન મુદ્રિત કરાવવાનો લાભ પ્રાપ્ત થયો છે. તા.ક. વર્તમાન કાળે ગ્રન્થો, શાસ્ત્રો, સુવિહિત ગીતાર્થ આચાર્ય ભગવંતો, ઈતિહાસકારો પાસેથી પ્રાપ્ત થતી માહિતી અનુસાર વીર નિર્વાણના ૧000 વર્ષમાં છ-છ વાચના-સંકલન બાદ ૧૫૦૦ વર્ષ સુધીમાં આવું કોઈ કાર્ય થયેલ જણાતું નથી ત્યાર બાદ એકલા હાથે આપ બળે સૌ પ્રથમ આગમ ઉધ્ધારના ભગીરથ કાર્ય કરનાર ગુરૂદેવને કોટી-કોટી વંદના..
| RDા-થો ]
संपादक श्री
For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥श्री राजप्रश्रीयोपांगम् ॥
तेणं कालेणं तेणं समएणं आमलकप्या नामं नयरी होत्था रिद्धस्थिमियसमिद्धा जाव पासादीया दरिसणिज्जा अभिरूवा पडिरूवा ११। तीसे णं आमलकप्याए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए अंबसालवणे नामं चेइए होत्था, पोराणे जाव पडिरूवे ॥२॥ असोयवरपायवपुढवीसिलावयवत्तव्वया उववातियगमेणं नेया।३। सेओ राया धारिणी देवी सामी सभोसढे परिसा निग्गया जाव राया पज्जुवासइ ।।। तेणं कालेणं० सूरियाभे देवे सोहम्मे कप्पे सूरियाभे विमाणे सभाए सुहम्माए सूरियाभंसि सिंहासणंसि चाहिं |सामाणियसाहस्सीहिं चाहिं अगमहिसीहिं सपरिवाराहिं तीहिं परिसाहिं सत्तहिं अणियेहिं सत्तहिं अणियाहिवईहिं सोलसहि
आयरक्खदेवसाहस्सीहिं अन्नेहि य बहू हिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धि संपरिवुडे महयाऽऽहयनदृगीयवाइयतंतीतलतालतुडियषणमुइंगपडुप्पवादियरवेणं दिव्वाई भोगभोगाई भुंजमाणे विहरति, इमं च णं केवलकप्पं जंबूदीवं दीवं विउलेणं ओहिणा आभोएमाणे २ पासति, तत्थ समणं भगवं महावीरं जंबूदीवे दीवे भारहे वासे आमलकप्याए नयरीए बहिया अंबसालवणे चेइए अहापडिरूवं उग्गहं उग्गिहिणत्ता संजमेणं तवसा अप्याणंभावेमाणं पासति त्ता हट्ठतुद्धचित्तमाणंदिए णंदिए ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
पीड़मणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए विकसियवर कमलणयणे पयलियवर कडगतुडियके उरमउडकुंडलहारविरायंतरड़यवच्छे पालंबलंबमाणघोलंत भूसण धरे ससंभ्रमं तुरियं च वलं सुरवरे जाव सीहासणाओ अब्भुट्ठेइ ना पायपीढाओ पच्चोरुहति त्ता एगसाडियं उत्तरासंगं करेति त्ता सत्तट्ठ पयाई तित्थयराभिमुहं अणुगच्छति ता वामं जाणुं अंचेति ता दाहिणं जाणं धरणितलंसि णिहट्ट तिक्खुत्तो मुद्धाणं धरणितलंसि णिवेसेड़ ता ईसिं पच्चन्नमइ ना करतलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं व्० - णमोऽत्यु णं अरिहंताणं भगवंताणं आदिगराणं तित्थगराणं सयंसंबुद्धाणं पुरिसोत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहिआणं लोगपईवाणं लोगपज्जोयगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं जीवदयाणं सरणदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं अप्पडिहयवर नाणदंसणधराणं वियट्टच्छउमाणं जिणाणं जावयाणं तिष्णाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं सव्वन्नूणं सव्वदरसीणं सिवमयलमरुयमणंतमक्खयमव्वा बाहमपुणरावत्तिं सिद्धिगइनाम धेयं ठाणं संपत्ताणं, नमोऽत्यु णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स, वंदामि णं भगवन्तं तत्थ गयं इह गते पासइ ( प्र० उ ) मे भगवं तत्थ गते इह गतंतिकटु वंदति णर्मसति ता सीहासणवरगए पुव्वाभिमुहं सण्णिसण्णे ५ तए णं तस्स सूरिया भस्स इमे एतारूवे अम्मत्थिते चिंतिते पत्थिते मणोगते संकप्पे समुपज्जित्था एवं खलु समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे आमलकप्पाणयरीए बहिया अंबसालवणे चेइए ॥ श्री राजप्रश्रीयोपांगम् ॥
२
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति तं महाफलं खलु तहारूवाणं अरहंताणं भगवंताणं णामगोयस्सवि सवणयाए किमंग पुण अहिगमणवंदणणमंसणपडिपुच्छणपज्जुवासणयाए ?, एगस्सवि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए?, किमंग पुण विउलस्स अट्ठस्स गहण्याए ?, तं गच्छामि णं समणं भगवं महावीरं वंदामि णमंसामि सक्कारेभि सम्माणेमि कल्लाणं मंगलं चेतियं देवयं पज्जुवासाभि, एयं मे पेच्चा हियाए सुहाए खमाए णिस्सेयसाए आणुगामियत्ताए भविस्सति (प्र० तं सेयं खलु मे समणं भगवं महावीरं वंदित्तए नमसित्तए सक्कारितए सम्माणित्तए पज्जुवासित्तए) तिकट्टु एवं संपेहेइ ना आभिओगिये देवे सद्दावेइ ता एवं व०-१६। एवं खलु देवाणुपिया ! समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे आमलकप्पाए नयरीए बहिया अंबसालवणे चेइए अहापडिरूवं उग्गहं उग्गहित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तं गच्छह णं तुमे देवाणुप्पिया ! जंबुद्दीवे दीवे भारहे वासे आमलकप्पं णयरिं अंबसालवणं चेइयं समणं भगवं महावीरं तिक्खुत्तो आयहिणपयाहिणं करेह ना वंदह णमंसह ना साई साई नामगोयाई साहेह त्ता समणस्स भगवओ महावीरस्स सव्वओ समंता जोयणपरिमंडलं जंकिंचि तणं वा पत्तं वा कट्टं वा सक्करं वा कयवरं वा असुई अचोक्खं वा पूइअं दुब्भिगंधं तं सव्वं आहुणिय आहुणिय एगंते एडेह ता णच्चोदगं णाइमट्टियं पविरलपष्फुसियं रयरेणुविणासणं दिव्वं सुरभिगंधोदयवासं वासह ता हियरयं णटुरयं भट्टरयं उवसंतरयं पसंतरयं करेह त्ता जलथलयभासुरम्पभूयस्स बिटट्ठाइस्स दसद्धवण्णस्स कुसुमस्स जाणु ( प्र०जण्णु )स्सेहपमाणमित्तं ओहिं वासं ॥ श्री राजप्रश्रीयोपांगम् ॥ पू. सागरजी म. संशोधित
३
For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वासह त्ता कालागुरुपवरकुंदुरुक्कतुरुवधूवमधमधूतगंदुद्भूयाभिरामं सुगंधवरगंधियं गंधवट्टिभूतं दिव्द सुरवाभिगमणजोग्गं रेह | कारवेह त्ता य खिप्यामेव एयमाणत्तियं पच्चप्पिण्णह ७ तए णं ते आभियोगिया देवा सूरियाभेणं देवेणं एवं वुत्ता समाणा हद्वतुजावहियया कयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु एवं देवो तहत्ति आणाए विणएणं वयणं पडिसुगंति त्ता उत्तरपुरच्छिम दिसिभागं अवकमंति त्ता वेउब्वियसमुग्धाएणं समोहणंति त्ता संखेज्जाइं जोयणाई दंडं निस्सरन्ति, तं०-रयणाणं वयराणं वेरुलियाणं लोहियक्खाणं मसारगल्लाणं हंसगब्भाणं पुलगाणं (प्र०पुग्गलाणं सोगंधियाणं जोइरसाणं अंजणपुलगाणं अंजणाणं रयणाणं जायरूवाणं अंकाणं फलिहाणं रिहाणं० अहाबायरे पुग्गले परिसाउंति त्ता अहासुहमे पुग्गले परियायंति त्ता दोच्चंपि वेव्वियसमुग्धाएणं सभोहणंति त्ता उत्तरवेउब्वियाई रूवाई विउव्वंति त्ता ताए उक्किट्ठाए तुरियाए चलाए चंडाए जयणाए सिग्धाए उधुयाए दिव्वाए देवगईए तिरियसंखेजाणं दीवसमुदाणं मझमझेणं वीईवयमाणे २ जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव आमलकप्या णयरी जेणेव अंबसालवणे चेतिए जेणेव समणे भगवं महावीरे तेणेव उवागच्छन्ति त्तासमणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेंति त्ता वंदति नमसंति त्ता एवं व०-अम्हे गं भंते! सूरियाभस्स देवस्स आभियोगिया देवा देवाणुप्पियं वंदामो णमंसामो सकारेमो सम्भाणेमो कल्लाणं मंगलं देवयं चेइयं पज्जुवासामो८ देवाइ! समणे भगवं महावीरे ते देवा एवं व०-पोराणमेयं देवा! जीयमेयं देवा! किच्चमेयं देवा! करणिजमेयं देवा! आइन्त्रमेयं देवा! अब्भणुण्णायमेयं देवा! जणं
॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भवणवइवाणमंतरजोइसियवेमाणिया देवा अरहंते भगवंते वंदंति नभसंति त्ता तओ साइं२णामगोयाइं साधिंति तं पोराणमयं देवा! जाव अभYण्णायमेयं देवा!३९तए णते आभिओगिया देवा समणेणं भगवया महावीरेणं एवं वुत्ता सभाणा हट्ठजावहियया सभणं भगवं० वंदति णभसंति त्ता उत्तरपुरच्छिमं दिसीभागं अवकमंति त्ता वेउब्वियसमुग्धाएणं समोहणंति त्ता संखेजाई जोयणाई दंडं निस्सरंति तं०-रयणाणं जाव रिद्वाणं अहाबायरे पोग्गले परिसाडंति त्ता दोच्चंपि-वेउब्वियसमुग्धाएणं समोहणंति त्ता संवट्टवाए विउव्वंति, से जहानामए भइयदारए सिया तरुणे जुगवं बलवं (जुवाणे प्र०) अप्यायंके थिरसंघयणे थिरग्गहत्थे पडिपुण्णपाणिपायपिटुंतरोरुपरिणए घणनिचियववलियखंदे चम्भेटुगदुषणमुद्वियसभाहयगत्ते उरस्सबलसमण्णागए तलजमलजुयल (फलिहनिभ पा०) बाहू लंधणपवणजइणपमद्दणसमत्थे छेए दक्खे पटे कुसले मेहावी पिउणसिप्पोवगए एगं महं दंडसंपुच्छणिं वा सलागाहत्थगंवा वेणुसलाइयं वा गहाय रायंगणं वा रायंतेपुरं वा देवकुलं वा सभं वा एवं वा आरामं वा उजाणं वा/ अतुरियमचवलमसंभंते निरंतरं सुनिउणं सव्वतो समंता संपमज्जेजा एवामेवा तेऽवि सूरियाभस्स देवस्स आभिओगिया देवा संवट्टवाए। विउव्वंति त्ता समणस्स भगवओ महावीरस्स सव्वतो समंता जोयणपरिमण्डलं जं किंचि तणं वा पत्तं वा तहेव सव्वं आहुणिय २ एगते एडेंति त्ता खिय्यामेव उवसमंति त्ता दोच्चंपि वेउव्वियसमुग्धाएणं सभोहणन्ति त्ता अब्भवद्दलए विउव्वन्ति से जहाणामए भइगदारगे सिया तरुणे जाव सिप्योवगए एगं महं दगवारगंवा दगथालगंवा दगकलसगंवा दगकुंभगंवा आरामं वा जाव पवं ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वा अतुरियं जाव सव्वतो समंता आवरिसेज्जा एवामेव तेऽवि सूरियाभस्स देवस्स आभियोगिया देवा अब्भवहलए विउव्वंति त्ता खिय्यामेव पयणुतणायन्ति त्ता खिय्यामेव विजुयायंति त्ता समणस्स भगवओ महावीरस्स सव्वओ समंता जोयणपरिमंडलं णच्चो दगंणाति मट्टियंतं पविरलपप्फुसियंरयरेणुविणासणं दिव्वं सुरभिगंधोदगंवासं वासंतित्ता णिहरयंणद्वरयं भट्टरयं उवसंतरयं पसंतरयं करेंति त्ता खिप्पामेव उवसामंति त्ता तच्चंपि वेउब्वियसमुग्धाएणं समोहणंति त्ता पुष्फवद्दलए विउव्वंति, से जहाणामए मालागारदारए सिया तरुणे जाव सिप्पोवगए एगं महं पुष्फपडलगंवा पुष्पचंगेरियं वा पुष्फछजियं वा गहाय रायंगणं वा जाव सव्वतो समंता क्यम्गाहगहियकयलपब्मटुविष्यमुक्केणं दसद्धवन्नेणं कुसुमेणं मुक्कपुष्पपुंजोक्यारकलितं रेजा एवामेव ते सूरियाभस्स देवस्स आभिओगिया देवा पुष्फवद्दलए विउव्वंति त्ता खिप्यामेव प्यणुतणायन्ति त्ता जाव जोयणपरिमण्डलं जलथलयभासुरप्पभूयस्स बिंटट्ठाइस्स दसद्धवनकुसुमस्स जाणुस्सेहपमाणमेत्तं ओहिवासं वासंति त्ता कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमधंतगंधुद्धयाभिरामं सुगंधवगंधियं गंधवट्टिभूतं दिव्व सुरवराभिगमणजोगं करंति कारयति खिय्यामेव उवसामंति त्ता जेणेव समणे भगवं महावीर तेणेव उवागच्छंति त्ता समणं भगवं महावीरं तिक्खुत्तो जाव वंदित्ता नमंसित्ता समणस्स भगवओ महावीरस्स अंतियातो अंबसालवणातो चेइयाओ पडिनिक्खमंति त्ता ताए उक्किट्ठाए जाव वीइवयमाणे २ जेणेव सोहम्मे कथ्ये जेणेव सूरियाभे विमाणे जेणेव सभा सुहम्मा जेणेव सूरियाभे देवे तेणेव उवागच्छंतित्ता सूरियाभं देवंक्रयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिंक्टु जएणं विजएणं वद्धावेंति
॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
ना तमाणत्तियं पच्चष्पिणंति।१०। तए णं से सूरियाभे देवे तेसिं आभियोगियाणं देवाणं अंतिए एयमठ्ठे सोच्चा निसम्म हट्ठतुट्ठजावहियए पायत्ताणियाहिवई देवं सद्दावेति ता एवं व० - खिप्पामेव भो देवाणुप्पिया ! सूरियाभे विमाणे सभाए सुहम्माए मेघोघर सियगंभीर महसर सद्द जोयणपरिमंडलं सुसरघंटं तिक्खुत्तो उल्लालेमाणे २ महया २ सद्देणं उग्घोसेमाणे २ एवं व० - आणवेति णं भो सूरियाभे देवे गच्छति णं- भो सूरियाभे देवे जंबुद्दीवे दीवे भारहे वासे आमलकम्पाए णयरीए अंबसालवणे चेतिते समणं भगवं महावीरं अभिवंदए तुम्भेऽवि णं भो देवाणुपिया ! सव्विड्ढीए जाव णातियरवेणं णियगपरिवाल सद्धिं संपरिवुडा सातिं सातिं जाणविमाणाई दुरूढा समाणा अकालपरिहीणं चेव सूरियाभस्स देवस्स अंतियं पाउम्भवह |११| तए णं से पायत्ताणियाहिवती देवे सूरियाभेणं देवेणं एवं वृत्ते समाणे हट्टतुट्ठजावहियए एवं देवा ! तहत्ति आणा विणएणं वयणं पडिसुणेति ना जेणेव सूरियाभे विमाणे जेणेव सभा सुहम्मा जेणेव मेघोघर सियगंभीर महुरसद्दा जोयणपरिमंडला सुस्सरा घंटा तेणेव उवागच्छति ता तं मेघोघर सितगंभीर महरसद्द जोयणपरिमंडलं सुसरं घंटं तिक्खुत्तो उल्लालेति, नए णं तीसे मेघोघर सितगंभीर महरसङ्घाते जोयणपरिमंडलाते सुसराते घंटाए तिक्खुत्तो उल्लालियाए समाणीए से सूरियाभे विमाणे पासायविमाणणिक्खुडावडियसद्दघंटापडि सुयासयसह स्ससंकुले जाए यावि होत्या, तए णं तेसिं सूरियाभविमाणवासिणं बहूणं वेमाणियाणं देवाण यदेवीण य एगंतरइपसत्तनिच्चप्पमत्तविसयसुह मुच्छियाणं सुसरघंटारवविउलबोल पडिबोहणे कए समाणे घोसणको उहलदिन्नकन्नए गग्गचित्तउवउत्तमाणसाणं से पायत्ताणीयाहिवई देवे तंसि ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
७
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|घंटावंसि णिसंतपसंतसि महया २ सद्देणं उग्गोसेमाणे २ एवं वदासी हंत सुणंतु भवंतो सूरियाभविभाणवासिणो बहवे वेमाणिया|| देवा य देवीओ य! सूरियाभविमाणवइणो वयणं हियसुहत्थं आणावणियं (प्र० आणवेइ णं) भो! सूरिया देवे गच्छइ णं भो सूरियाभे देवे जंबुद्दीवं दीवं भारहं वासं आमलकप्पं नयरिं अंबसालवणं चेइयं समणं भगवं महावीरं अभिवंदए तं तुब्भेऽवि णं देवाणुप्पिया! सव्विड्ढीए! अकालपरिहीणा चेव सूरियाभस्स देवस्स अंतियं पाउब्भवह ॥१२॥ तए णं ते सूरियाभविमाणवासिणो बहवे वेमाणिया देवा देवीओ य पायत्ताणियाहिवइस्स देवस्स अंतिए एयमढे सोच्चा णिसम्म हट्टतुट्ठजावहियया अपेगइया वंदणवत्तियाए अपेगइया पूयणवत्तियाए अप्पेगइया सकारवत्तियाए एवं संभाणवत्तियाए कोउहल्लवत्तियाए अप्पे० असुयाई सुणिस्सामो सुयाई अट्ठाई हेऊई पसिणाई कारणाई वागरणाई पुच्छिस्सामो अप्पे० सूरियाभस्स देवस्स वयणमणुयत्तमाणा अप्पे० अन्नमन्त्रमणुयत्तमाणा अपे० जिणभत्तिरागेणं अपे० धम्मोत्ति अप्पे० जीयमेयंतिकटु सविड्ढीए जाव अकालपरिहीणा चेव सूरियाभस्स देवस्स अंतियं पाउब्भवंति ।१३। तए णं से सूरिया देवे ते सूरियाभविभाणवासिणो बहवे वेमाणिया देवा य देवीओ य अकालपरिहीणं चेव अंतियं पाउब्भवमाणे पासति त्ता हट्टतुट्ठजावहियए आभिओगियं देवं सहावेति त्ता एवं व्यासी खियामेव भो देवाणुप्पिया! अणेगखंभसयसंनिविढे लीलट्ठियसालभंजियागं ईहाभियउसभतुरगनरमगरविहगवालगकिंनरुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं खंभुगयवरवइरवेइयापरिगयाभिरामं विजाहरजमलजुयलजंतजुत्तंपिव अच्चीसहस्समालिणीयं ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
|रूवगसहस्सकलियं भिसमाणं भिब्भिसमाणं चक्खुल्लो यणलेसं सुहफास सस्सिरीयरूवं घंटावलिचलियमहरमणहरसरं सुहं कंत| दरिसणिज जिउणोचियमिसिमितिमणिरयणघंटियाजालपरिक्खितं जोयणसयसहस्सविच्छिण्णं दिव्वं गमणस सिग्धगमणं णामं दिव्वं जाणविमाणं विव्वाहि ता खियामेव एयमाणत्तियं पच्चप्पिणाहि ॥१॥ तए णं से आभिओगिए देवे सूरियाभेणं देवेणं एवं वुत्ते समाणे हट्ठजावहियए करयलपरिम्गहियं जाव पडिसुणेइ त्ता उत्तरपुरच्छिम दिसीभागं अवकमति त्ता वेउब्वियसमुग्धाएणं समोहणति त्ता संखेजाइं जोयणाई जाव अहाबायरे पोग्गले. त्ता अहासुहमे पोग्गले परियाएइ त्ता दोच्चंपि वेउब्वियसमुग्धाएणं समोहणित्ता अणेगखंभसयसनिविटुंजाव दिव्ळ जाणविमाणं विवि पवत्ते याविहोत्था, तए णं से आबिओगिए देवे तस्स दिव्वस्स/ जाणविभाणस्स तिदिसिं तओ तिसोवाणपडिरूवर विव्वति, तं०-पुरच्छिमेणं दाहिणेणं उत्तरेणं, तेसिं तिसोवाणपडिरूवगाणं इथे |एकरूवे वण्णावासे पं० २०-वइरामया णिम्मा रिहामया पतिद्वाणा वेरुलियामया खंभा सुवण्णरुप्पमया फलगा लोहितक्खमइयाओ सूईओ वयरामया संधी णाणामणिमया अवलंबणा अवलंबणबाहाओ य पासादीया जाव पडिरूवा, तेसिं णं तिसोवाणपडिरूवगाणं पुरओ तोरणा णाणामणिमएसु थंभेसु उवनिविट्ठसण्णिविविविहमुत्तरोवचिया विविहतारारूवोवचिया जाव पडिरूवा, तेसिं गं तोरणाणं उपिं अट्ठमंगलगा पं० २०-सोत्थियसिरिवच्छणंदियावत्तवद्धमाणग भद्दासणकलसमच्छदपणा (प्र० जाव पडिरूवा) तेसिं च णं तोरणाणं उप्पिं बहवे किण्हचामरझए जाव सुकिलचामरझए अच्छे सण्हे रुप्पपट्टे वइरामयदंडे जलयामलगंधिए सुरम्मे ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित ||
For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
पासादीए दरिसणिज्जे अभिरूवे पडिरूवे विउव्वति, तेसिं णं तोरणाणं उपिं बहवे छत्तातिच्छत्ते घंटाजुगले पडागाइपडागे उप्पलहत्याए कुमुदणलिणसुभगसोगंधियपोंडरीयमहापोंडरीय सतपत्तसहस्सपत्तहत्थए सव्वरयणामए अच्छे जाव पडिरूवे विउव्वति, तए णं से आभिओगिए देवे तस्स दिव्वस्स जाणविमाणस्स अंतो बहुसमरमणिज्जं भूमिभागं विउव्वति, से जहाणामए आलिंगपुक्खरेति वा भुइंगपुक्खरेइ वा सरतलेइ वा करतलेइ वा चंदमंडलेइ वा सूरमंडलेइ वा आयंसमंडलेइ वा उरम्भचम्मेइ वा (प्र० वसहचम्मेइ वा ) वराहचम्मेइ वा सीहचम्मेइ वा वग्घचम्मेइ वा मिगचम्मेइ वा छगलचम्मेइ वा दीवियचम्मेइ वा अणेगसंकुकी लगसहस्सवितए आवडपच्चावड सेढिपसे ढिसोत्थिय (सोवत्थिय ) पूसमाणग (वद्धमाणग) मच्छंडगमगरं डगजारामाराफुल्लावलिप मपत्तसागरतरं गवसंतलयप मलयभत्तिचित्तेहिं सच्छाएहिं सम्पभेहिं समरीइएहिं सउज्जोएहिं णाणाविहपंचवण्णेहिं मणीहिं उवसोभिए तं०किण्हेहिं णीलेहिं लोहिएहिं हालिदेहिं सुकिल्लेहिं, तत्थ णं जे ते किण्हा मणी तेसिं णं मणीणं इमे एतारूवे वण्णावासे पं०, से जहानाभए जीमूतएइ वा अंजणेइ वा खंजणेइ वा कज्जलेइ वा गवलेइ वा गवलगुलियाइ वा भमरेइ वा भमरावलियाई वा भमरपतंगसारेति वा जंबूफलेति वा अद्दारिट्ठेइ वा परहुतेइ वा गएइ वा गयकलभेइ वा किण्हसप्पेइ वा किण्हकेसरेइ वा आगासथिग्गलेइ वा किण्हासोएइ वा किण्हकणवीरेइ वा किण्हबंधुजीवेइ वा भवे एयारूवे सिया ?, णो इण्डे समट्टे (प्र० ओवम्मं समणाउसो ! ) ते णं किण्हा मणी इत्तो इट्ठतराए चेव कंततराए चेव पिअतराए चेव मणामतराए चेव मणुण्णतराए चेव वण्णेणं पं०, तत्थ णं जे ।। श्री राजप्रश्रीयोपांगम् ॥ पू. सागरजी म. संशोधित
१०
For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
ते नीला मणी तेसिं णं मणीणं इमे एयारूवे वण्णावासे पं०, से जहानामए भिंगेइ वा भिंगपत्तेइ वा सुएइ वा सुयपिच्छेइ वा चासेइ वा चासपिच्छेइ वा गीलीइ वा गीलीभेदेइ वा गीलीगुलियाइ वा सामाइ वा उच्चन्तेइ वा वणरातीइ वा हलधरवसणेइ वा मोरग्गीवाइ वा अयसिकुसुमेइ वा बाणकुसुमेइ वा अंजणके सियाकुसुमेइ वा नीलुष्पलेइ वा गीलासोगेइ वा णीलबंधुजीवेइ वा नीलकणवीरेइ वा, भवेयारूवे सिया?, णो इणट्टे समट्टे, ते णं णीला मणी एत्तो इद्वतराए चेव जाव वण्णेणं पं०, तत्थ णं जे ते लोहियगा मणी तेसिं णं मणीणं इमेयारूवे वण्णावासे पं०, से जहाणामए उरब्भरु हिरेइ वा ससरुहिरेइ वा नररुहिरेइ वा वराहरु हिरेइ वा महिसरुहिरेइ वा बालिंदगोवेइ वा बालदिवाकरेइ वा संझब्भरागेइ वा गुंजद्धरागेइ वा जासुअणकुसुमेइ वा किंसुयकुसुमेइ वा पालियायकुसुमेइ वा जाइहिंगुलएति वा सिलप्पवालेति वा पवालअंकुरेइ वा लोहियक्खमणीइ वा लक्खारसगेति वा किमिरागकंबलेति वा चीणपिट्ठरासीति वा रत्तुम्पलेइ वा रत्तासोगेति वा रत्तकणवीरेति वा रत्तबंधुजीवेति वा, भवे एयारूवे सिया ?, णो इणडे समट्ठे, ते णं लोहिया मणी इत्तो इट्ठतराए चेव जाव वण्णेणं पं०, तत्थ णं जे ते हालिद्दा मणी तेसिं णं मणीणं इमेयारूवे वण्णावासे पं०, से जहाणामए चंपेति वा चंपगछल्लीति वा चंपगभेएइ वा हलिद्दाइ वा हलिद्दाभेदेति वा हलिद्दगुलियाति वा हरियालियाति वा हरियालभेदेति वा हरियालगुलियाति वा चिउरेड वा चिउरंगरातेति वा वरकणगेइ वा वरकणगनिघसेइ वा सुवण्णसिप्यापति वा वरपुरिसवसणेति वा अल्लकीकुसुमेति वा चंपाकुसुमेइ वा कुहंडियाकुसुमेइ वा तडवडाकुसुमेइ वा घोसेडियाकुसुमेइ वा ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
११
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|सुवण्णजूहियाकुसुमेइ वा सुहिरण्णकुसुमेति वा कोरंटवरमल्लदामेति वा बीयकुसुमेइ वा पीयासोगेति वा पीयकणवीरति वा|| पीयबंधुजीवेति वा, भवे एयारूवे सिया?, णो इण्टे समढे, ते णं हालिद्दा मणी एत्तो इतराए चेव जाव वण्णेणं पं०, तत्थ णं|| जे ते सुकिला मणी तेसिंणं मणीणं इमेयारूवे वण्णावासे पं०, से जहानामए अंकेति वा संखेति वा चंदेति वा कुंदेति वा दंतेइ वा (प्र० कुमुदोदकदयस्यदहियणगोक्खीरपूर) हंसावलीइ वा कोंचावलीति वा हारावलीति वा चंदावलीति वा सारतियबलाहएति वा धंतधोयरुप्पपट्टेइ वा सालिपिहरासीति वा कुंदपुष्फरासीति वा कुमुदरासीति वा सुक्कच्छिवाडीति वा पिहुणमिजियाति वा भिसेति वा मुणालियाति वा गयदंतेति वा लवंगदलएति वा पोंडरीयदलएति वा सेयासोगेति वा सेयकणवीरेति वा सेयबन्धुजीवेति वा, भवे एयारूवे सिया?, जो इण्टे समडे, ते णं सुकिला मणी एत्तो इतराए चेव जाव वनेणं पं०, तेसिं णं मणीणं इमेयारूवे गंधे ||६०, से जहानामए कोढपुडाण वा तगरपुडाण वा एलापुडाण वा चोयपुडाण वा चंपापुडाण वा दमणापुडाण वा कुंकुमपुडाण वा चंदणपुडाण वा उसीरपुडाण वा मरुआपुडाण वा जातिपुडाण वा जूहियापुडाण वा मल्लियापुडाण वा ण्हाणमल्लियापुडाण वा केतगिपुडाणवा पाडलिपुडाण वाणोमालियापुडाणवा अगुरुपुडाण वा लवंगपुडाण वा कप्पूरपुडाणवा वासपुडाणवा अणुवायंसि वा ओभिज्जमाणाण वा कोट्टिजमाणाण वा भंजिज्जमाणाण वा उक्विरिजमाणाण वा विक्किरिज्जमाणाण वा परिभुजमाणाण वा परिभाइजमाणाण वा भंडाओ वा भंडं साहरिज्जमाणाण वा ओराला मणुण्णा मणहरा घाणमणनिव्वुतिका सव्वतो समंता गंधा In श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिनिस्सवंति, भवे एयारूवे सिया?, णो इणढे समढे, ते णं मणी एत्तो इतराए चेव गंधेणं पं०, तेसिंणंमणीणं इमेयारूवे फासे पण्णत्ते,सेजहानामए आइणेतिवारुएति वा बूरेइ वाणवणीएइ वा हंसगब्भतूलियाइ वा सिरीसकुसुमणिचयेइ वा बालकुसुमपत्तरासीति वा, भवे एयारूवे सिया?, णो इण्डे समढे, ते णं मणी एत्तो इतराए चेव जाव फासेणं पं०, तए णं से आभियोगिए देवे तस्स दिव्वस्स जाण विमाणस्स बहुमझदेसभागे एत्थ् णं महं पिच्छाघरमंडवं विउव्वइ अणेगखंभसयसंनिविट्ठ अब्भुग्गयसुक्यवरवेइयातोरणवरइयसालभंजियागं सुसिलिट्ठविसिट्ठलट्ठसंठियपसत्थवेरुलियविमलखंभं गाणामणिखचियउज्जलबहसमसुविभत्तदेसभायं ईहामियउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचभरकुंजवणलयपउमलयभत्तिचित्तं (प्र० खंभुग्गयवइरवेइयपरिगयाभिरामं विजाहरजमलजुगलजन्तजुत्तंपिवअच्चीसहस्समालिणीयं रूवगसहस्सकलितं भिसमाणं भिब्धिसभाणं चक्खुल्लोयणलेसं सुहफास सस्सिरीयरूवं) कंच्णमणिरयणथूभियागं गाणाविहपंचवण्णघंटापडागपरिमंडियग्गसिहरं चवलं मरीतिकवयं विणिभ्यंत लाउल्लोइयमहियं गोसीस( सरस रत्तचंदणदद्दरदिनपंचंगुलितलं उवचियचंदणकलसंचंदणघडसुक्यतोरणपडिदुवारदेसभागंआसत्तोसत्तविउलवट्टवग्धारियमल्लदामकलावंपंचवण्णसरससुरभिमुक्कपुष्फपुंजोक्यारकलियंकालागुरुपवरकुंदुरुक्कतुरुक्कधूवमधमधंतगंधूद्धयाभिरामं सुगंधवगंधियं गंधवट्टिभूतं दिव्वं तुडियसहसंपणाइयं अच्छरगणसंघविष्पकिण्णं पासाइयं दरिसणिज जाव पडिरूवं, तस्स णं पिच्छाघरमंडवस्सबहुसमरमणिजभूमिभागं विउव्वतिजावमणीणंफासो, तस्सणंपेच्छाघरमंडवस्स उल्लोयं विउव्वति पउमलयभत्तिचित्तं ॥ श्री राजश्त्रीयोपांगम् ॥
पू.सागरजी म. संशोधित
For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जाव पडिरूवं, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगं वइरामयं अक्खाडगं विउव्वति, तस्स णं अक्खाडयस्स बहुमज्झदेसभागे एत्थ णं महेगं मणिपेढियं विउव्वति अट्ठ जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमयं अच्छं सहं जाव पडिरूवं, तीसे णं मणिपेढियाए उवरि एत्थ् णं महेगं सिंहासणं विउव्वइ, तस्स णं सीहासणस्स इमेयारूवे वण्णावासे पं०-त्वणिज्जमया चकला रययामया सीहा सोवणिया पाया णाणामणिभ्याई पायसीसगाई जंबूणयमयाई गत्ताईवदरामया संधीणाणामणिमयं वेच्चं,सेणं सीहासणे इहामियउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ते सारसारोवचियमणिश्यणपायवीढे अच्छरगमिउमसूरगणवतयकुसंतलिम्बकेसरपच्चत्थुयाभिरामे सुविरइयरयत्ताणे उवचियखोमदुगुल्लपट्टपडिच्छायणे रत्तंसुअसंवुए सुरम्भे आइणगायबूरणवणीयतूलफासे म3ए पासाईए०, तस्स णं सिंहासणस्स उवरि एत्थ् णं महेगं विजयदूसं विउव्वंति संखंककुंददगरयअभयमहियफेणपुंजसंनिगासं सव्वरयणामयं अच्छं सहं पासादीयं दरिसणिज अभिरूवं पडिरूवं, तस्स णं सीहासणस्स उवरि विजयदूसस्स य बहुमझदेसभागे एत्थ णं वयरामयं अंकुसं विउव्वंति, तस्सि च णं वयरामयंसि अंकुसंसि कुंभिकं मुत्तादामं विउव्वंति, से णं कुंभिक्के मुत्तादामे अनेहिं चउहिं अद्धकुंभिक्केहिं मुत्तादामेहिं तदद्धच्चत्तपमाणेहिं सव्वओ समंता संपरिक्खित्ते, ते णं दामा तवणिज्जलंबूसगा सुवण्णपयरगमंडियग्गा णाणामणिश्यण विविहहारद्धहारउवसोभियसमुदाया ईसिं अण्णमण्णमसंपत्ता वाएहिं पुव्वावरदाहिणुत्तरागएहिं मंदायं २ एइज्जमाणा २ पलंबमाणा || श्री राजप्रश्रीयोपांगम् ॥
| १४ |
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ पेजंज (पज्झंझ) माणा २ उरालेणं मणुत्रेणं मणहरेणं कण्णमणणिव्वुतिकरेणं सद्देणं ते पएसे सव्वओ समंता आपूरेमाणा सिरीए अतीव २ उवसोभेमाण चिट्ठति, तए णं से आभिओगिए देवे तस्स सिंहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं एत्थ णं सूरिआभस्स देवस्स चउण्हं सामाणियसाहस्सीणं चत्तारि भद्दासणसाहस्सीओ विउव्वइ, तस्स णं सीहासणस्स पुरच्छिमेणं एत्थ णं सूरियाभस्स देवस्स चउण्हं अग्गमहिसीणं सपरिवाराणं चत्तारि भद्दासणसाहस्सीओ विउव्वइ, तस्स णं सीहासणस्स दाहिणपुरच्छिमेणं एत्थ णं सूरियाभस्स देवस्स अब्भितर परिसाए अट्ठण्हं देवसाहस्सीणं अट्ठ भद्दासणसाहस्सीओ विउव्वइ, एवं दाहिणेणं मज्झिमपरिसाएं दसहं देवसाहस्सीणं दस भद्दासणसाहस्सीओ विउव्वति, दाहिणपच्चत्थिमेणं बाहिरपरिसाए बारसहं देवसाहस्सीणं बारस भद्दासणसाहस्सीओ विउव्वति, पच्चत्थिमेणं सत्तण्हं अणियाहिवतीणं सत्त् भद्दासणे विउव्वति, तस्स णं सीहासणस्स चउदिसिं एत्थ णं सूरियाभस्स देवस्स सोलसण्हं आयरक्खदेवसाहस्सीणं सोलस भद्दासणसाहस्सीओ विउव्वति, तं०- पुरच्छिमेणं चत्तारि साहस्सीओ दाहिणेणं चत्तारि साहस्सीओ पच्चत्थिमेणं चत्तारि साहस्सीओ उत्तरेणं चत्तारि साहस्सीओ, तस्स दिव्वस्स जाणविमाणस्स इमेयारूवे वण्णावासे पं० से जहानामए अइरुग्गयस्स वा हेमंतियबालसूरियस्स वा खयरिंगालाण वा रत्तिं पज्जलियाण वा जावाकुसुमवणस्स वा किंसुयवणस्स वा पारियायवणस्स वा सव्वतो समंता संकुसुमियस्स, भवे एयारूवे सिया?, णो इणट्टे समट्टे, तस्स णं दिव्वस्स जाणविमाणस्स एत्तो इट्ठतराए चेव जाव वण्णेणं पं०, गंधो य फासो य जहा मणीणं, तए णं से आभिओगिए देवे दिव्वं जाणविभाणं
॥ श्री राजप्रश्रीयोपांगम् ॥
१५
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobalirth.org
Acharya Shri Kalassagarsuri Gyanmandir
विउव्वइ त्ता जेणेव सूरियाभे देवे तेणेव उवागच्छइ त्ता सूरियाभं देवं करयलपरिग्गहियं जाव पच्चप्पिणंति १५ोतए णं से सूरिआभे|| देवे आभिओगस्स देवस्स अंतिए एयभटुं सोच्चा निसम्म हट्ठजावहियए दिव्वं जिणिंदाभिगमणजोगं उत्तरवेउवियरूवं विउव्वति त्ता चाहिं अग्गमहिसीहिं सपरिवाराहिं दोहिं अणीएहिं, तं०-गंधव्वाणीएणय णडाणीएण यसद्धि संपरिवुडे तं दिव्वं जाणविमाणं अणुपयाहिणीकोमाणे २ पुरच्छिमिल्लेणं तिसोवाणपडिरूवएणं दुरूहति त्ता जेणेव सिंहासणे तेणेव उवागच्छइ त्ता सीहासणवरगए पुरत्थाभिमुहे सण्णिसण्णे, तए णं तस्ससूरिआभस्स देवस्सचत्तारि सामाणियसाहस्सीओतं दिव्वं जाणविमाणंअणुप्याहिणीकोमाणा उत्तरिल्लेणं तिसोवाणपडिरूवएणं दुरूहति त्ता पत्तेयं २ पुव्वण्णत्थेहिं भद्दासणेहिं णिसीयंति अवसेसा देवा य देवीओ यतं दिव्यं जाणविभाणं जाव दाहिणिल्लेणं तिसोवाणपडिरूवएणं दुरूहंति ना पत्तेयं २ पुव्वण्णत्थेहिं भद्दासणेहिं निसीयंति, तए णं तस्स सूरियाभस्स देवस्स तं दिव्वं जाणविमाणं दुरूढस्स समाणस्स अट्ठमंगलगा पुरतो अहाणुपुवीए संपत्थिता तं०सोत्थ्यिसिरिवच्छजावदप्यणा, त्याणंतरं च णं पुण्णकलसभिंगार० दिव्वा य छत्तपडागा सचामरा सणरतिया आलोयदरिसणिज्जा वाउ यविजयवेजयंती असिया गगणतलमणुलिहंती पुरतो अणुपुबीए संपत्थिया, त्याणंतरं च णं वेरुलियभिसंतविमलदंड पलंबकोरंटमल्लदामोवसोभितं चंदमंडलनिभं समुस्सियं विमलमायवत्तं पवरसीहासणं च मणिरयणभत्तिचित्तं सपायपीढं सपाउयाजोयसमाउत्तं बहुकिंकराभरपरिग्गहियंपुरतो अहाणुपुवीए संपत्थियं, तयाणंतरं चणंवइरामयवट्टलट्ठसंठियसुसिलिट्ठपरिघट्ठभट्ठ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुपतिहिए विसिढे अणेगवरपंचवण्णकुडभीसहस्सुस्सिए (प्र०स्सपरिमंडियाभिरामे) वाउ यविजयवेजयंतीपडागच्छत्तातिच्छत्तकलिते|| तुंगे गगणतलमणुलिहंतसिहरे जोअणसहस्समूसिए महतिमहालए महिंदज्झए पुरतो अहाणुपुवीए संपत्थिए, त्याणंतरं च णं सुरूवणेवत्थपरिकच्छिया सुसज्जा सव्वालंकारभूसिया महया भडचडगरपहगरेणं पंचअणीयाहिवइणो पुरतो अहाणुपुवीए संपत्थिया (प्र० तयाणंतरं च बहवे आभिओगिया देवा देवीओ यसएहिं २ रूवेहिं सएहिं २ विसेसेहिं सएहिं २ विंदेहिं (प्र० विहवेहिं) सएहिं २ णिज्जोएहिं (५० जाएहिं) सएहिं २ णेवत्थेहिं पुरतो अहाणुपुव्वीए संपत्थिया,) तयाणंतरं चणं सूरियाभविमाणवासिणो बहवे वेमाणिया देवा य देवीओ य सव्विड्ढीए जाव रवेणं सूरियाभं देवं पुरतो पासतो य मागतो य समणुगच्छंति ११६। तए णं से सूरियाभे देवे तेणं पंचाणीयपरिक्खित्तेणं वइरामयवट्टलट्ठसंठिएणं जाव जोयणसहस्समूसिएणं महतिमहालतेणं महिंदझएणं पुरतो कड्ढिजमाणेणं चहिं सामाणियसहस्सेहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि यसद्धि संपरिवुडे सव्विड्ढीए जावरवेणं सोधम्मस्स कप्पस्समझूमझेणं तं दिव्वं देविड्ढिं दिव्यं देवजुतिं | दिव्वं देवाणुभावं उवदंसेमाणे२ पडिजागरेमाणेजेणेव सोहम्मकप्पस्स उत्तरिल्ले णिज्जाणमग्गे तेणेव उवागच्छतित्ता जोयणसयसाहस्सितेहिं विगहेहिं ओवयमाणेवीतीयमाणेताए उक्ट्ठिाए जावतिरियमसंखिजाणंदीवसमुदाणंमझमझेणं वीइक्यमाणेजेणेव नंदीसरवरदीवे जेणेव दाहिणपुरच्छिमिल्ले रतिकरपव्वते तेणेव उवागच्छति त्ता तं दिव्वं देविड्ढिं जाव दिव्वं देवाणुभावं पडिसाहरेमाणे २ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
| १७ |
For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पडिसंखेवेभाणे २ जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव आमलकप्या नयरी जेणेव अंबसालवणे चेइए जेणेव समणे भगवं महावीर तेणेव उवागच्छइ त्ता समणं भगवं महावीरं तेणं दिव्वेणं जाणविमाणेणं तिक्खुत्तो आयाहिणपयाहिणं करेइ त्ता समणस्स भगवतो महावीरस्स उत्तरपुरच्छिमे दिसिभागेतं दिव्ळ जाणविमाणं ईसिंचरंगुलमसंपत्तं धरणितलंसि ठवेइत्ता चाहिं अग्गमहिसीहिं सपरिवाराहिं दोहिं अणीयाहिं तं०-गंधव्वाणीएण य नट्टाणीएण य सद्धिं संपरिखुडे ताओ दिव्वाओ जाणविमाणाओ पुरच्छिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहति, तए णं तस्स सूरियाभस्स देवस्स चत्तारि सामाणियसाहस्सीओ ताओ दिव्याओ जाणविमाणाओ उत्तरिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहति, अवसेसा देवा य देवीओ य ताओ दिव्याओ जाणविमाणाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहंति, तए णं से सूरियाभे देवे चउहिं अग्गमहिसीहिं जाव सोलसहिं आयरक्खदेवेसाहस्सीहिं अण्णेहि य बहूहिं सूरियाभविभाणवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धि संपरिवुडे सविड्ढीए जाव णाइयरवेणं जेणेव समणे भगवं| महावीरे तेणेव उवागच्छति त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति त्ता वंदति नभंसति त्ता एवं व०-अहं गं भंते! सूरियाभे देवे देवाणुप्पियं वदामि णमंसामि जाव पजुवासामि १७४ सूरियाभाति ! समणे भगवं महावीरे सूरियाभं देवं एवं व०-पोराणमेयं सूरियामा! जीयमेयं सूरियामा! किच्चमेयं सूरियाभा! करणिजमेयं सूरियामा! आइण्णमेयं सूरियामा! अब्भणुण्णायमेयं सूरियाभा! जण्णं भवणवइवाणमंतरजोइसवेमाणिया देवा अहंते भगवंते वंदंति नमसंति त्ता तओ पच्छा साई २ नामगोत्ताईसाहिति, ॥ श्री राजप्रश्रीयोपांगम् ॥
| १८
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
|तं पोराणमेयं सूरियामा! जाव अब्भणुनायमेयं सूरियाभा! १८ तए णं से सूरियाभे देवे समणेणं भगवया महावीरेणं एवं वुत्ते | समाणे हट्ट जावसमणं भगवं महावीरं वंदति नमंसति त्ता णच्चासण्णे णातिदूरे सुस्सूसमाणे णभंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासति ।१९। तए णं समणे भगवं महावीरे सूरियाभस्स देवस्स तीसे य महतिमहालिया। परिसाए जाव परिसा जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया १२० तए णं से सूरियाभे देवे, समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हतुद्वजावहयहियए उठाए उतुति त्ता समणं भगवं महावीरं वंदइ णमंसइ त्ता एवं व०-अहनं भंते! सूरिया देवे किं भवसिद्धिए अभवसिद्धिते सम्भट्ठिी मिच्छादिट्ठी परित्तसंसारिते अणंतसंसारिए सुलभबोहिए दुल्लभबोहिए आराहते विराहते चरिमे अचरिमे ?, सूरियाभाइ! समणे भगवं महावीरे सूरियाभं देवं एवं ३०-सूरियामा! तुझं णं भवसिद्धिए णो अभवसिद्धिते जाव चरिमे णो अचरिमे |१२१। तए णं से सृरियाभे देवे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्टतु४० चित्तमाणदिए परमसोमणस्से समणं भगवं महावीरं वंदति नभंसति त्ता एवं व०-तुब्ने णं भंते! सव्वं जाणह सव्वं पासह (५० सव्वओ जाणह सव्वओ पासह ) सव्वं कालं जाणह सव्वं कालं पासह सव्वे भावे जाणह सव्वे भावे पासह जाणंति णं देवाणुप्पिया मम पुदि वा पच्छ। वा इमेयारूवं दिव्वं देविडिदं दिव्द देवजुई दिव्वं देवाणुभागं लद्धं पत्तं अभिसभण्णागति तं इच्छामि णं देवाणुप्पियाणं भत्तिपुव्वगं गोयमातियाणं समणाणं निग्गंथाणं दिव्वं देविड्ढिं दिव्वं देवजुई दिव्वं देवाणुभावं दिव्यं बत्तीसतिबद्धं नट्ट विहिं उवदंसित्तए २२ तए णं समणे ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भगवं महावीरे सूरियाभेणं देवेणं एवं वुत्ते समाणे सूरियाभस्स देवस्स एयमटुं णो आढाति णो परियाणति तुसिणीए संचिट्ठति, तए णं से सूरिया देवे समणं भगवं महावीरं दोच्चंपि एवं २०-तुब्भे णं भंते! सळ जाणह जाव उवदंसित्तएत्तिकटु सम्णं भगवं महावीरं तिक्खुत्तो आयहिणपयाहिणं करेइ त्ता वंदति नमसति त्ता उत्तरपुरच्छिम दिसीभार्ग अवक्कमति त्ता वेब्वियसमुग्धाएणं समोहणति त्ता संखिजाई जोयणाई दंडं निस्सरति त्ता अहाबायरे० अहासुहमे० दोच्चपि वेउव्वियसमुग्धाएणं जाव बहुसमरमणिज भूमिभागं विउव्वति से जहानामए आलिंगपुक्खरेइ वा जाव मणीणं फासो, तस्सणं बहुसभरमणिज्जस्स भूमिभागस्स बहुमझदेसभागे पिच्छाघमंडवं विउव्वति अणेगखंभसयसंनिविटुं वण्णतो अंतो बहुसभरमणिज्जभूमिभागं विउव्वइ उल्लोयं अक्खाडगं च मणिपेढियं च विउव्वति तीसे णं मणिपेढियाए उवरि सीहासणं सपरिवारं जावदामा चिटुंति, तए णं से सूरिया देवे सभणस्स भगवतो महावीरस्स आलोए पणामं करेति त्ता अणुजाणउ मे भगवंतिकटु सीहासणवरगए तित्थयराभिमुहे सण्णिसण्णे, तए णं से सूरियाभे देवे तप्पढभ्याए णाणामणिकणगरयणविमलमहरिह निउणोवचियमिसिमिसिंतविरतियमहाभरणकडगतुडियवरभूसणुजलं पीवरं पलंब दाहिणंभुयं पसारेति, तओणं सरिसयाणंसरित्त्याणं सरिव्वयाणंसरिसलावण्णरूवजोव्वणगुणोववेयाणंएगाभरणवसणगहियणिज्जोआणंदुहतोसंवलियम्गणियत्थाणं आविद्धतिलयामेलाणं पिणिद्धगेविजकंचुयाणं उप्पीलियचित्तपट्टपरियरसफेणकावत्तरइयसंगयपलंबवत्थंतचित्तचिल्ललगनियंसणाणंएगावलिकंठरइयसोभंतवच्छपरिहत्थभूसणाणं अट्ठसयंणमुसज्जाणं देवकुमाराणंणिग्गच्छति, ताणारं ॥ श्री राजप्रश्रीयोपांगम् ॥
। २० ।
पू. सागरजी म. संधिना
For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|च णं णाणामणि जाव पीवरं पलंबं वामं भुयं पसारेति, तओ णं सरिसयाणं सरित्तयाणं सरिव्वतीणं सरिसलावण्णरूवजोव्वणगुणोववेयाणंएगाभरणवसणगहियनिजोयाणं दुहतोसंवेलियरगनियत्थीणं आविद्धतिलयामेलाणंपिणद्धगेवेजकंचुईणंणाणामणिरयणभूसणविराइयंगमंगीणं चंदाणणाणं चंदद्धसमनिलाडाणं चंदाहियसोमदंसणाणं उकाइव उज्जोवेभाणीणं सिंगारागारचारुवेसाणं हसियभणियचिट्ठियविलाससललियसलावनिउणजुत्तोवयारकुसलाणं गहियाउजाणं अट्ठसयं नट्टसजाणं देवकुमारियाणं णिग्गच्छइ, तए णं से सूरियाभे देवे अट्ठसयं संखाणं विउव्वति अट्ठसयं संखवायाणं विउव्वद अट्ठसयं सिंगाणं विउव्वइ अट्ठसयं सिंगवायाणं विउव्वइ अट्ठसयं संखियाणं विउव्वइ अट्ठसयं संखियवायाणं विउव्वइ अहसयं खरमुहीणं विउव्वइ अट्ठसयं खरमुहिवाइयाणं विउव्वइ अट्ठसयं पेयाणं विउव्वति अट्ठसयं पेयावायगाणं० अट्ठसयं पीरपीरियाणं विउव्वइ एवमाइयाई एगूणपण्णं आउज्जविहाणाई विउव्वद चा तए णं ते बहवे देवकुमार य देवकुमारियाओ य सदावेति, तए णं ते बहवे देवकुमारा य देवकुमारीयो य सूरियाभेणं देवेणं सद्दाविया समाणा हट्ठ जाव जेणेव सूरिया देवे तेणेव उवागच्छन्ति त्ता सूरियाभं देवं करयलपरिग्गहियं जाव वद्धावित्ता एवं व०संदिसंतु णं देवाणुप्पिया! जं अम्हेहिं कायव्वं, तए णं से सूरियाभे ते बहवे देवकुमारा य देवकुमारीओ य एवं व०-गच्छह णं तुब्बे देवाणुप्पिया समणं भगवं महावीरं तिक्खुत्तो आयहिणपयाहिणं रेह त्ता वंदह नमंसह त्ता गोयमाइयाणं समणाणं निग्गंथाणं तं दिव्वं देविढिं दिव्वं देवजतिं दिव्यं देवाणभावं दिव्यं बत्तीसइबद्धंणदृविहिं उवदंसेहत्ता खिय्यामेव एयमाणत्तियं पच्चप्पिणह, तए I श्री राजप्रश्रीयोपांगम् ॥
| २१
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandi
ते बहवे देवकुमारा य देवकुमारीयो य सूरियाभेणं देवेणं एवं वुत्ता समाणा हट्ठजाव कयल जाव पडिसुणंति त्ता जेणेव समणे भगवं महावीर तेणेव उवागच्छंति त्ता समणं भगवं महावीरं जाव नमंसित्ता जेणेव गोयमादिया समणा निग्गंथा तेणेव उवागच्छंति, तए णं ते बहवे देवकुमारा देवकुमारीयो य सममेव समोसरणं करेंति त्ता सममेव पंतिओ बंधंति त्ता सममेव पंतिओ नमसंति त्ता सममेव पंतीओ अवणमंति त्ता सममेव उनमंति त्ता एवं सहितामेव ओनमंति एवं सहितामेव उनमंति त्ता थिमियामेव ओणमंति थिमियामेव उन्नमन्ति संगयामेव ओनमंति संगयामेव उनमंतित्ता सममेव पसरंति त्ता सममेव आउज्जविहाणाई गेण्हंति सममेव पवाएंसु पगाइंसु पच्चिसु, किं ते ?, उरेण मंदं सिरेण तारं कंठेण वितारं तिविहं तिसमयरेयगरइयं गुंजावककुहरोवगूढं रत्तं तिठाणकरणसुद्ध सकुहरगुंजंतवंसतंतीतलताललयगहसुसंपउत्तं महरं समं सललियं मणोहरं मिउरिभियपयसंचारं सुरइ सुणइ वरचारुरूवं दिव्वंणसज गेयं पगीया यावि होत्था, किं ते?, उद्धमंताणं संखाणं सिंगाणं संखियाणं खरमुहीणं पेयाणं पिरिपिरियाणं आहेमंताणं पणवाणं पडहाणं अफालिजमाणाणं भंभाणं होरंभाणं (प्र०वीणाणं वियधी( पंची)णं) तालिजंताणं भेरीणं झल्लीरणं दुंदुहीणं आलवंताणं (प्र० मुरयाणं) मुइंगाणं नन्दीमुइंगाणं उत्तालिजंताणं आलिंगाणं कुतुंबाणं गोमुहीणं महलाणं मुच्छिज्जंताणं वीणाणं विपंचीणं वल्लकीणं कुट्टिजंताणं महंतीणं कच्छभीणं चित्तवीणाणं सारिजंताणं वद्धीसाणं सुघोसाणं णंदिघोसाणं फुट्टिजंतीणं भामरीणं छब्भामरीणं परिवायणीणं छिपताणं तुणाणं तुंबवीणाणं आमोडिजंताणं आमोताणं कुंभाणं नउलाणं अच्छिजंतीणं मुगुंदाणं ॥श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
हुडुक्कीणं विचिक्कीणं वाइजंताणं करणं डिडिमाणं किणियाणं कडंबाणं दद्दरगाणं दद्दरिगाणं कुतुंबाणं कलसियाणं मड्डयाणं आवडिजंताणं तलाणं तालाणं कंसतालाणं घट्टिजंताणं रिगिरिसियाणं लत्तियाणं मगरियाणं सुसुमारियाणं फुभिजताणं वंसाणं वेलूणं वालीणं परिल्लीणंबद्धगाणं, तए णं से दिव्वे गीए दिव्वे नट्टे दिव्वे वाइए एवं अब्भुए सिंगारे उरालेमणुन्ने मणहरे गीते मणहरे नट्टे मणहरे वातिए उप्पिंजलभूते कहकहगभूते दिव्वे देवरमणे पवत्ते यावि होत्या, तए णं ते बहवे देवकुमारा य देव कुमारीओ य समणस्स भगवओ महावीरस्स सोत्थियसिरिवच्छणंदियावत्तवद्धमाणगभद्दासणकलसमच्छदप्पणमंगलभत्तिचित्तं गाणं दिव्वं नदृविधि उवदंसेंति १ १२३। तए णं ते बहवे देवकुमारा य देवकुमारीओ य सममेव सभोसरणं करेंति त्ता तं चेव भाणियव्वं जाव दिव्वे देवरमणे पवत्ते याविहोत्या, तए णं ते बहवे देवकुमारा य देवकुमारियाओ यसमणस्स भगवओ महावीरस्स आवडपच्चावडसेढिपसेढिसोत्थियसोवस्थिअपूसमाणगमच्छंडमगरंडजारामाराफुल्लावलिपउम्पत्तसागरतरंगवसंतलतापउमलयभत्तिचित्तं० उवदंसेंति २,एवं च एक्के क्षियाए णट्टविहीए समोसरणादीया एसा वत्तव्वया जाव दिव्वे देवरमणे पवत्ते यावि होत्था, तए णं ते बहवे देवकुमारा, य देवकुमारियाओ यसमणस्स भगवतो महावीरस्स इहामियउसभतुरगनरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं० उवदंसेंति ३, एगतोवक्कं दुहओवर्क (एगतोखुहं दुहओखुहं) एगओचकवालं दुहओचकवालं चक्कद्धचक्कवालं उवदंसंति |४, चंदावलिपविभत्तिं च वलयावलिपविभत्तिं च हंसावलिपविभत्तिंच सूरावलिपविभत्तिं च एगावलिपविभत्तिं च तारावलिपविभत्ति In श्री राजप्रश्रीयोपांगम् ॥
| २३ ।
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandi
च मुत्तावलिपविभत्तिं च कणगावलिपविभत्तिं च रयणावलिपविभत्तिं च उवदंसंति ५, चंदुग्गमणपविभत्तिं च सूरुग्गमणपविभत्ति च उग्गमणुग्गमणपविभत्तिं च उवदंसेंति ६, चंदागमणपविभत्तिं च सूरागमणपविभत्तिं च आगमणागमणपविभत्तिं च उवदंसंति ७, चंदावरणपविभत्तिं च सूरावरणपविभत्तिं च आवरणाऽऽवरणपविभत्तिं च उवदंसंति ८, चंदत्थमणपविभत्तिं च सूरत्थमणपविभत्ति च अत्थमणऽत्थमणपविभत्तिं च उवदंसंति ९, चंदमंडेलपविभत्तिं च सूरमंडलपविभत्तिं च नागमंडलपविभत्तिं च जक्खमंडलपविभत्ति च भूतमंडलपविभत्तिं च (प्र० रक्खस० महोरग० गंधव० पिसायमंडलपविभत्तिं च) उवदंसेंति १०, उसभललियवकंत सीहललियवक्तं हयविलंबि (लसि) यं गयविलंबि (लसि) यं मत्तहयविलसियं मत्तगयविलसियं दुयविलंबियं उवदंसंति ११, (५० सगडुद्धिपविभत्तिं च) सागरपविभत्तिं च नागरपविभत्तिं च सागरनागरपविभत्तिं च उवदंसंति १२, गंदापविभत्तिं च चंपापविभत्तिं च नन्दाचंपापविभत्तिं च १३, मच्छंडापविभत्तिं च मयरंडापविभत्तिं च जारापविभत्तिं च मारापविभत्तिं च|| मच्छंडामयरंडाजारामारापविभत्तिं च १४,कत्तिककारपविभत्तिं चखत्तिखकारपविभत्तिं च गत्तिगकारपविभत्तिं चयत्तिधकारपविभत्ति च उत्तिङकारपविभत्तिं च ककारखकारगकारघकारङकारपविभत्तिं च १५, एवं चवग्गोवि १६, टवग्गोवि १७, तवग्गोवि १८, पवरगोवि १९, असोयपल्लवपविभत्तिं च अंबपल्लवपविभत्तिं च जंबूपल्लवपविभत्तिं च कोसंबपल्लवपविभत्तिं च पल्लवपल्लवपविभत्ति च २०; पउमलयापविभत्तिं च जाव सामलयापविभत्तिं च लयालयापविभत्तिं च २१, दुयणामं २२, विलंबियं० दुयविलंबियं० ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
अंचियं० रिभियं० अंचियरिभियं० आरभडं० भसोलं० आरडभसोलं० ३०, उप्पयनिवयपवत्तं संकुचियं पसारियं स्यारइयभंतसंभंत ३१, तए णं ते बहवे देवकुमारा य देवकुमारीओ य समामेव समोसरणं करेंति जाव दिव्वे देवरमणे पवत्ते यावि होत्या, तए णं तेबहवे देवकुमारायदेवकुमारीओयसमणसभगवओमहावीरस्सपुवभवचरियणिबद्धंच देवलोयचरियनिबद्धंचचवणचरियणिबद्धं च संहरणचरियनिबद्धं च जम्मणचरियनिबद्धं च अभिसेअचरियनिबद्धं च बालभावचरियनिबद्धं च जोव्वणचरियनिबद्धं च कामभोगचरियनिबद्धं च निक्खमणचरियनिबद्धं च तवचरणचरियनिबद्धं च णाणुप्यायचरियनिबद्धं च तित्थपवत्तणचरियनिबद्धं० परिनिव्वाणचरियनिबद्धं च चरिमचरियनिबद्धं च ३२, तए णं ते बहवे देवकुमारा य देवकुमारीयाओ यच्छविहं वाइत्तं वाएंति तं०-ततं विततं घणं झुसिरं, तए णं ते बहवे देवकुमारा य देवकुमारीओ य चविहं गेयं गायंति तं०-उक्खित्तं पायत्तं मंदायं रोइयावसाणंच,तए णं ते बहवे देवकुमाराय देवकुमारियाओयचव्विहं णट्टविहिं उवदंसन्ति तं०-अंचियं रिभियं आरभडं भसोलं, तए णं ते बहवे देवकुमारा य देवकुमारियाओ य चव्विहं अभिणयं अभिणयति तं०-दिद्वंतियं पाडंतियं सामन्तोवणिवाइयं अंतोमझावसाणियं, तए णं ते बहवे देवकुमारा य देवकुमारियाओ य गोयमादियाणं समणाणं निग्गंथाणं दिव्यं देविड्ढेि दिव्वं देवजुत्तिं दिव्वं देवाणुभागं दिव्यंबत्तीसइबद्धं नट्टविहिं उवदंसित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइत्ता वंदति नमसंति त्ता जेणेव सूरियाभे देवे तेणेव उवागच्छन्ति त्ता सूरियाभं देवं करयलपरिग्गहियं० सिरसावत्तं मत्थए अंजलिं कटु जएणं ॥ श्री राजप्रश्रीयोपांगम् ॥
| २५ ।
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| विजएणं वद्धाति त्ता एयमाणत्तियं पच्चप्पिणंति । २४ ।तए णं से सूरियाभे देवे तं दिव्वं देविड्ढेि दिव्वं देवजुई दिव्वं देवाणुभावं पडिसाहरइ त्ता खणेणं जाते एगे एगभूए, तए णं से सूरियाभे देवे समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ त्ता वंदति णमंसति त्ता नियगपरिवाल सद्धिं संपरिवुडे तमेव दिव्वं जाणविमाणं दुरुहति त्ता जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगये ॥ २५भंतेति भयवं गोयमे समणं भगवं महावीरं वंदति नमसति त्ता एवं ३०-सूरियाभस्सणं भंते! देवस्स एसा दिव्वा देविड्ढी|| दिव्वा देवजुत्ती दिव्वे देवाणुभावे कहिं गते कहिं अणुपविढे?, गोयमा! सरीरं गते सरीरं अणुपविटे, से केण्डेणं भंते! एवं वुच्चइ सरीरं गते सरीरं अणुपविढे?, गोयमा! से जहानामए कूडागारसाला सिया दुहतो लित्ता दुहतो गुत्ता गुत्तदुवारा णिवाया णिवायगंभीरा, तीसे णं कूडागारसालाते अदूरसामंते एत्य णं महेगे जणसमूहे चिट्ठति, तए णं से जणसमूहे एगं महं अब्भवलगं वा वासवदलगं वा महावायं वा एजमाणं पासति त्ता तं कूडागारसालं अंतो अणुपविसित्ताणं चिट्ठइ, से तेणटेणं गोयमा! एवं वुच्चति सरीरं अणुपविढे || २६ । कहिं णं भंते! सूरियाभस्स देवस्स सूरियाभे णामं विमाणे पं०?, गोयमा! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्यभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो उड्ढं चंदिमसूरियगहगणणक्खत्ततारारूवाणं बहूई जोयणाई बहूई जोयणसयाई बहूई जोयणसहस्साई बहूई जोयणसयसहस्साई बहुईओ जोयणकोडीओ० बहुईओ जोयणसयसहस्सकोडीओ उड्ढं दूरं वीतीवइत्ता एत्थ्णं सोहम्मे कप्पे नाम कप्पे पं० पाईणपडीणआयते उदीणदाहिणविच्छिण्णे अद्धचंदसंठाणसंठित अधिमालिभासरासिवण्णाभे I॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
असंखेजाओ जोयणकोडाकोडीओ आयामविक्खंभेणं असंखेजाओ जोयणकोडाकोडीओ परिक्खेवेणं इत्थ णं सोहम्माणं देवाणं| बत्तीसं विमाणावाससयसहस्साई भवंतीति मक्खायं, ते णं विमाणा सव्वरयणामया अच्छ। जाव पडिरूवा, तेसिं णं विमाणाणं बहुमझदेसभाए पंच वडिंसया पं० २०-असोगवडिंसते सत्तवनवडिंसते चंपक्वडिंसते चूयगवडिंसते मज्झे सोहम्मवडिंसए, ते णं वडिंसगा सव्वरयणामया अच्छ। जाव पडिरूवा, तस्स णं सोहम्मवडिंसगस्स महाविमाणस्स पुरच्छिमेणं तिरियमसंखेजाई जोयणसयसहस्साइंवीइवइत्ता एत्थ्णं सूरियाभस्स देवस्ससूरियाभे नामं विमाणे पं० भद्धत्तेरस जोयणसयसहस्साई आयामविक्खंभेणं गुणयालीसं च सयसहस्साई बावनं च सहस्साई अद्ध य अडयाले जोयणसते परिक्खेवेणं, सेणंएगेणं पागारेणं सव्वओ समंता संपरिक्खित्ते, से णं पागारे तिनि जोयणसयाई उड्ढउच्चत्तेणं मूले एगं जोयणसयं विक्खंभेणं मझे पन्नासं जोयणाई विक्खंभेणं उप्पिं पणवीसं जोयणाई विक्खंभेणं मूले विच्छिन्ने मज्झे संखिंत्ते उपि तणुए गोपुच्छसंठाणसंठिए सव्वकणगामए अच्छे जाव पडिरूवे, से णं पागारे णाणाविहपंचवन्नेहिं कविसीसएहिं उवसोभिते तं०-किण्हेहिं नीलेहिं लोहितेहिं हालिदेहिं सुकिल्लेहि कविसीसएहि, ते णं कविसीसगा एगंजोयणं आयामेणं अद्धजोयणं विक्खंभेणं देसूणंजोयणं उड्ढंउच्चत्तेणं सव्वमणि (रयणा) मया अच्छा जाव पडिरूवा, सूरियाभस्सणं विमाणस्स एगमेगाए बाहाए दारसहस्सं २ भवतीति मक्खायं, ते णं दारा पंचजोयणसयाई उड्ढउच्चत्तेणं अड्ढाइजाई जोयणसयाई विक्खंभेणं तावइयं चेव पवेसेणं सेया वरणगथूभियागा इहामियउसमतुरगणरमगर॥ श्री राजप्रश्रीयोपांगम् ॥
| २७ ।
[पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विहगवालगकिनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ताखंभुग्गयवरवयरवेइयापरिगयाभिरामा विजाहरजमलजुयलजंतजुत्तंपिव अच्चिसहस्समालिणीया रूवगसहस्सकलिया भिसमाणा भिब्भिसमाणा चक्खुल्लोयणलेसा सुहफासा ससिरीयरूवा वण्णओ दाराणं तेसिं होइ,तं०-वइरामया णिम्मा रिद्वामया पइट्ठाणा वेरुलियमया सूइखंभा जायरूवोवचियवरपंचवनमणिश्यणकोट्टिमतला हंसगब्भमया एलुया गोमेजमया इंदकीला लोहियक्खमतीतोदारचेडीओ जोईरसमया उत्तंगालोहियक्खमईओ सूईओवयरामया संघी नाणामणिमया समुग्गया वयरामया अगला अग्गलापासाया रययामयाओ आवत्तणपेढियाओ अंकुतरपासगा निरंतरियषणकवाडा भित्तीसु चेव भित्तिगुलिता छप्पना तिण्णि होति गोमाणसिया तत्तिया णाणामणिरयणवालरूवगलीलट्ठिअसालभंजियागा वयरामया कुड्डा रय्या (५० णा) मया उस्सेहा सव्वतवणिज्जमया उल्लोया णाणामणिरयणजालपंजरमणिवंसगलोहियक्खपडिवंसग रययभोमा अंकामया पक्खा पक्खबाहाओ जोइरसामया वंसा वंसकवेल्लुयाओ रयणामईओ पट्टियाओ जायरूवमईओ ओहाडणीओ वइरामईओ उवरिपुच्छणीओ सव्वसेयरययामयाच्छायणे अंकामया कणगकूडत्वणिजथूभियागा सेया संखदलविमलनिम्मलदधिधणगोखीरफेणस्ययणिगरप्पगासा तिलगरयणद्धचंदचित्ता नाणामणिदामालंकिया अंतो बहिं च सहा तवणिजवालुयापत्थडा सुहफासा सस्सिरीयरूवा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा । २७ । तेसिंणंदाराणं उभओ पासे दुहओ निसीहियाए सोलस २ चंदणकलसपरिवाडीओ पं०, ते णं चंदणकलसा वरकमलपइट्ठाणा सुरभिवरवारिपडिपुण्णा चंदणक्यचच्चागा आविद्धकंठेगुणा || श्री राजप्रश्रीयोपांगम् ॥
| २८ ।
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पउमुप्पलपिहाणा सव्वरयणामया अच्छ। जाव पडिरूवा महया २ इंदकुंभसमाणा पं० समणासो!, तेसिं णं दाराणं उभओ पासे|| दुहओ णिसीहियाए सोलस २ णागदंतपरिवाडीओ पं०, ते णं णागदंता मुत्ताजालंतरूसियहेमजालगवक्खजालखिखिणी (घंटा) जालपरिक्खित्ता अब्भुग्गया अभिणिसिहा तिरियसुसंपगहिया अहेपनगद्धरुवा पनगद्धसंठाणसंठिया सव्ववयरामया अच्छा जाव पडिरूवा म्हया २ गयदंतसमाणा पं० समणाउसो! तेसु णं णागदंतएसु बहवे किण्हसुत्तबद्धवट्टवग्धारितमालदामकलावा णील० लोहित० हालिह० सुकिलसुत्तवट्टवग्धारितमालदामकलावा, तेणं दामा तवणिजलंबूसगा सुवनपयरमंडियगा जाव कन्नमणणिव्वुतिकरणं सदेणं ते पदेसे सवओ समंता आपूरेमाणा सिरीए अईव उक्सोभेमाणा चिटुंति, तेसिं णं णागदंताणं उवरि अन्नाओ सोलस २ नागदंतपरिवाडीओ पं०, ते णं णागदंता तं चेव जाव महता २ गयदंतसमाणा पं० समणाउसो!, तेसु णं णागदंतएसु बहवे स्ययामया सिक्कगा पं०,तेसुणं श्ययामएसु सिक्कएसुबहवे वेरुलियामईओधूवघडीओ पं०, ताओणं धूवघडीओ कालागुरुपवरकुंदुरुकतुरुकघूवमघमतगंधुधुयाभिरामाओ सुगंधवगंधियातो गंधवट्टिभूयाओ ओरालेणं मणुण्णेणं मणहरेणं धाणमणणिव्वुइरेणं गंधेणं ते पदेसे सव्वओ समंता जाव चिटुंति, तेसिंणंदाराणं उभओ पासे दुहओ णिसीहियाए सोलस २ सालभंजियापरिवाडीओ पं०, ताओ णं सालभंजियाओ लीलट्ठियाओ सुपइडियाओ सुअलंकियाओ णाणाविहरागवसणाओ णाणामल्लपिणद्धाओ मुद्विगिझसुमझाओ आमेलगजमल जुयलवट्टियअब्भुत्रयपीणरइससंठियपीवरपओहराओ रत्तावंगाओ असियकेसाओ मिउविसयपसत्थलक्षणश्री राजप्रश्रीयोपांगम् ।
पू. सागरजी म. संशोधित
| २९ ।
For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मासिस्याओ ईसिं असोगवरपायवसमुट्ठियाओ वामहत्थग्गहियग्गसालाओ ईसिं अद्धच्छिकडक्खचिट्ठिएणं लूसमाणीओविव||
स्खलायणलेसे अन्नमन्नं खेजमाणीओ (विव) पुढवीपरिणामाओ सासयभावमुवगयाओ चन्दाणणाओ चंदविलासिणीओ|| चंदद्धसमणिडालाओ चंदाहियसोमदंसणाओ उक्का (विव उज्जोवेमाणाओ) विजुघणमिरियसूरदिप्यंततेयअहिययरसन्निकासाओ भिंगारागारचारूवेसाओ पासा० दरसि० (अभि० पडि०) चिटुंति । २८ । तेसिं णं दाराणं उभओ पासे दुहओ णिसीहियाए सोल्स |२ जालकडगपरिवाडीओ पं०, ते णं जालकडगा सव्वरयणामया अच्छ। जाव पडिरूवा,तेसिं णं दाराणं उभओ पासे दुहओ निसीहियाए सोलस २ घंटापरिवाडीओ पं०, तासिं णं घंटाणं इमेयारूवे वनावासे पं० २०-जंबूणयामईओ घंटाओ वयरामयाओ लालाओ णाणामणिमया घंटापासा तवणिजमइयाओ संखलाओ श्ययामयाओ रज्जूतो, ताओ णं घंटाओ ओहस्सराओ मेहस्सराओ सीहस्सराओ दंदुहिस्सराओ कुंचस्सराओ णंदिस्सराओ णंदिघोसाओ मंजुस्सराओ मंजुधोसाओ सुस्सराओ सुस्सरणिग्धोसाओ उसलेणं मणुनेणं मणहरेणं कन्नमणनिव्वुइकरेणं सहेणं ते पदेसे सव्वमो समंता आपूरेमाणीओ जाव चिटुंति, तेसिं णं दाराणं उभओ पासे दुहओ णिसीहियाए सोलस वणमालापरिवाडीओ पं०, ताओ णं वणमालाओ णाणामणिमयदुभल्यकिसलयपल्लवसमाउलाओ छप्प्यपरिभुजमाणा सोहंतसस्सिरीयाओ पासाईयाओ०, तेसिंणंदाराणं उभओ पासे दुहओ णिसीहियाए सोलस पगंठगा पं०, ते णं पगंठा अड्ढाइजाई जोयणसयाई आयामविक्खंभेणं पणवीसंजोयणसयं बाहल्लेणं सव्ववयरामया अच्छा जाव पडिरूवा, तेसिं ॥ श्री राजप्रश्रीयोपांगम् ।।
पू. सागरजी म. संशोधित ||
For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
णं पगंठगाणं उवरि पत्तेयं पासायवडेंसगा पं०,ते णं पासायवडेंसगा अड्ढाइजाई जोयणसयाई उड्ढउच्चत्तेणं पणवीसंजोयणसयं|| विक्खंभेणं अब्भुग्गयमूसिअपहसियाइव विविहमणिरयणभत्तिचित्ता वाउ यविजयवेजयंत पडागच्छत्ताइच्छत्तकलिया तुंगा गगणतलमणुलिहंतसिहरा जालंतररयणपंजरुम्मिलियव्य मणिकणगथूभियागा वियसियसयवत्तपोंडरीया तिलगस्यणद्धचंदचित्ता णाणामणिदामालंकिया अंतो बहिं च सहा तवणिजवालुयापत्थडा सुहफासा सस्सिरीयरूवा पासादीया दरिसणिजा जाव दामा उवरि पगंठाणं झया छत्ताइच्छता, तेसिं णं दाराणं उभओ पासे सोलस २ तोरणा पं० णाणामणिमया णाणामणिमएसु खंभेसु ||उवणिविदुसनिविट्ठा जाव पमहत्थगा, तेसिंणं तोरणाणं पुरओ दोदो सालभंजियाओ पं० जहा हेट्ठा तहेव, तेसिं णं तोरणाणं पुरओ
दो दो नागदंता पं० जहा हेट्ठा जाव दामा, तेसिं णं तोरणाणं पुरओ दो दो हयसंघाडा गयसंघाडा नरसंघाडा किन्नरसंघाडा किंपुरिससंघाडा महोरंगसंघाडा गंधव्वसंधाडा उसभसंघाडा सव्वरयणामया अच्छा जाव पडिरूवा, एवं वीहीओ पंतीओ मिहणाई, तेसिं णं तोरणाणं पुरओ दो दो पउम्लयाओ जाव सामलयाओ णिच्चं कुसुमियाओ सव्वरयणामया अच्छा जाव पडिरूवाओ, तेसिं) णं तोरणाणं पुरओ दो दो अक्खय (दिसा) सोवस्थिया पं० सव्वरयणामया अच्छ। जाव पडिरूवा, तेसिं णं तोरणाणं पुरओ दो दो चंदणकलसा पं०, ते णं चंदणकलसा वरकमलपइटाणा तहेव, तेसिं णं तोरणाणं पुरतो दो दो भिंगारा पं०, ते णं भिंगारा वरकमलपट्ठाणा जाव महया मत्तगयमुहाकितिसमाणा पं० समणाउसो!, तेसिं णं तोरणाणं पुरओ दो दो आयंसा पं० तेसिंणं ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
||आयंसाणं इमेयारूवे वनावासे पं० २०-तवणिज्जमया पगंठगा वेरुलियमया सुरया वइरामया दोवारंगा गाणामणिमया मंडला/ अणुग्धसितनिम्मलाते छायाते समणुबद्धा चंदमंडलपडिणिकासा महया अद्धकायसमाणा पं० समणाउसो! तेसिं णं तोरणाणं पुरओ दो दो वइरनाभथाला पं० अच्छतिच्छडियसालितंदुलणहसंदिट्ठपडिपुत्राइव चिटुंति सव्वजंबूणयमया जाव पडिरूवा महया २ रहचकवालसभाणा पं० समणाउसो!,तेसिंणं तोरणाणं पुरओ पातीओ० ताओणं पाईओ अच्छोदगपरिहत्थाओणाणामणिपंचवनस्स फलहरियगस्स बहुपडिपुन्नाओविव चिटुंति सव्वरयणामईओ अच्छ। जाव पडिरूवाओ महया० गोकलिंजरचक्कसमाणीओ पं० समणासो!, तेसिं णं तोरणाणं पुरओ दो दो सुपट्टा पं० णाणाविहभंडविरइयाइव चिटुंति सव्वरयणामया अच्छा जाव पडिरूवा, तेसिंणं तोरणाणं पुरओ दो दो मणोगुलियाओ पं०, तासु णं मणगुलियासु बहवे सुवन्नरूप्पमया फलगा पं०, तेसु णं सुवन्नरुप्पमएसु फलगेसु बहवे वयरामया नागदंतया पं०, तेसु णं वयरामएसु णागदंतएसु बहवे वयरामया सिक्कगा पं०, तेसु णं वयरामएसु सिक्कगेसु |किण्हसुत्तसिक्कावच्छिता णीलसुत्तसिझगवच्छिया लोहियसुत्तसिक्कावच्छिया हालिहसुत्तसिक्कावच्छिया सुक्किालसुत्तसिक्कगवच्छिया बहवे वायकरगा पं०, सव्वे वेरुलियमया अच्छ। जाव पडिरूवा, तेसिं णं तोरणाणं पुरओ दो दो चित्ता रयणकरंडगा पं०, से जहाणामए रम्रो चाउरंतचक्क्षवट्टिस्स चित्ते रयणकरंडए वेरुलियमणिफलिहण्डलपच्चोयडे साते पहाते ते पतेसे सव्वतो समंता ओभासति उज्जोवेति तवति भा( पगा) सति एवामेव तेऽवि चित्ता रयणकरंडगा साते पभाते ते पएसे सवओ समंता ओभासंति ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उज्जोवेति तवंति पगासंति, तेसिं णं तोरणाणं पुरओ दो दो हयकंठा गयकंठा नरकंठा किनरकंठा किंपुरिसकंठा महोरंगकंठा गंधव्वकंठगा उसमकंठा सव्ववयरामया अच्छ। जाव पडिरूवा, तेसु णं हयकंठएसु जाव उसभकंठएसु दो दो पुष्फचंगेरीओ (मल्लचंगेरीओ)चुनचंगेरीओ गंधचंगेरीओवथचंगेरीओआभरणचंगेरीओ सिद्धत्थचंगेरीओलोमहत्थचंगेरीओ पं० सव्वरयणामयाओ अच्छाओ जाव पडिरूवाओ, तासु णं पुष्पचंगेरीआसु जाव लोमहत्थचंगेरीसु दो दो पुष्पपडलगाई जाव लोमहत्थपडलगाई सव्वरयणामयाई अच्छाई जाव पडिरूवाई, तेसिंणं तोरणाणं पुरओ दो दो सीहासणा पं०,तेसिंणं सीहासणाणं वनओ जाव दामा, तेसिंणं तोरणाणं पुरओ दो दो रुप्यमया छत्ता पं०, ते णं छत्ता वेरुलियविमलदंडा जंबूणयकत्रिया वइरसंघी मुत्ताजालपरिगया अटुसहस्सवरचणसलागा दद्दरमलयसुगंधी सव्वोउयसुरभी सीयलच्छाया मंगलभत्तिचित्ता चंदागारोवमा, तेसिं णं तोरणाणं पुरओ दो दो चामराओ पं०, ताओ णं चामराओ (चंदप्पभवेरुलियवरनानामणिश्यणखचियचित्तदण्डाओ) णाणामणिकणगरयणविमलमहरिहत्वणिज्जुजलविचित्तदंडाओ चिल्लियाओ संखंककुंददगरयअभयमहियफेणपुंजसनिगासातो सुहुभश्ययदीहवालातो सव्वरयणामयाओ अच्छाओ जाव पडिरुवाओ, तेसिंणं तोरणाणं पुरओ दो दो तेल्लसमुग्गा कोटुसमुग्गा पत्तसमुग्गा चोयगस० तगरस० एलास० हरियालस० हिंगुलयस० मणोसिलास० अंजण० सव्वरयणांमया अच्छा जाव पडिरूवा १२९१ सूरियाभे णं विमाणे एगमेगे दारे अदुसयं चकज्झयाणं अट्ठसयं मिगझयाणं गरुडझयाणं छत्तज्झयाणं पिच्छज्झयाणं सउणिज्झ्याणंसीहज्झयाणं उसमझयाणं ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
अट्ठसय सेयाणं चउविसाणाणं नागवर केऊणं एवामेव सपुव्वावरेणं सूरियाभे विमाणे एगमेगे दारे असीयं के सहस्सं भवतीति मक्खायं, सूरियाभे णं विमाणे पण्णट्ठि भोमा पं०, तेसिं णं भोमाणं भूमिभागा उल्लोया य भाणियव्वा, तेसिं णं भोमाणं भूमिभागाणं च बहुमज्झदेस भागे पत्तेयं २ सीहासणे सीहासणवन्त्रतो सपरिवारो अवसेसेसु भोमेसु पत्तेयं २ भद्दासणा पं०, तेसिं णं दाराणं उत्तमागारा ( उवरिमागारा पा० ) सोलसविहेहिं रयणेहिं उवसोभिया तं०- रयणेहिं जाव रिद्वेहिं, तेसिं णं दाराणं उम्पिं अट्ठट्टमंगलगा सज्झया जाव छत्तातिच्छत्ता एवामेव सपुव्वावरेणं सूरियाभे विमाणे चत्तारि दारसहस्सा भवतीतिभक्खायं, सूरियाभस्स णं विमाणस्स चउद्दिसिं पंच जोयणसयाई अबाहाए चत्तारि वणसंडा पं० तं०- पुरच्छिमेणं असोगवणे दाहिणेणं सत्तवन्नवणे पच्चत्थिमेणं चंपगवणे उत्तरेणं चूयगवणे, ते णं वणखंडा साइरे गाई अद्धतेरस जोयणसयसहस्साइं आयामेणं पंच जोयणसयाई विक्खंभेणं पत्तेयं २ पागार परिक्खित्ता किण्हा किण्होभासा वणखंडवन्नओ । ३० । तेसिं णं वणसंडाणं अंतो बहुसमरमणिजा भूमिभागा, से जहानामए आलिंगपुक्खरेति वा जाव णाणाविहपंचवण्णेहिं मणीहि य तणेहि य उवसोभिया, तेसिं णं गंधो फासो णेयव्वो जहक्कमं, तेसिं णं भंते! तणाण य मणीण य पुव्वावरदाहिणुत्तरागतेहिं वातेहिं मंदायं २ एइयाणं वेइयाणं कंपियाणं चालियाणं फंदियाणं घट्टियाणं खोभियाणं उदीरिदाणं केरिसए सद्दे भवति ?, गोयमा! से जहानामए सीयाए वा संदभाणीए वा रहस्स वा सच्छत्तस्स सज्झयस्स सघंटस्स सपडागस्स सतोरणवरस्स सनंदिघोसस्स सखिखिणिहे मजालपरिक्खित्तस्स हेमवयचित्ततिणिसकण गणिज्जुत्तदारु यायस्स ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
३४
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandi
संपनिद्धचकमंडलधुरागस्स कालायससुक्यणेमिजंतकम्मस्स आइण्णवरतुरगसुसंपउत्तस्स कुसलणरच्छेयसारहिसुसंपग्गहियस्स/ सरसयबत्तीसतोणपरिमंडियस्स सकंकडावयंसगस्स सचावसरपहरणावरणभरियजुझसज्जस्स रायंगणंसि वा रायंतेउरंसि वा रम्मंसि वा मणिकुट्टिमतलंसि अभिक्खणं अभिघट्टिजमाणस्सवा नियट्टिनमाणसवा ओराला मणोण्ा कण्णमणनिब्बुइका सहा सव्वओ समंता अभिणिस्सवंति, भवे एयारूवे सिया ? णो इण्टे समटे,से जहाणामए क्यालियवीणाए उत्तरमंदामुच्छ्यिाए अंके सुपइट्ठियाए कुसलन नारीसुसंपरिग्गहियाते चंदणकोणपरियट्टियाए पुव्वरत्तावत्तकालसमयसिमंदायं मंदायं वेइयाए पवेइयाए चालियाए घट्टियाए खोभियाए उदीरियाए ओराला मणुण्णा मणहरा कण्णमणनिव्वुइकरा सद्दा सव्वओ समंता अभिनिस्सवंति, भवे एयारूवे सिया?, शो इण्टे समढे, से जहानामए किन्नराण वा किंपुरिसाण वा महोरगाण वा गंधव्वाण वा भद्दसालवणगयाण वा नंदणवणगयाण वा सोमणसवणगयाण वा पंडगवणगयाण वा हिमवंतमलयमंदरगिरिगुहासमन्त्रागयाण वा एगओ सन्निहियाणं समागयाणं सन्निसनाणं समुवविठ्ठाणं पमुइयपक्कीलियाणं गीयरइगंधव्वहसियमणाणं गजं पजं कत्थं गेयं पयबद्धं पायबद्धं उक्खित्तायपयत्तायं मंदायरोइयावसाणं सत्तसरसमनागयं छदोसविष्यमुक्कं एक्कारसालंकारं अगुणोववेयं गुंजंतवंसकुहरोवगूढं रत्तं तिद्वाणकरणसुद्ध सकुहरगुंजंतवंसतंतीतलताललयगहसुसंपउत्तं महुरं समं सुललियमणोहरं मध्यरिभियपयसंचारं सुणतिं वचारुरूवं दिव्व्ण्टुं सज्ज गेयं पगीयाणं, भवे एयारूवे सिया?, हंता सिया।३१। तेसिंणं वणसंडाणं तत्थ २ तहिं २ देसे २ बहूओ खुड्डाखुड्डियातो ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वावीयाओ पुक्खरिणीओ दीहियाओ गुंजालिआओ सरपंतिआओ सरसरपंतिआओ बिलपंतियाओ अच्छाओसण्हाओ श्ययामयकूलाओ समतीरातो वयरामयपासाणातो तवणिज्जतलाओ सुवण्णसुब्भययवालुयाओ वेरुलियमणिफालियपडलपच्चोयडाओ सुओयारसउत्ताराओ गाणामणिसुबद्धाओ चउकोणाओ अणुपुव्वसुजातवप्पगंभीरसीयलजलाओ संछन्नपत्तभिसमुणालाओ बहुउप्पलकुमुयनलिणसुभगसोगंधियपोंडरीयसयवत्तसहस्सपत्तकेसरफुल्लोवचियाओ छप्पयपरिभुजमाणकमलाओ अच्छविमलसलिलपुण्णाओ अप्पेगइयाओ आसवोयगाओ अप्पे० वारुणोयगाओ अप्पे० खीरोयगाओ अप्पे० घओयगाओ अपे० खोदोयगाओ अप्पे० खारोयगाओ अप्पे० उयगरसेण पं० पासादीयाओ दरिसणिजाओ अभिरूवाओ पडिरूवाओ, तासिंणं वावीणं जाव बिलपंतीणं पत्तेयं २ चहिसिं चत्तारि तिसोवाणपडिरूवगा पं०, तेसिं णं तिसोवाणपडिरुवगाणं वनओ तोरणाणं झया छत्ताइच्छत्ता य णेयव्वा, तासु णं खुड्डाखुड्डियासु वावीसु जाव बिलपंतियासु तत्थ २ तहिं २ देसे २ बहवे उप्यायपव्वया नियइपव्वया जगइपव्वया दारुपव्वयगा/ दगमंडवा दगणालगा दगमंचगा उसड्डा खुड्डखुड्डगा अंदोलगा पक्खंदोलगा सव्वरयणामया अच्छ। जाव पडिरूवा, तेसु णं उप्यायपव्वएसुजाव पक्खंदोलएसु बहूई हंसासणाई कोंचासणाइंगरुलासणाई उण्णयासणाई पणयासणाई दीहासणाई पक्खासणाई भदासणाई उसभासणाई सीहासणाई एउमासणाई दिसोसोवत्थ्यिासणाई सव्वरयणामयाइं अच्छाई जाव पडिरूवाई, तेसु णं वणसंडेसु तत्थ २ तहिं २ देसे २ बहवे आलियधरगा मालियरगा क्यलिघरगा लयाघरगा अच्छणघरगा पिच्छणघरगा मंडणघरगा ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|पसाहणघरगा गब्भघरगा मोहणघगा सालघरगा जालघगा चित्तघरमा कुसुमघरगा गंधव्वधरगा आयंसघरगा सव्वरयणामया अच्छा|| जाव पडिरूवा, तेसु णं आलियघरगेसु जाव आयंसघरगेसु बहूइं हंसासणाई जाव दिसासोवस्थिआसणाई सव्वरयणामयाई जाव पडिरूवाइं, तेसु णं वणसंडेसु तत्थ २ देसे २ तहिं २ बहवे जातिमंडवगा जूहियमंडवगा णवमालियमंडवगा वासंतियमंडवगा सूरमल्लियमंडवगा दहिवासुयमंडवगा तंबोलिभंडवगा मुद्दियामंडवगाणागलयामंडवगा अतिमुत्त्यलयामंडवगा आप्फोवा० मालुयामंडवगा अच्छा सव्वरयणामया जावं पडिरूवा, तेसु णं जालिमंडवएसु जाव मालुयामंडवएसु बहवे पुढवीसिलापट्टगा हंसासणसंठिया जाव दिसासोवत्थियासणसंठिया अण्णेयबहवे मंसलघविसिटुसंठाणसंठिया पुढवीसिलापट्टगा पं० समणाउओ! आइणगरुयबूरणवण्णीयतूलफासा सव्वरयणामया अच्छा जाव पडिरूवा, तत्थ णं बहवे वेमाणिया देवा य देवीओ य आसयंति सयंति चिटुंति निसीयंति तुयद॒ति हसतिरमंतिललंति कीलंति किट्टति मोहेंति पुरा पोराणाणंसुचिण्णाणं सुपडि(२)ताणं सुभाणं कडाणं कम्माणं कलाणाणं| कल्लाणं फलविवागं पच्चणुब्भवमाणा विहरति । ३२ । तेसिं णं वणसंडाणं बहुमझदेसभाए पत्तेयं २ पासायवडंसगा पं०, ते णं पासायवडेंसगा पंचजोयणसयाई उड्ढंउच्चत्तेणं उड्ढाइज्जाई जोयणसयाई विक्खंभेणं अब्भुग्गयमूसियपहसियाइव तहेव बहुसमरमणिजभूमिभागो उल्लोओ सीहासणं सपरिवार, तत्थ णं चत्तारि देवा महिड्ढिया जाव पलिओवमद्वितीया परिवसंति, तं०असोए सत्तपण्णे चंपए चूए, सूरियाभस्सणं देवविमाणस्स अंतो बहुसमरमणिज्जे भूमिभागे पं० २०-वणसंडविहूणे जाव बहवे | श्री राजप्रश्रीयोपांगम् ॥
| ३७
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
वेमाणिया देवा य देवीओ य आसयंति जाव विहरंति, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसे एत्थ णं महेगे उवगारियालयणे पं० एवं जोयणसयसहस्सं आयामविक्खंभेणं तिण्णि जोयणसयसहस्साई सोलस सहस्साइं दोण्णि य सत्तावीसं जोयणसए तिन्नि य कोसे अट्ठावीसं च घणुसयं तेरस य अंगुलाई अर्द्धगुलंच किंचिविसेसूणं परिक्खेवेणं जोयणं बाहल्लेणं सव्वजंबूणयामए अच्छे जाव पडिरूवे । ३३ । से णं एगाए पउमवर वेइयाए एगेण य वणसंडेण य सव्वतो समंता संपरिक्खिते, सा णं परमवरवेइया अद्धजोयणं उड्ढउच्चत्तेणं पंचधणुसयाई विक्खंभेणं उवकारियलेणसमा परिक्खेवेणं, तीसे णं पउमवर वेइयाए इमेयारूवे वण्णावासे पं० (तं。वयरामया णिम्मा रिट्ठामया पतिट्ठाणा वेरुलियामया खंभा सुवण्णरुप्पमया फलगा लोहियक्खमईओ सूईओ नाणामणिमया कडेवरा णाणामणिमया कडेवरसंघाडगा णाणामणिमया रूवा णाणामणिमया रूवसंघाडगा अंकामया पक्खबाहाओ जोइरसामया वंसा वंसकवेल्लुगा रइयामईओ पट्टियाओ जातरूवमई ओहाडणी वइरामया उवरिपुच्छणी सव्वरयणामई अच्छायणे पा० ), सा णं पउमवर वेइया एगमेगेणं हेमजालेणं गवक्खजालेणं खिंखिणीजालेणं घंटाजालेणं मुत्ताजालेणं मणिजालेणं कणगजालेणं रयणजालेणं पउमजालेणं सव्वतो समंता संपरिक्खित्ता, ते णं (दामा पा० ) तवणिजलंबूसगा जाव चिद्वंति, तीसे णं परमवरवेइयाए तत्थ २ देसे २ तहिं २ बहवे हयसंघाडा जाव उसभसंघाडा सव्वरयणामया अच्छा जाव पडिरूवा पासादीया जाव वीहीतो पंतीतो मिहणाणि लयाओ, से केणट्टेणं भंते! एवं वुच्चति परमवरवेइया २?, गोयमा ! पउमवरवेइया णं तत्थ २ देसे ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
३८
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
|| २ तहिं २ वेइयासु वेइयाबाहासु य वेइयफलतेसु य वेइयपुडंतरेसु य खंभेसु खंभबाहासु खंभसीसेसु खंभपुडंतरेसु सुयीसु सुयीमुखेसु
सूईफलएसु सूइपुडंतरेसु पक्खेसु पक्वबाहासु पक्खपेरंतेसु पक्खपुडंतरेसु बहुयाई उम्पलाई एउमाई कुभुयाई णलिणातिं सुभगाई सोगंधियाई पुंडरीयाई महापुंडरीयाणि सयवत्ताई सहस्सवत्ताई सव्वरयणामयाई अच्छाई पडिरूवाई महया वासिक्यच्छत्तसमागाई पं० समणाउसो! से एएणं अटेणं गोयमा! एवं वुच्चइ पउमवरवेझ्या २, पउमवरवेझ्या णं भंते! किं सासया असासया?, गोयमा! सिय सासया सिय असासया, सेकेणटेणं भंते! एवं वुच्चइ सिय सासया सिय असासया?, गोयमा! दवट्ठयाए सासया वनपज्जवेहिं गंधपजवेहिं रसपज्जवेहिं फासपजवेहिं असासया, से तेणटेणं गोयमा! एवं वुच्चति सिय सासया सिय असासया, पउमवरवेइया णं भंते! कालओ केवचिरं होइ?, गोयमा! " कयावि णासी ॥ कयावि णस्थि न कयावि न भविस्सइ भुविं च हवइ य भविस्सइ य धुवा णिइया सासया अक्खया अव्वया अवट्ठियां णिच्चा पमवरवेइया, से णं वणसंडे देसूणाई दो जोयणाई चक्कवालविक्खंभेणं उवयारियालेणसमे परिक्खेवेणं, वणसंडवण्णतो भाणितव्वो जाव विहरंति, तस्स णं उवयारियालेणस्स चउदिसिं चत्तारि तिसोवाणपडिरुवगा पं० वण्णओ तोरणा झया छत्ताइच्छत्ता, तस्स णं उवयारियालयणस्स उवरि बहुसमरमणिजे भूमिभागे पं० जाव मणीणं फासो । ३४ । तस्स णं बहुसभरमणिजस्स भूमिभागस्स बहुमझदेसभाए एत्थ णं महेगे पासायवडेंसए पं०, से गं पासायवडिंसते पंच जोयणसयाई उड्ढं उच्चत्तेणं अड्ढाइजाइंजोयणसयाई विक्खंभेणं अब्भुग्गयभूसिय वण्णतो भूमिभागो उल्लोओ ॥ श्री राजप्रश्रीयोपांगम् ॥
| ३९ ।
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सीहासणं सपरिवारं भाणियव्वं, अट्ठट्ठमंगलगा झया छत्ताइच्छत्ता, से णं मूलपासायवडेंसगे अण्णेहिं चउहिं पासायवडेंसए हिं तयद्धुच्चत्तम्पमाणमेत्तेहिं सव्वतो समंता संपरिक्खित्ते, ते णं पासायवडेंसगा अड्ढाइज्जाई जोयणसयाई उड्ढउच्चत्तेणं पणवीसं जोयणसयं विक्खंभेणं जाव वण्णओ, ते णं पासायवडिंसया अण्णेहिं चउहिं पासायवडिंसएहिं तयद्युच्चत्तष्यमाणमेत्तेहिं सव्वओ समंता संपरिक्खित्ता, ते णं पासायवडेंसया पणवीसं जोयणसयं उड्ढउच्चत्तेणं बावट्ठि जोयणाई अद्धजोयणं च विक्खंभेणं अब्भुग्गयमूसिय वण्णओ भूमिभागे उल्लोओ सीहासणं सपरिवारं भाणियव्वं अट्ठट्ठमंगलगा झया छत्तातिच्छत्ता, ते णं पासायवडेंसगा अण्णेहिं चउहिं पासायवडेंसएहिं तदद्धच्चत्तपमाणमेत्तेहिं सव्वतो समंता संपरिक्खित्ता, ते णं पासायवडेंसगा बावट्ठि जोयणाइं अद्धजोयणं च उड्ढउच्चत्तेणं एक्कतीसं जोयणाई कोसं च विक्खभेणं वण्णओ उल्लोओ सीहासणं सपरिवारं पासायउवरिं अट्ठट्ठमंगलगा झया छत्तातिच्छत्ता । ३५ । तस्स णं मूलपासायवडेंसयस्स उत्तरपुरच्छिमेणं एत्थ णं सभा सुहम्मा पं० एवं जोयणसयं आयामेणं पण्णासं जोयणाई विक्खंभेणं बावत्तरिं जोयणाई उड्ढउच्चत्तेणं अणेगखंभसयसंनिविट्ठा अब्भुग्यसुकयवयर वेइयातोरणवररइयसालिभंजियागा जाब अच्छरगणसंघविष्पकिण्णा पासादीया०, सभाए णं सुहम्माए तिदिसिं तओ दारा पं० तं०- पुरच्छिमेणं दाहिणेणं उत्तरेणं, ते णं दारा सोलस जोयणाई उड्ढउच्चत्तेणं अट्ठ जोयणाई विक्खंभेणं तावतियं चेव पवेसेणं सेया वरकणगथूभियागा जाव वणमालाओ, तेसिं णं दाराणं उवरिं अट्ठट्ठमंगलगा झ्या छत्ताइच्छत्ता, तेसिं णं दाराणं पुरओ पत्तेयं २ मुहमंडवा पं०, ते णं ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
४०
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मुहमंडवा एगं जोयणसयं आयामेणं पण्णासं जोयणाई विक्खंभेणं साइरेगाई सोलस जोयणाई उड्ढउच्चत्तेणं वण्णओ सभाए सरिसो, तेसिं णं मुहमंडवाणं तिदिसिं ततो दारा पं० तं० पुरच्छिमेणं दाहिणेणं उत्तरेणं, ते णं दारा सोलस जोयणाई उड्ढउच्चत्तेणं अट्ठ जोयणाई विक्खंभेणं तावइयं चेव पवेसेणं सेया वरकणगथुभियागा जाव वणमालाओ, तेसिं णं मुहमंडवाणं भूमिभागा उल्लोया, | तेसिं णं मुहमंडवाणं उवरिं अट्ठट्ठमंगलगा झ्या छत्ताइच्छत्ता, तेसिं णं मुहमंडवाणं पुरतो पत्तेयं २ पेच्छाघरमंडवे पं० मुहमंडववत्तव्वया जाव दारा भूमिभागा उल्लोया, तेसिं णं बहुसमरमणिजाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं २ वइरामए अक्खाडए पं०, तेसिं णं वयरामयाणं अक्खाडगाणं बहुमज्झदेस भागे पत्तेयं २ मणिपेढिया पं०, ताओ णं मणिपेढियातो अट्ठ जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ, तासिं गं मणिपेढियाणं उवरिं पत्तेयं २ सीहासणे पं० सीहासणवण्णओ सपरिवारो, तेसिं णं पेच्छाघरमंडवाणं उवरि अट्ठट्ठमंगलगा झया छत्तातिच्छत्ता, तेसिं णं पेच्छाघर मंडवाणं पुरओ पत्तेयं २ मणिपेढियाओ पं० ताओ णं मणिपेढियातो सोलस जोयणाई आयामविक्खंभेणं अट्ठ जोयणाई बाहल्लेणं सव्वमणिमईओ अच्छाओ पडिरूवाओ, तासिं णं उवरिं पत्तेयं २ थ्रुभे पं०, ते णं थूभा सोलस जोयणाई आयामविक्खंभेणं साइरेगाई सोलस जोयणाई उड्ढउच्चत्तेणं सेया संखंककुंददगरय अमयमहियफेणपुंजसंनिगासा सव्वरयणामया अच्छा जाव पडिरुवा, तेसिं णं थूभाणं उवरिं अट्ठट्ठमंगलगा झया छत्तातिच्छत्ता, तेसिं णं थूभाणं चउद्दिसिं पत्तेयं २ मणिपेढियातो पं०, ताओ णं मणिपेढियातो अट्ठजोयणाइं ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
४१
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
आयामविक्खंभेणं चत्तारि जोयणाइं बाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिरूवातो, तेसिं णं मणिपेढियाणं उवरिं चत्तारि जिणपडिमातो जिणुस्सेहपमाणमेत्ताओ संपलियंक निसन्नाओ थूभाभिमुहीओ सन्निक्खित्ताओ चिट्ठति तं०-उसभा वद्धमाणा चंदाणणा वारिसेणा, तेसिं णं थूभाणं पुरतो पत्तेयं २ मणिपेढियातो पं०, ताओ णं मणिपेढियातो सोलस जोयणाई आयामविक्खंभेणं अट्ठ जोयणाई बाहल्लेणं सव्वमणिमईओ जाव पडिरूवातो, तासिं णं मणिपेढियाणं उवरिं पत्तेयं २ चेइयरुक्खे पं०, ते णं चेइयरुक्खा अट्ठ जोयणाई उड्ढउच्चत्तेणं अद्धजोयणं उव्वेहेणं दो जोयणाई खंधा अद्धजोयणं विक्खंभेणं छ जोयणाई विडिमा बहुमज्झदेसमाए अट्ठ जोयणाई आयामविक्खंभेणं साइरेगाइं अट्ठ जोयणाई सव्वग्गेणं पं०, तेसिं णं चेइयरुक्खाणं इमेयारूवे वण्णावासे पं० तं०वयरामया मूला रययसुपइट्टिया सुविडिमा रिट्ठामयविउला कंदा वेरुलिया रुइला खंधा सुजायवरजायरुवपढमगा विसालसाला नाणामणिमयरयणविविहसाहप्पसाहा वेरुलियपत्ततवणिजपत्तबिंटा जंबूणयरत्तमउयसुकुमालपवालसोभिया वरंकुरग्गसिहरा विचित्तमणिरयणसुरभिकुसुमफलभर नमियसाला अहियं मणनयणणिव्वुइकरा अमयरससमर सफला सच्छाया सप्पभा सस्सिरीया सउज्जोया पासाईया०, तेसिं णं चेइयरुक्खाणं उवरिं अट्ठट्ठमंगलगा झ्या छत्ताइच्छत्ता, तेसिं णं चेइयरुक्खाणं पुरतो पत्तेयं २ मणिपेढियाओ पं०, ताओ णं मणिपेढियाओ अट्ठ जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ, तासिं णं मणिपेढियाणं उवरिं पत्तेयं २ महिंदज्झया पं०, ते णं महिंदझया सट्ठि जोयणाई उड्ढउच्चत्तेणं जोयणं ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
४२
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|उव्वेहेणं जोयणं विक्खंभेणं वइरामया वट्टलट्ठसुसिलिट्ठपरिघट्टमट्ठसुपतिहिया विसिट्टा अणेगवरपंचवण्णकुडभिसहस्सपरिमंडियाभिरामा|| वाउधुयविजयवेजयंतीपडागा छत्ताइच्छत्तकलिया तुंगा गयणतलमभिलंघमाणसिहरा पासादीया० अट्ठमंगलगा झया छत्तातिच्छत्ता, तेसिंणं महिंदज्झ्याणं पुरतो पत्तेयं २ नंदा पुक्खरिणीओ पं०, ताओ णं पुक्खरिणीओ एगंजोयणस्यं आयामेणं पण्णासंजोयणाई विक्खंभेणं दस जोयणाई उव्वेहेणं अच्छाओ जाव वण्णओ एगइयाओ उदगरसेणं पं०, पत्तेयं २ एउमवरवेझ्या परिक्खित्ताओ पत्तेयं २ वणसंडपरिक्खित्ताओ, तासिंणणंदाणं पुक्खरिणीणं तिदिसिं तिसोवाणपडिरूवगा पं०, तिसोवाणपडिरूवगाणं वण्णओ तोग्या झया छत्तातिच्छत्ता, सभाए णं सुहम्माए अडयालीसं मणोगुलियासाहस्सीओ पं० २०-पुरच्छिमेणं सोलस साहस्सीओ पच्चच्थिमा सोलस साहस्सीओ दाहिणेणं अट्ठ साहस्सीओ उत्तरेणं अट्ठ साहस्सीओ, तासु णं मणोगुलियासु बहवे सुवण्णरूप्पभया फलगा पं०, तेसुणं सुवन्नरुप्पमएसुफलगेसु बहवे वइरामयाणागदंतगा पं०, तेसुणं वइरामएसुणागदंतएसु किण्हसुत्तववग्धारियमल्लदामकलावा० चिटुंति, समाए णं सुहम्माए अडयालीसं गोमाणसियासाहस्सीओ पं० जहा मणोगुलिया जाव णागदंतगा, तेसु णं णागदंतएसु बहवे रययामया सिक्कगा पं०, तेसुणं श्ययामएसु सिक्कगेसु बहवे वेरुलियामईओ धूवघडियाओ पं०, ताओणं धूवघडियाओ कालागुरुपवर जाव चिटुंति, सभाए णं सुहम्माए अंतो बहुसमरमणिजे भूमिभागे पं० जाव मणीहिं उक्सोभिए मणिफासो य उल्लोओ च, तस्स णं बहुसभरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महेगा मणिपेढिया पं० सोलस जोयणाई आयामक्खिंभेणं अट्ठ ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जोयणाई बाहल्लेणं सव्वमणिमयी जाव पडिरूवा, तीसे णं मणिपेढियाए उवरि एत्य णं माणवए चेइयखंभे पं० सदि जोयणाई उड्ढउच्चत्तेणं जोयणं उव्वेहेणं जोयणं विक्खंभेणं अडयालीसं अंसिए अडयालीसं सइकोडीए अडयालीसं सइविग्गहिए सेसं जहा महिंदज्झयस्स, माणवगस्स णं चेइयखंभस्स उवरि बारस जोयणाई ओगाहेत्ता हेद्वावि बारस जोयणाई वजेत्ता मज्झे छत्तीसाए जोयणेसु एत्थ णं बहवे सुवण्णरुप्पमया फलगा पं०, तेसु णं सुवण्णरुप्पामएसु फलएसु बहवे वइरामया णागदंता पं०, तेसु णं वइरामएसु नागदंतेसु बहवे श्ययामया सिक्कगा पं०, तेसु णं श्ययामएसु सिक्कगेसु बहवे वइरामया गोलवट्टसमुग्गया पं०, तेसु णं वयरामएसु गोलवट्टसमुग्गएसु बहवे (हूओ) जिणसकहातोसंनिक्खित्ताओ चिटुंति तातो णं सूरियाभस्स देवस्स अन्नेसिं च बहूणं देवाण य देवीण य अच्चणिज्जाओ जाव पजुवासणिज्जातो, माणवगस्सणं चेइयखंभस्स उवरि अट्ठमंगलगा झया छत्ताइच्छत्ता । ३६ । तस्स माणगस्स चेइयखंभस्स पुरच्छिमेणं एत्य णं महेगा मणिपेढिया पं०, अट्ट जोयणाई आयामविक्खंभेणं चत्त जोयणाई बाहलेणं सव्वमणिमई अच्छा जाव पडिरूवा, तीसे णं मणिपेढियाए उवरि एत्य णं महेगे सीहासणे वण्णतो सपरिवार, तस्स णं माणवगस्स चेइयखंभस्स पच्चस्थिमेणं एत्थ णं महेगा मणिपेढिया पं० अटु जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमई अच्छा जाव पडिरूवा, तीसे णं मणिपेढियाए उवरि एत्थ णं महेगे देवसयणिज्जे पं०, तस्स णं देवसयणिजस्स इमेयारूवे दण्णावासे पं० २०-णाणामणिमया पडिपाया सोवनिया पाया णाणामणिमयाई पायसीसगाई जंबूणयामयाइं गत्तगाई
॥ श्री राजप्रश्रीयोपांगम् ।।
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वयरामया संधी णाणामणिमए विच्चे रययामया तूली तवणिजमया गंडोवहाणया लोहियक्खमया बिब्बोयणा, से णं सयणिज्जे उभओ बिब्बोयणे दुहतो उण्णते मज्झे णयगंभीरे सालिंगणवट्टिए गंगापुलिनवालुया उद्दालसालिसए सुविरइयर यत्ताणे उवचियखोमदुगुल्लपट्टपडिच्छायणे रत्तंसुयसंवुए सुरम्मे आइणगरुयबूरणवणीयतूलफासे मउते । ३७ । तस्स णं देवसयणिज्जस्स उत्तरपुरच्छिमेणं महेगा मणिपेढिया पं० अट्ठ जोयणाई आयामविक्खंभेणं चत्तारि जोअणाई बाहल्लेणं सव्वमणिमयी जाव पडिरूवा, तीसे णं मणिपेढियाए उवरिं एत्थ णं महेगे खुड्डए महिंदज्झए पं० सट्ठि जोयणाई उड्ढउच्चत्तेणं जोयणं विक्खंभेणं वइरामया वट्टलट्ठ संठियसुसिलिट्ठजावपडिरूवा उवरिं अट्ठट्ठमंगलगा झया छत्तातिच्छत्ता, तस्स णं खुड्डागमहिंदझयस्स पच्चत्थिमेणं एत्थं णं सूरियाभस्स देवस्स चोप्पाले नाम पहरणकोसे पं० सव्ववइरामए अच्छे जाव पडिरूवे, तत्थ णं सूरियाभस्स देवस्स फलिहरयण खग्गगयाधणुष्पमुहा बहवे पहरणरयणा संनिक्खित्ता चिठ्ठति उज्जला निसिया सुतिक्खधारा पासादीया०, सभाए णं सुहम्माए उवरिं अट्ठट्ठमंगलगा झया छत्तातिच्छत्ता । ३८ | सभाए णं सुहम्माए उत्तरपुरच्छिमेणं एत्थ णं महेगे सिद्धायतणे पं० एवं जोयणसयं आयामेणं पन्नासं जोयणाइं विक्खंभेणं बावत्तरिं जोयणाई उड्ढउच्चत्तेणं समागमेणं जाव गोमाणसियाओ भूमिभागा उल्लोया तहेव, तस्स णं सिद्धायतणस्स बहुमज्जदेसभाए एत्थ णं महेगा मणिपेढिया पं० सोलस जोयणाई आयामविक्खंभेणं अट्ठ जोयणाई बाहल्लेणं, तीसे णं मणिपेढियाए उवरिं एत्थ णं महेगे देवच्छंदए पं० सोलस जोयणाई आयामविक्खंभेणं साइरेगाई सोलस || श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
४५
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जोयणाई उड्ढेउच्चत्तेणं सव्वरयणामए जावपडिरूवे, एत्थणं अट्ठसयं जिणपडिमाणं जिणुस्सेहप्पमाणमित्ताणं संनिक्खित्तंसंचिट्ठति, तासिंणं जिणपडिमाणं इमेयारूवेवण्णावासे पं०२०-तवणिज्जमया हत्थतलपायतला अंकामयाई नक्खाई अंतोलोहियक्खपडिसेगाई कणगामईओ जंघाओ कणगाम्या जाणू कणगामया ऊरू.कणगामईओ गायलट्ठीओ तवणिजमयाओ नाभीओ रिहामईओ रोमाईओ तवणिजभ्या चुचूया तवणिजमया सिरिवच्छ। सिलप्पवालमया ओढा फालियामया दंता तवणिजमईओ जीहाओ तवणिजमया तालुया कणगामईओ नासिगाओ अंतोलोहियक्खपडिसेगाओ अंकामयाणि अच्छीणि अंतोलोहियक्खपडिसेगाणि रिद्वामईओ ताराओ रिद्वामयाणि अच्छिपत्ताणि रिद्वामईओ भमुहाओ कणगामया कवोला कणगामया सवणा कणगामईओ णिडालपट्टियातो वइरामईओ सीसघडीओ तवणिजमईओ केसंतकेसभूमीओ रिहामया उवरि मुद्धय तासिं णं जिणपडिमाणं पिटुतो पत्तेयं छत्तयारगपडिमाओ पं०, ताओणं छत्तधारगपडिमाओ हिमस्ययकुंदेंदुष्पगासाई सकोरेंटमल्लदामाई धवलाई आयवत्ताई सलीलधारेमाणीओ चिटुंति, तासिं णं जिणपडिमाणं उभओ पासे पत्तेयं चामरधारपडिमातो पं०, ताओणंचामरधारपडिमातोणाणामणिकणगरयणविमलमहरिह जाव सलीलं धारेमाणीओ चिटुंति, तासिं णं जिणपडिमाणं पुरतो दो दो नागपडिमातो भूयपडिमातो जक्खपडिमाओ कुंडधारपडिमाओ सव्वरयणामईओ अच्छाओ जाव चिटुंति, तासिं णं जिणपडिमाणं पुरतो अट्ठसयं घंटाणं अट्ठसयं कलसाणं अट्ठसयं भिंगाराणं एवं आयंसाणंथालाणं पाईणंसुपइट्ठाणंमणोगुलियाणं वायकरगाणं चित्ताणं रयणकरडगाणं हयकंठाणंजाव उसभकंठाणं पुष्पचंगेरीणं mश्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जाव लोमहत्थचंगेरीणं पुष्फपडलगाणं जाव लोमहत्थपडलगाणं तेल्लसमुग्गाणं जाव अंजणसमुग्गाणं अट्ठसयं धूवकडुच्छुयाणं संनिक्खित्तं चिट्ठति, सिद्धायतणस्सणं उवरि अट्ठमंगलगा झया छत्तातिच्छत्ता ३९। तस्स णं सिद्धायतणस्स उत्तरपुरच्छिमेणं एत्थ णं महेगा उववायसभा पं० जहा सभाए सुहम्माए तहेव जाव मणिपेढिया अटु जोयणाई देवसयणिज तहेव सयणिजवण्णओ अट्ठमंगलगा झया छत्तातिच्छत्ता, तीसे णं उववायसभाए उत्तरपुरच्छिमेणं एत्थणं महेगे हरए पं० एगंजोयणसयं आयामेणं पण्णासं जोयणाई विक्खंभेणं दस जोयणाई उव्वेहेणं तहेव, तस्सणं हरयस्स उत्तरपुरच्छिमेणं एत्थणं महेगा अभिसेगसभा पं० सुहम्मागमएणं जाव गोमाणसियाओ मणिपेढिया सीहासणं सपरिवारं जाव दामा चिटुंति, तत्थ णं सूरियाभस्स देवस्स बहुअभिसेयभंडे संनिक्खित्ते चिट्ठइ अट्ठमंगलगा तहेव, तीसे णं अभिसेगसभाए उत्तरपुरच्छिमेणं एत्थ णं महेगा अलंकारियसभा पं० जहा सभा सुधम्मा मणिपेढिया अट्ठ जोयणाई सीहासणं सपरिवारं, तत्थ णं सूरियाभस्स देवस्स सुबहुअलंकारियभंडे संनिक्खित्ते चिट्ठति सेसं तहेव, तीसेणं अलंकारियसभाए उत्तरपुरच्छिमेणं एत्थणं महेगा ववसायसभा पं० जहा उववायसभा जाव सीहासणं सपरिवार मणिपेढिया| अट्ठमंगलगा, तत्थ णं सूरियाभस्स देवस्स महेगे पोत्थयरयणे सत्रिक्खित्ते चिट्ठइ, तस्स णं पोत्थयरणस्स इमेयारूवे वण्णावासे |पं०२०-२यणामयाई पत्तगाई रिहामईयो कंबिआओ तवणिजमए दोरे नाणामणिमए गंठी वेरुलियमए लिप्यासणे रिद्वामए छंदणे तवणिजमई संकला रिद्वामई मसी वइरामई लेहणी रिद्धाभ्याइं अक्खाइ धम्मिए सत्थे, ववसायसभाए णं उवरि अटुट्ठमंगलगा, तीसे m श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
| ४७
For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
णं ववसायसभाए उत्तरपुरच्छिमेणं एत्थ णं नंदापुक्खरिणी पं० हरयसरिसा, तीसे णं णंदाए पुक्खरिणीए उत्तरपुरच्छिमेणं महेगे बलिपीढे पं० सव्वरयणामए अच्छे जाव पडिरूवे । ४० । तेणं कालेणं० सूरियाभे देवे अहणोववण्णभित्तए चेव समाणे पंचविहाए पज्जत्तीए पज्जत्तीभावं गच्छइ तं०-आहारपजत्तीए सरीर० इंदिय० आणपाण० भासामणपजत्तीए, नए णं तस्स सूरियाभस्स देवस्स पंचविहाए पज्जत्तीए पज्जत्तीभावं गयस्स समाणस्स इमेयारूवे अम्मत्थिए चिंतिए पेन्थिए मणोगए संकष्पे समुष्पज्जित्था किं मे पुव्वि करणिजं किं मे पच्छा करणिजं किं पुव्वि सेयं किं मे पच्छा सेयं किं मे पुव्विपि पच्छावि हियाए सुहाए खमाए णिस्सेयसाए आणुगामियत्ताए भविस्सइ ?, नए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा देवा सूरिया भस्स देवस्स इमेयारूवमब्मत्थियं जाव समुप्पन्नं समभिजाणित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छंति सूरियाभं देवं करयलपरिग्गहियं० सिरसावत्तं मत्थए अंजलि कट्टु जएणं विजयएणं वद्धाविन्ति ता एवं व० एवं खलु देवाणुम्पियाणं सूरियाभे विमाणे सिद्धायतणंसि जिणपडिमाणं जिणुस्सेहपमाणमित्ताणं अट्ठसयं संनिक्खित्तं चिट्ठति, सभाए णं सुहम्माए माणवए चेइए खंभे वइरामएस गोलवट्टसमुग्गएसु बहूइओ जिणसकहाओ संनिक्खित्ताओ चिट्ठति, ताओ णं देवाणुप्पियाणं देवाण य देवीण य अच्चणिजाओ जाव पज्जुवासणिजाओ, तं एयं णं देवाणुप्पियाणं पुव्विं करणिज्जं तं एयं णं देवाणुम्पियाणं पच्छा करणिजं तं एवं णं देवाणुम्पियाणं पुव्वि सेयं तं एवं णं देवाणुपियाणं पच्छा सेयं तं एयं णं देवाणुप्पियाणं पुव्विपि पच्छावि हियाए सुहाए खमाए निस्सेयसाए आणुगामियत्ताए भविस्सति ॥ श्री राजप्रश्रीयोपांगम ||
पू. सागरजी म. संशोधित
४८
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
| १४१ । तए णं से सूरियाभे देवे तेसिं सामाणियपरिसोववन्नगाणं देवाणं अंतिए एयमहं सोच्चा निसम्म हट्ठतुट्ठजावहयहियए सयणिज्जाओ अब्भुट्टेति ता उववायसभाओ पुरच्छिमिल्लेणं दारेणं निग्गच्छइ जेणेव हरए तेणेव उवागच्छति ता हरयं अणुपयाहिणी करेमाणे पुरच्छिमिल्लेणं तोरणेणं अणुपविसइ ना पुरच्छिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहइ ता जलावगाहं० जलमजणं० जलकिड्ड ० जलाभिसेयं करेड़ ता आयंते चोक्खे परमसुईभूए हरयाओ पच्चोत्तरइ ना जेणेव अभिसेयसभा तेणेव उवागच्छति ना अभिसेयसभं अणुपयाहिणीकरेमाणे पुरच्छिमिल्लेणं दारेणं अणुपविसइ त्ता जेणेव सीहासणे तेणेव उवागच्छइ त्ता सीहासणवरंगए पुरत्याभिमुहे सन्निसन्ने, तए णं सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा देवा अभिओगिए देवे सद्दावेति ता एवं व० - खिप्पामेव भो! देवाणुप्पिया ! सूरियाभस्स देवस्स महत्थं महग्घं महरिहं विउलं इंदाभिसेयं उवट्ठवेह, तए णं ते आभिओगिआ देवा सामाणियपरिसोववन्नेहिं देवेहिं एवं वृत्ता समाणा हट्टा जाव हिय्या करयलपरिग्गहियं० सिरसावत्तं मत्थए अंजलिं कट्टु एवं देवो! तहत्ति आणाए विणएणं वयणं पडिसुणंति त्ता उत्तरपुरच्छिमं दिसीभागं अवक्कमंति त्ता वेडव्वियसमुग्धाएणं समोहणंति ता संखेज्जाई जाव दोच्चपि वेउव्वियसमुग्धाएणं समोहणित्ता अट्ठसहस्सं सोवन्त्रियाणं कलसाणं अट्टसहस्सं रुष्पमयाणं कलसाणं अट्टसहस्सं मणिमयाणं कलसाणं अट्टसहस्सं सुवण्णरुप्पमयाणं कलसाणं अट्टसहस्सं सुवन्नमणिमयाणं कलसाणं अट्टसहस्सं रुप्पमणिमयाणं कलसाणं अट्ठसहस्सं सुवण्णरुप्पमणिमयाणं कलसाणं अट्ठसहस्सं भोमिज्जाणं कलसाणं, एवं भिंगाराणं आयंसाणं थालाणं पाईणं ॥ श्री राजप्रश्रीयोपांगम् ॥ पू. सागरजी म. संशोधित
४९
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सुपतिद्वाणं रयणकरडगाणं पुण्फचंगेरीणं जाव लोमहत्थचंगेरीणं पुण्फपडलगाणं जाव लोमहत्थपडलगाणं छत्ताणं चामराणं तेल्लसमुग्गाणं जाव अंजणसमुग्गाणं अट्ठसहस्सं धूवकडुच्छुयाणं विउव्वंति ता ते साभाविए य वेउव्विंए य कलसे य जाव कडुच्छुए| य गिण्हंति ना सूरियाभाओ विमाणाओ पडिनिक्खमंति ना ताए उक्किट्ठाए चवलाए जाव तिरियमसंखेज्जाणं जाव वीतिवयमाणे २ जेणेव खीरोदयसमुद्दे तेणेव उवागच्छंति ना खीरोयगं गिण्हंति जाई तत्थ उप्पलाई ताइं गेण्हंति जाव संयसहस्सपत्ताई गिण्हंति त्ता जेणेव पुक्खरोदए समुद्दे तेणेव उवागच्छंति ता पुक्खरोदयं गेण्हंति ता जाई तत्थ उप्पलाई जाव सयसहस्सपत्ताई ताई गिण्हंति त्ता जेणेव समयखेत्ते जेणेव भरहेरवयाई वासाई जेणेव मागहवरदामपभासाइं तित्थाई तेणेव उवागच्छंति ना तित्थोदगं गेण्हंति ता तित्थमट्टियं गेण्हंति त्ता जेणेव गंगासिंधुरत्तारत्तवईओ महानईओ तेणेव उवागच्छंति ना सलिलोदगं गेण्हंति ना उभओ कूलमट्टियं गेण्हंति त्ता जेणेव चुल्लहिमवंतसिह रिवासहरपव्वया तेणेव उवागच्छंति त्ता सव्वतुयरे सव्वपुष्फे सव्वगंधे सव्वमल्ले सव्वोसहि सिद्धत्थए गिण्हंति ता जेणेव परमपुंडरीयदहे तेणेव उवागच्छंति ता दहोदगं गेण्हंति ना जाई तत्थ उप्पलाई जाव सयसहस्सपत्ताई ताई गेण्हंति त्ता जेणेव हेमवयएरण्णवयाई वासाई जेणेव रोहि यरोहियंसासुवण्णकूलरूप्पकूलाओ महाणईओ तेणेव उवागच्छंति सलिलोदगं गेण्हंतित्ता उभओ कूलमट्टियं गिण्हंति ना जेणेव सद्दावातिवियडावातिपरियागा वट्टवेयड्ढपव्वया तेणेव उवागच्छन्ति ता सव्वतुयरे तहेव जेणेव महाहिमवंतरुप्पिवासहरपव्वया तेणेव उवागच्छंति तहेव जेणेव महापउममहापुंडरीयद्दहा तेणेव उवागच्छति ता दहोदगं || श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
५०
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| गिण्हंति तहेव जेणेव हरिवासरम्भगवासाई जेणेव हरिहरिकंतनरनारीकंताओ महाणईओ तेणेव उवागच्छंति तहेव जेणेव|| गंधावइमालवंतपरियाया वट्टवेयड्ढपव्वया तेणेव तहेव जेणेव णिसढणीलवंतवासघरपव्वया तहेव जेणेव तिगिच्छिकेसरिदहा तेणेव उवागच्छंति त्ता तहेव जेणेव महाविदेहे वासे जेणेव सीतासीतोदा महाणदीओ तेणेव तहेव जेणेव सव्वचक्रवट्टिविजया जेणेव सव्वमागहवरदामपभासाई तित्थाई तेणेव उवागच्छंति त्ता तित्थोदगं गेण्हंति त्ता जेणेव सव्वंतरणईओ जेणेव सव्ववक्खारपव्व्या तेणेव उवागच्छंति सचतुथरे तहेव जेणेव मंदरे पव्वते जेणेव भद्दसालवणे तेणेव उवागच्छंति सव्वतुयरे सव्वपुष्फे सव्वमल्ले सव्वोसहिसिद्धत्थए य गेहंति त्ता जेणेव णंदणवणे तेणेव उवागच्छंति ना सव्वतुयरे जाव सव्वोसहिसिद्धत्थए य सरसगोसीसचंदणं गिण्हंति त्ता जेणेव सोमणसवणे तेणेव उवागच्छंति सव्वतुरे जाव सव्वोसहिसिद्धत्थए य सरसगोसीसचंदणं च दिव्वं च सुमणदाम ददरमलयसुगंधिए य गंधे गिण्हंति त्ता एगतो मिलायंति त्ता ताए उक्किद्वाए जाव जेणेव सोहम्मे कप्पे जेणेव सूरियाभे विमाणे जेणेव अभिसेयसभा जेणेव सूरियाभे देवे तेणेव उवागच्छंति त्ता सूरियाभं देवं करयलपरिगहियं० सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं वद्धाविति त्ता तं महत्थं महग्धं महरिहं विउलं इंदाभिसेयं उवट्ठति, तए णं तं सूरियाभं देवं चत्तारि सामाणियसाहस्सीओ चत्तारि अगमहिसीओ सपरिवारातो तिनि परिसाओ सत्त अणियाहिवईणो जाव अन्नेवि बहवे सूरियाभविभाणवासिणो देवा य देवीओ य तेहिं साभाविएहि य वेविएहि य वरकमलपइट्ठाणेहि य सुरभिवरवारिपडिपुत्रेहिं चंदणक्यचच्चएहिं आविद्धकंठेगुणेहिं ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पउमुप्पलपिहाणेहिं सुकुमालकोमलकरयलपरिग्गहिएहिं अट्ठसहस्सेणं सोवनियाणं कलसाणं जाव असहस्सेणं भोमिजाणं|| कलसाणं सव्वोदएहिं सव्वमट्टियाहिं सव्वतूयरेहिं जाव सव्वीसहिसिद्धत्थएहि य सव्विड्ढीए जाव वाइएणं महया २ इंदाभिसेएणं अभिसिंचंति, तए णं तस्स सूरियाभस्स देवस्स महया २ इंदाभिसेए वट्टमाणे अप्पेगतिया देवा सूरिया विमाणं नच्चोयगं नातिमट्टियं पविरलप्पफुसियररेणुविणासणं दिव्वं सुरभिगंधोदगं वासं वासंति अप्पे० हयस्यं नटुरयं भटुरयं उवसंतरयं पसंतस्यं करेंति अप्पे० आसियसंमजिओवलितं सुइसमटुरत्यंतरावणवीहियं करेंति अप्पे० मंचाइमंचकलियं करेंति अप्पे० णाणाविहरागोसियझयपडागाइपडागमंडियं करेंति अप्पे० लाउलोइयमहियं गोसीससरसरत्तचंदणदहरदिण्णपंचंगुलितलं करेंति अप्पे० उवचियचंदणकलसं चंदणघडसुक्य तोरणपडिदुवारदेसभागं करेंति अपे० आसत्तोसत्तविउलवग्धारियमल्लदामकलावं करेंति अप्पे० पंचवण्णसुरभिमुक्कपुष्फपुंजोवयारकलियंकरेंति अप्पे० कालागुरुपवरकुंदुरुक्कतुरुक्षधूवमधमपंतगंधुझ्याभिरामं करेंति अप्पे० सुगंधगंधियं गंधवहिभूतं करेंति अप्पे० हिरण्णवासं वासंति सुवण्णवासं वासंति स्ययवासं वासंति वइरवासं० पुप्फवासं० फलवासं० मालवासं० गंधवासं० चुण्णवासं० आभरणवासं वासंति अप्पे० हिरण्णविहिं भाएंति एवं सुवन्नविहिं स्यणविहिं (३० वयरविहिं) पुष्फविहिं फलविहिं मल्लविहिं चुण्णविहिं वत्थविहिं गंधविहिं तत्थ अप्पेगतिया देवा आभरणविहिं भाएंति, अप्पेगतिया चव्विहं वाइवाइंति तं०-ततं विततं घणं झुसिरं, अप्पेगइया देवा चव्विहं गेयं गायंति, तं०-उक्खित्तायं पायत्तायं मंदाय रोइतावसाणं अपेगतिया देवा | श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म.संशोधित
For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दुयं नट्टविहिं उवदंसंति अप्पे० विलंबियणट्टविहिं० अप्पे० दुतविलंबियं णट्टविहिं० एवं अमे० अंचियं नट्टविहिं उवदंसेंति अप्पे० रिभियं नट्टविहिं अपे० अंचियरिभियं एवंआरभडं भसोलंआरभडभसोलं उपयनिचयपमत्तं संकुचियपसारियं रियारियं भंतसंभतणाम दिव्वंणविहिं उवदंसेंति, अप्पे० चविहं अभिणयं अभिणयंति, तं०-दिद्वंतियं पाडंतियं सामंतोवणिवाइयं लोगअंतोमज्झावसाणियं, अप्पेगतिया देवा बुक्कारेंति अप्पे० पीणेति अप्पे० वासंति अप्पे० हक्कारेंति अप्पे० विणंति अप्पे० तंडवेंति अप्पे० वगंति अप्पे० अप्फोडेंति अप्पे० अप्फोडेंति वगंति अप्पे० तिवई छिंदंति अप्पे० हयहेसियं करेंति अप्पे० हथिगुलगुलाइयं० अप्पे० रहघणघणाइयं० अप्पे० हयहेसियहत्थिगुलगुलाइय रहघणघणाइयं० अप्पे० उच्छोलेंति अप्पे० पच्छोलेंति अप्पे० उक्विट्ठियं करेंति अप्पे० तित्रिवि अप्पे० ओवयंति अप्पे० उम्पयंति अप्पे० परिवयंति अप्पे० तित्रिवि अप्पे० सीहनायंति अप्पे० पादंददरयं अप्पे० भूमिचवेडं दलयंति अप्पे० तित्रिवि अप्पे० गजति अप्पे० विजुयायंति अप्पे० वासं वासंति अप्पे० तित्रिवि करेंति अपे० जलंति अमे० तवंति अमे० पतवेंति अप्पे० तित्रिवि अप्पे० हकारेंति अप्पे० थुक्कारेंति अप्पे० धक्कारेंति अप्पे० साई २ नामाइं साहेति अप्पे० चत्तारिवि अप्पेगइया देवा देवसत्रिवायं करेंति अप्पे० देवुज्जोयं करेंति अप्पे० देवुकलियं करेंति अध्ये० देवकहकहगं करेंति अपे० देवदुहदुहगं करेंति अप्पे० चेलुक्खेवं करेंति अप्पे० उप्पलहत्थगया जाव सयसहस्सपत्तहत्थगया अपे० कलसहत्थगया जाव धूवकडुच्छयहत्थगया हतुटुजावहिय्या सव्वतो समंता आहावंति परिधावंति, तए णं सूरियाभं देवं चत्तारि सामाणियसाहस्सीओ जाव सोलस ॥ श्री राजप्रश्रीयोपांगम्
पू.सागरजी म. संशोधित
For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आयरक्खदेवसाहस्सीओ अण्णे य बहवे सूरियाभरायहाणिवत्थव्वा देवा य देवीओ य महया २ इंदाभिसेगेणं अभिसिंचंति त्ता पत्तेयं| २ करयलपरिग्गहियं० सिरसावत्तं मत्थए अंजलिं कटु एवं व०-ज्य २ नंदा जय जय भद्दा जय जय नंदा! भई ते अजियं जिणाहि जियं च पालेहि जियमझे वसाहि इंदोइव देवाणं चंदोइव ताराणं चमरोइव असुराणं धरणोइव नागाणं भरहोइव मणुयाणं बहूई पलिओवमाई बहूई सागरोवमाई चउण्हं सामाणियसाहस्सीणं जाव आयरक्खदेवसाहस्सीणं सूरियाभस्स विमाणस्स अत्रेसिंच बहूणं सूरियाभविमाणवासीणं देवाण य देवीण य आहेवच्चं जाव महया २ कारेमाणे पालेमाणे विहराहित्तिकटु जय २ सई पति, तए णं से सूरिया देवे महया २ इंदाभिसेगेणं अभिसित्ते समाणे अभिसेयसभाओ पुरच्छिमिल्लेणं दारेणं निग्गच्छति त्ता जेणेव अलंकारियसभा तेणेव उवागच्छति ना अलंकारियसभं अणुप्पयाहिणीकोमाणे अलंकारियसभं पुरच्छिमिल्लेणं दारेणं अणुपविसति ताजेणेवसीहासणे तेणेव उवागच्छति सीहासणवरगते पुरत्याभिमुहे सनिसने, तए णं तस्स सूरियाभस्स देवस्ससामाणियपरिसोववन्नगा देवा अलंकारियभंडं उवट्ठति, तए णं से सूरियाभे देवे तप्पढमयाए पम्हलसूमालाए सुरभीए गंधकासाईए गायाई लूहेति त्ता सरसेणं गोसीसचंदणेणंगायाईअणुलिंपतित्नानासानीसासवायवोझंचक्खुहरं वत्रफरिसजुत्तंहयलालापेलवातिरेगंधवलंकणगखचियन्तकम्म आगासफालियसमप्य, दिव्वं देवदूसजुयलं नियंसेति त्ता हारं पिणद्धति त्ता अद्धहारं पिणद्धेइ त्ता एगावलिं पिणद्धति त्ता मुत्तावलि पिणद्धेति त्ता रयणावलिं पिणइत्ता एवं अंगयाई केयूराई कडगाइं तुडियाई कडिसुत्तगंदसमुदाणंतगं विकच्छसुत्तगं मुरविं पालंब ॥ श्री राजप्रश्रीयोपांगम् ॥
| ५४ ।
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
|कुंडलाई चूडामणिं मउड पिणद्धेइ त्ता गंथिमवेढिमपरिमसंधाइमेणं चविहेणं मलेणं कप्परुक्खगंपिव अप्पाणं अलंकियविभूसियं करेइ ता दद्दरमलयसुगंधगंधिएहिं गायाई भुखंडेइ दिव्वं च सुमणदाम पिणद्धेइ १४२। तए णं से सूरियाभे देवे केसालंकारेणं मल्लालंकारेणं आभरणालंकारेणं वत्थालंकारेणं चव्विहेणं अलंकारेणं अलंकियविभूसिए समाणे पडिपुण्णालंकारे सीहासणाओ अब्भुढेति त्ता अलंकारियसभाओ पुरच्छिमिल्लेणं दारेणं पडिणिक्खमइ त्ता जेणेव ववसयसभा तेणेव उवागच्छति ववसायसभं अणुपयाहिणीकरमाणे पुरच्छिमिल्लेणं दारेणं अणुपविसति जेणेव सीहासणवरए जाव सनिसने, तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा देवा पोत्थ्यस्यणं उवणे(प्र० मंति, तते णं से सूरिया देवे पोत्थयरयणं गिण्हति त्ता पोत्थ्यरयणं मुयइ त्ता पोत्थयरयणं विहाडेइ त्ता पोत्थयरयणं वाएति त्ता धम्मियं ववसायं गिण्हति त्ता पोत्थयरयणं पडिनिक्खिवइत्ता सीहासणातो अब्भुटेति त्ता ववसायसभातो पुरच्छिमिल्लेणं दारेणं पडिनिक्खमइ त्ता जेणेव नंदा पुक्खरिणी तेणेव उवागच्छति त्ता णंदापुक्खरिणिं| पुरच्छिमिल्लेणं तोरणेणं पुरच्छिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहइ त्ता हत्थपादं पक्खालेति त्ता आयंते चोक्खे परमसुइभूए एगं महं सेयं श्ययामयं विमलसलिलपुण्णं मत्तगयमुहागितिसमाणं भिंगारं पगेण्हति त्ता जाई तत्थ उप्पलाई जाव सतसहस्सपत्ताई ताई गेण्हति त्ता णंदातो पुक्खरिणीतो पच्चोरुहति त्ता जेणेव सिद्धायतणे तेणेव पहारेत्थ गमणाए १४३। तए णं तं सूरियाभं देवं चत्तारि य सामाणियसाहस्सीओ जाव सोलस आयरक्खदेवसाहस्सीओ अन्ने य बहवे सूरियाम् जाव देवीओ य अप्पेगतिया देवा ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उप्पलहत्थगया जाव सयसहस्सपत्तहत्थगया सूरियाभं देवं पिटुतो २ सभणुगच्छंति, तए णं तं सूरिया देवं बहवे आभिओगिया देवाय देवीओय अप्पेगतिया कलसहत्थगया जावअप्पेगतिया धूवकडुच्छयहत्थगता हट्टतु जावसूरियाभं देवं पिटुतो समणुगच्छंति, तए णं से सूरिया देवे चाहिं सामाणियसाहस्सीहिं जाव अन्नेहि य बहूहि य सूरियाभ जाव देवेहि य देवीहि य सद्धि संपरिखुडे सव्विड्ढीए जाव णातियरवेणं जेणेव सिद्धायतणे तेणेव उवागच्छति त्ता सिद्धायतणं पुरथिमिले दारेणं अणुपविसति त्ता जेणेव देवच्छंदए जेणेव जिणपडिमाओ तेणेव उवागच्छति त्ता जिणपडिमाणं आलोए पणामं करेति त्ता लोमहत्थगं गिण्हति ना जिणपडिमाणं लोमहत्थएणं पमज्जइ त्ता जिणपडिमाओ सुरभिणा गंधोदएणं ण्हाणेइ त्ता सरसेणं गोसीसचंदणेणं गायाइं अणुलिंपइ त्ता सुरभिगंधकासाइएणं गायाई लूहेति त्ता जिणपडिमाणं अहयाई देवदूसजूयलाई नियंसेइ त्ता पुष्फारुहणं मल्लारुहणं गंधारुहणं चुण्णाहणं वनारुहणं वत्थारुहणं आभरणारुहणं करेइ ना आसत्तोसत्तविउलववग्धारियमल्लदामकलावं करेइ ना कयग्गहगहियकरयलपब्भविष्यमुक्केणं दसद्धवनेणं कुसुमेणं मुक्क्षपुष्पपुंजोवयारकलियं करेति ता जिणपडिमाणं पुरतो अच्छेहि सण्हेहिं श्ययामएहिं अच्छरसातंदुलेहिं अट्ठमंगलेआलिहइ तं०-सोत्थियं जाव दप्पणं, तयाणंतरं चणंचंदप्पभरयणवइरवेरुलियविमलदंड कंचणमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुक्कतुरुक्मधूवमधमपंतगंधुत्तमाणुविद्धं च धूववटि विणिभ्मुयंत वेरुलियमयं कडुच्छुयं पग्गहिय पयत्तेणं धूवं दाऊण जिणवराणं अट्ठसयविसुद्धगन्धजुत्तेहिं अत्थजुत्तेहिं अपुणरुत्तेहिं महावित्तेहिं संथुणइ त्ता सत्तटु पयाई |श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। पच्चीसवइ त्ता वामं जाणुं अंचेइ त्ता दाहिणं जाणुं धरणितलंसि निहटु तिक्खुत्तो मुद्धाणं धरणितलंसि निवाडेइ ना ईसिं पच्चुण्णमइ त्ता करयलपरिग्गहियं० सिरसावत्तं मत्थए अंजलिं कटु एवं व०-नमोऽत्थु णं अरहताणं जाव संपत्ताणं, वंदइ नमसइ त्ता जेणेव देवच्छंदए० जेणेव सिद्धायतणस्स बहुमझदेसभाए तेणेव उवागच्छइ त्ता लोमहत्थगं परामुसइ त्ता सिद्धायतणस्स बहुमझदेसभागं लोमहत्येणं पमजति दिव्वाए दगधाराए अब्भुक्खेइ सरसेणं गोसीसचंदणेणं पंचंगुलितलं मंडलगं आलिहइ त्ता कयग्गाहगहिय जाव पुंजोवयारकलियं करेइ ना धूवं दलयइ जेणेव सिद्धायतणस्स दाहिणिल्ले दारे तेणेव उवागच्छति त्ता लोमहत्थगं परामुसइ त्ता दारचेडीओ य सालभंजियाओ य वालरूवए य लोमहत्थएणं पमजइ त्ता दिव्वाए दगधाराए अब्भुक्खेइ त्ता सरसेणं गोसीसचंदणेणं चच्चए दलयइ ना पुष्फारुहणं जाव आभरणारुहणं करेइ त्ता आसत्तोसत्त जाव धूवं दलयइ त्ता जेणेव दाहिणिल्ले दारे मुहमंडवे जेणेव दाहिणिल्लस्स मुहमंडवस्स बहुमझदेसभाए तेणेव उवागच्छइ त्ता लोमहत्थगं परामुसइ त्ता बहुमझदेसभागं लोमहत्थेणं पमज्जा त्ता दिव्वाए दगधाराए अब्भुक्खेइ त्ता सरसेणं गोसीसचंदणेणं पंचंगुलितलं मंडलगं आलिहइ त्ता क्यग्गाहगहिय जाव धूवं दलयइ त्ता जेणेव दाहिणिलस्स मुहमंडवस्स पच्चथिमिल्ले दारे तेणेव उवागच्छइ त्ता लोमहत्थगं परामुसइत्ता दारचेडीओय सालिभंजियाओ य वालरूवए य लोमहत्थेणं पमजइ त्ता दिव्वाए दगधाराए० सरसेणं गोसीसचंदणेणं चच्चए दलयइ त्ता पुष्फारुहणं जाव आभरणारुहणं करेइ त्ता आसत्तोसत्त० कयगाहग्गहिय० धूवं दलयइ त्ता जेणेव दाहिणिल्लमुहमंडवस्स उत्तरिल्ला खंभपंती तेणेव श्री राजप्रश्रीयोपांगम् ॥
| ५७ ।
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kalassagarsuri Gyanmandie
||उवागच्छइ त्ता लोमहत्थं परामुसइ त्ता थंभे य सालिभंजियाओ य वालरूवए य लोमहत्थएणं पम० जहा चेव पच्चथिमिल्लस्स दारस्स|| जाव धूवं दलयइ त्ता जेणेव दाहिणिल्लस्स मुहमंडवस्स पुरच्छिमिल्ले दारे तेणेव उवागच्छइ त्ता लोमहत्थगं परासति दारचेडीओ तं चेव सव्वं जेणेव दाहिणिल्लस्स मुहमंडवस्स दाहिणिल्ले दारे तेणेव उवागच्छइ त्ता दारचेडीओ य तं चेव सव्वं जेणेव दाहिणिल्ले |पेच्छाघरमंडवे जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स बहुमझदेसभागे जेणेव क्यामए अक्खाडए जेणेव मणिपेटिया जेणेव सीहसाणे तेणेव उवागच्छइ त्ता लोमहत्थगं परामुसइ त्ता अक्खाडगंच मणिपेढियं च सीहासणंच लोमहत्थएणं पमजइत्ता दिव्वाए दगधाराए सरसेणं गोसीसचंदणेणं चच्चए दलयइ पुष्फारुहणं आसत्तोसत्त जावधूवं दलेइ ना जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स पच्चथिमिल्ले दारे तं चेव उत्तरिल्ले दारे तं चेव पुरच्छिमिल्ले दारे तं चेव दाहिणे दारे तं चेव, जेणेव दाहिणिल्ले चेइयथूभे तेणेव उवागच्छइ |त्ता थूभं च मणिपेढियं च दिव्वाए दगधाराए अब्भुक्खेइ सरसेण गोसीस० चच्चए दलेइ त्ता पुष्फारुहणं आसत्तो जाव धूवं दलेइ जेणेव पच्चथिमिल्ला मणिपेढिया जेणेव पच्चथिमिल्ला जिणपडिमा तं चेव, जेणेव उत्तरिल्ला जिणपडिमा तं चेव सव्वं जेणेव पुरच्छिभिल्ला मणिपेढिया जेणेव पुरच्छिमिल्ला जिणपडिमा तेणेव उवागच्छइ तं चेव, दाहिणिला मणिपेढिया दाहिणिला जिणपडिमा तंचेव, जेणेव दाहिणिल्ले चेइयरुखे तेणेव उवागच्छइ त्तातंचेव, जेणेव दाहिणिल्लेए महिंदज्झए जेणेव दाहिणिला णंदापुक्खरिणी तेणेव उवागच्छति लोमहत्थगं परामुसति तोरणे यतिसोवाणपडिरूवए सालिभंजियाओ य वालरुवए य लोमहत्थएणं पमजइ दिव्वाए ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दगधाराए• सरसेणं गोसीसचंदणेणं० पुष्फारुहणं० आसत्तोसत्त० धूवं दलयति, सिद्धाययणं अणुपयाहिणीकरेमाणे जेणेव उत्तरिल्ला णंदापुक्खरिणी तेणेव उवागच्छति ता तं चेव, जेणेव उत्तरिल्ले महिंदज्इए तेणेव उवागच्छइ तं चेव जाव जेणेव उत्तरिल्ले चेइयरुक्खे तेणेव उवागच्छति जेणेव उत्तरिल्ले चेइयथूमे तहेव, जेणेव पच्चत्थिमिल्ला पेढिया जेणेव पच्चत्थिमिल्ला जिणपडिमा तं चेव, उत्तरिल्ले पेच्छाघरमंडवे तेणेव उवागच्छति ना जा चेव दाहिणिल्लवत्तव्वया सा चैव सव्वा पुरच्छिमिल्ले दारे दाहिणिल्ला खंभपंती तं चैव सव्वं, जेणेव उत्तरिल्ले मुहमंडवे जेणेव उत्तरिल्लरस मुहमंडवस्स बहुमज्झदेसभाए तं चैव सव्वं, पच्चत्थिमिल्ले दारे तेणेव उत्तरिल्ले दारे दाहिणिल्ला खंभपंती सेसं तं चैव सव्वं, जेणेव सिद्धायतणस्स उत्तरिल्ले दारे तं चेव, जेणेव सिद्धायतणस्स पच्चत्थिमिल्ले दारे तेणेव उवागच्छंइ त्ता तं चेव जेणेव पुरच्छिमिल्ले मुहमंडवे जेणेव पुरच्छिमिल्लरस मुहमंडवस्स बहुमज्झदेसभाए तेणेव उवागच्छड़ त्ता तं चेव, पुरच्छिमिल्लस्स मुहमंडवस्स दाहिणिल्ले दारे पच्चत्थिमिल्ला खंभपंती उत्तरिल्ले दारे तं चेव, पुरच्छिभिल्ले दारे तं चेव, जेणेव पुरच्छिमिल्ले पेच्छाघरमंडवे एवं थूभे जिणपडिमाओ चेइयरुक्खा महिंदझया गंदा पुक्खरिणी तं चेव जाव धूवं दलइ त्ता जेणेव सभा सुहम्मा तेणेव उवागच्छति त्ता सभं सुहम्मं पुरच्छिमिल्लेणं दारेणं अणुपविसइ ता जेणेव माणवर चेइयखंभे जेणेव वइरामए गोलवट्टसमुग्गे तेणेव उवागच्छइ त्ता लोमहत्थगं परामुसइ त्ता वइरामए गोलवट्टसमुग्गए लोमहत्थेणं पमज्जइ त्ता वइरामए गोलवट्टसमुग्गए विहाडे त्ता जिणसगहाओ लोमहत्थेणं पमज्जइ त्ता सुरभिणा गंधोदएणं पक्खालेइ त्ता अग्गेहिं वरेहिं गंधेहि य मल्लेहि य अच्चेइ धूवं दलयइ ।। श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
५९
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्ता जिसकहाओ वइरामएसु गोलवट्टसमुग्गएसु पडिनिक्खिवइ माणवगं चेइयखभंलोमहत्थएणं पमजइ दिव्वाए दगधाराए सरसेणं |गोसीसचंदणेणं चच्चए दलयइ पुष्फारुहणं जाव धूवं दलयङ्ग, जेणेव सीहासणे तं चेव, जेणेव देवसयणिज्जे तं चेव, जेणेव खुड्डागमहिंदज्झए तं चेव, जेणेव पहरणकोसेचोप्यालए तेणेव उवागच्छइ त्ता लोमहत्थगं परामुसइ त्ता पहरणकोसं चोप्पालं लोमहत्थएणं पमज्जइत्ता दिव्वाए दगधाराए सरसेणं गोसीसचंदणेणं चच्चा दलेइ पुष्फारुहणं० आसत्तोसत्त जावधूवं दलयइ,जेणेव सभाए सुहम्माए बहुमज्झदेसभाए जेणेव मणिपेढिया जेणेव देवसयणिज्जे तेणेव उवागच्छइ त्ता लोमहत्थग परामुसइ देवसयणिज्ज च मणिपेढियं च लोमहत्थएणं पमज्जइ जावधूवं दलयइ त्ता जेणेव उववायसभाए दाहिणिल्ले दारे तहेव अभिसेयसभासरिसं जाव पुरच्छिमिल्ला गंदा पुस्खरिणी जेणेव हरए तेणेव उवागच्छइ त्ता तोरणे य तिसोवाणे य सालिभंजियाओ य वालरूवए य तहेव, जेणेव अभिसेयसभा तेणेव उवागच्छइ त्ता तहेव सीहासणं च मणिपेढियं च सेसं तहेव आययणसरिसं जाव पुरच्छिमिल्ला गंदा पुक्खरिणी जेणेव अलंकारियसभा तेणेव उवागच्छइ त्ता जहा अभिसेयसभा तहेव सव्वं जेणेव ववसायसभा तेणेव उवा० त्ता तहेव लोमहत्थयं परामुसति पोत्थ्यस्यणं लोमहत्थएणं पमजइ त्ता दिव्वाए दगधाराए अग्गेहिं वरेहि य गंधेहि मल्लेहि य अच्चेति त्ता मणिपेढियं सीहासणं च सेसंतं चेव, पुरच्छिमिल्ला नंदा पुक्खरिणी जेणेव हरए तेणेव उवागच्छइ त्ता तोरणे य तिसोवाणे य|| सालिभंजियाओ य वालरूवए य तहेव, जेणेव बलिपीढं तेणेव उवागच्छइ त्ता बलिविसजणं करेइ आभिओगिए देवे सदावेइ त्ता ॥ श्री राजप्रश्रीयोपांगम् ॥
६०
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवं व०-खिप्पामेव भो देवाणुप्पिया! सूरियाभे विमाणे सिंघाडएसु तिएसु चउक्केसु चच्चरेसु चउम्मुहेसु महापहेसु पागारेसु अट्टालएसु|| चरियासु दारेसु गोपुरेसु तोरणेसु आरामेसु उजाणेसु वणेसु वणराईसु काणणेसु वणसंडेसु अच्चणियं करह त्ता मम एय माणत्तियं खिप्पामेव पच्चप्पिणह, तए णं ते आभिओगिया देवा सूरियाभेणं देवेणं एवं वुत्ता समाणा जाव पडिसुणित्ता सूरियाभे विमाणे सिंघाडएसु जाव अच्चणियं करेन्ति ता जेणेव सूरियाभे देवे जाव पच्चप्पिणंति, तते णं से सूरियाभे देवे जेणेव नंदा पुस्खरिणी तेणेव उवागच्छइ त्ता नंदापुक्खरिणिं पुरच्छिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहति ना हत्थपाए पक्खालेइ त्ता गंदाओ पुक्खरिणीओ पच्चुत्तरइ जेणेव सभा सुधम्मा तेणेव पहारित्य गमणाए, तए णं से सूरिया देवे चाहिं सामाणियसाहस्सीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि यसद्धिं संपरिवुडे सविड्ढीए जाव नाइयरवेणं जेणेव सभा सुहम्मा तेणेव उवागच्छइ त्ता सभं सुधम्म पुरच्छिमिल्लेणं दारेणं अणुपविसति त्ता जेणेव सीहासणे तेणेव उवागच्छइ त्ता सीहासणवरगए पुरत्थाभिमुहे सण्णिसण्गे।।४। तए णं तस्स सूरियाभस्स देवस्स अवत्तरेणं उत्तरपुरच्छिमेणं दिसिभाएणं चत्तारि य सामाणियसाहस्सीओ चउसु भद्दासणसाहस्सीसु निसीयंति, तए णं तस्स सूरियाभस्स देवस्स पुरच्छिमिल्लेणं चत्तारि अग्गमहिसीओ चउसु भदासणेसु निसीयंति, तए णं तस्स सूरियाभस्स देवस्स दाहिणपुरस्थिमेणं अभितरियपरिसाए अतु देवसाहस्सीओ अट्ठसु भद्दासणसाहस्सीसु निसीयंति, तए णं तस्स सूरियाभस्स देवस्स दाहिणेणं मज्झिमाए परिसाए दस देवसाहस्सीओ) ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दससु भद्दासणसाहस्सीसु निसीयंति, तए णं तस्स सूरियाभस्स देवस्स दाहिणपच्चस्थिमेणं बाहिरियाए परिसाए बारस देवसाहस्सीतो || बारससु भदासणसाहस्सीसु निसीयंति, तए णं तस्स सूरियाभस्स देवस्स पच्चत्थिमेणं सत्त अणियाहि वइणो सत्तहिं(सु)भदासणेहिं(सु)णिसीयंति, तए णं तस्स सूरियाभस्स देवस्स चउद्दिसिं सोलस आयरक्खदेवसाहस्सीओ सोलसहि भद्दासणसाहस्सीहिं णिसीयंति, तं०-पुरच्छिमिल्लेणंचनारि साहस्सीओ दाहिणेणं चत्तारि साहस्सीओ पच्चत्थिमेणं चत्तारि साहस्सीओ/ उत्तरेणं चत्तारि साहस्सीओ, तेणं आयरक्खा सन्नद्धबद्धवम्भियकवया उत्पीलियसरासणपट्टिया पिणद्धगेविजा बद्धआविद्धविमलवर चिंधपट्टा गहियाउहपहरणा तिणयाणि तिसंधियाई वयरामयाई कोडीणि धणूई पगिज्झ पडियाइयकंडकलावा णीलपाणिणो पीतपाणिणो रत्तपाणिणो चावपाणिणो चारुपाणिणो चम्मपाणिणो दंडपाणिणो खगपाणिणो पासपाणिणो नीलपीयरत्तचावचारुचश्मदंडखग्गपासधरा आयरक्खा रक्खोवगया गुत्ता गुत्तपालिया जुत्ता जुत्तपालिया पत्तेयं २ समयओ विणयओ किंकरभूया चिटुंति४५ो सूरियाभस्स णं भंते! देवस्स केवइयं कालं ठिती पं०?, गोयमा! चत्तारि पलिओवभाई ठिती पं०, सूरियाभस्सणं भंते! देवस्स सामाणियपरिसोववण्णगाणं देवाणं केवइयं कालं ठिती पं०?, गोयमा! चत्तारि पलिओवमाइं ठिती पं०, महिड्ढीए महजुत्ती(ती)ए महब्बले महायसे महासोक्खे महाणुभागे सूरिया देवे, अहो णं भंते! सूरिया देवे महिड्ढीए जाव महाणुभागे ४६) सूरियाभेणं भंते! देवेणं सा दिव्वा देविड्ढी सा दिव्वा देवजुई से दिव्वे देवाणुभागे किण्णा लद्धे किण्णा पत्ते किण्णा
॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
अभिसमन्त्रागए पुव्वभवे के आसी किंनामए वा को वा गुत्तेणं क्यासि वा गामंसि वा जाव संनिवेसंसि वा किंवा दच्चा किंवा भोच्चा किं वा किच्चा किं वा समायरिता कस्स वा तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सुच्चा निसम्म जण्णं सूरियाभेणं देवेणं सा दिव्या देविड्ढी जाव देवाणुभागे लद्धे पत्ते अभिसमन्त्रागए ४७) गोयमाई! समणे भगवं महावीरे भगवं गोयमं आमंतेत्ता एवं व०-एवं खलु गोयमा! तेणं कालेणं० इहेव जंबुद्दीवे दीवे भारहे वासे केयइअद्धे नामे जणवए होत्था रिद्धस्थिमियसमिद्धे, तत्थ णं केयइअद्धे जणवए सेयविया णाम नगरी होत्था रिद्धस्थिमियसमिद्धा जाव पडिरूवा, तीसे णं सेयवियाए नगरीए बहिया उत्तरपुरच्छिमे दिसीभागे एत्य णं भिगवणे णामं उज्जाणे होत्था रम्मे नंदणवणप्पगासे सव्वोउयफलसमिद्धे सुभसुरभिसीयलाए छायाए सवओ चेव समणुबद्ध पासादीए जाव पडिरूवे, तत्थ णं सेयवियाए णगरीए पएसी णामंराया होत्था महयाहिमवंत जावविहरइ अधम्मिए अधम्मिटे अधम्मक्खाई अधम्माणुए अधम्मपलोई अधम्मपजण( लज्जणे अधम्मसीलसमुयायारे अधम्मेण चेव वित्तिं कप्पेमाणे हणछिंदभिंदापवत्तए चंडे रुद्दे खुद्दे लोहियपाणी साहसिए उकंचणवंचणमायानियडिकूडकवडसायिसंपओगबहले निस्सीले निव्वए निग्गुणे निम्मेरे निप्पच्चक्खाणपोसहोववासे बहूणं दुपयचउप्प्यमियपसुपक्खीसरिसवाण घायाए वहाए उच्छेणयाए अधम्मऊ समुट्ठिए गुरूणं णो अब्भुद्वेति णो विणयं पउंजड़ समण (माहणभिक्खुगाणं) सयस्सवियणंजणवयस्स णो सम्मं करभरवित्तिं पवत्तेइ ४८ तस्स णं पएसिस्स स्त्रो सूरियता | श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandie
नाम देवी होत्था सुकुमालपाणिपाया धारिणीवण्णओपएसिणास्त्रा सद्धिं अणुरत्ता अविरत्ता इट्टे सद्दे रूवे जाव विहरइ ४९। तस्स णंपएसिस्सरण्णोजेटे पुत्ते सूरियकंताए देवीए अत्तए सूरियकंते नाम कुमारे होत्था सुकुमालपाणिपाए जावपडिरूवे,सेणंसूरियकते कुमारे जुवराया यावि होत्था, पएसिस्स स्त्रो रजं च रटुं च बलं च वाहणं च कोसं च कोडागारं च पुरं च अंतेउरं च जणवयं च सयमेव पच्चुवेक्खमाणे विहरइ ५० तस्सणंपएसिस्स स्त्रो जेटे भाउयवयंसए चित्ते णाम सारही होत्था अड्ढे जाव बहुजणस्स अपरिभूए सामदंडभेयउवप्पयाणअत्थसत्थईहामइविसारए उम्पत्तियाए वेणइयाए कम्मयाए पारिणामियाए चविहाए बुद्धीए उववेए पएसिस्स रण्णो बहूसु कज्जेसु य कारणेसु य कुटुंबेसु य मंतेसु य गुझेसु य रहस्सेसु य ववहारेसु य निच्छएसु य आपुच्छणिजे भेढी पमाणं आहारे आलंबणं चक्खू मेढिभूए पमाणभूए आहारभूए आलंबणभूए सव्वट्ठाणसव्वभूमियासु लद्धपच्चए विदिण्णविचारे रज्जधुराचिंतए आवि होत्था ५१॥ तेणं कालेणं० कुणाला नाम जणवए होत्था रिद्धस्थिमियसमिद्धे, तत्थ् णं कुणालाए जणवए सावत्थी नाम नयरी होत्था रिद्धस्थिभियसमिद्धा जाव पडिरूवा, तीसे णं सावत्थीए णगरीए बहिया उत्तरपुरच्छिमे दिसीभाए कोटुए नामंचेइए होत्था पोराणे जाव पासादीए, तत्थ णंसावत्थीए नयरीए पएसिस्सरत्रो अंतेवासी जियसत्तू नामंराया होत्था महयाहिमवंत जाव विहरइ, तए णं से पएसी राया अन्या क्याई महत्थं महग्धं महरिहं विउलं रायारिहं पाहुडं सज्जावेइ त्ता चित्तं सारहिं सदावेइ त्ता एवं व०-गच्छ णं चित्ता! तुझं सावत्थिं नगरि जियसत्तुस्स रण्णो इमं महत्थं जाव पाहुडं उवणेहि जाई तत्थ रायकज्जाणि य ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
रायकिच्चाणि य रायनीतीओ य रायववहारा य ताई जियसत्तुणा सद्धि सयमेव पच्चुवेक्खमाणे विहराहित्तिकटु विसजिए, तए णं से चित्ते सारही पएसिया रण्णा एवं वुत्ते समाणे हट्ठ जाव पडिसुणेति तं महत्थं जाव पाहुडं गेण्हइ पएसिस्स रण्णो जाव पडिणिक्खमइ त्ता सेयवियं नगरि मझूमझेणं जेणेव सए गिहे तेणेव उवागच्छति त्ता तं महत्थं जाव पाहुडं ठवेइ कोडुंबियपुरिसे सहावेइ त्ता एवं ३०-खिप्पामेव भो देवाणुप्पिया! सच्छत्तं जाव चाउग्घंटं आसरहं जुत्तामेव उवट्ठवेह जाव पच्चप्पिणह, तए णं ते कोडुंबियपुरिसा तहेव पडिसुणित्ता खियामेव सच्छत्तं जाव जुद्धसज चाउग्घंटं आसरहं जुत्तामेव उवटुवेन्ति तमाणत्तियं पच्चप्पिणंति, तए णं से चित्ते सारही कोडुबियपुरिसाणं अंतिए एयमढे जाव हियए बहाए कयबलिकम्मे क्यकोऽयमंगलपायच्छित्ते सनद्धबद्धवम्मियकवए उप्पीलियसरासणपट्टिए पिणिद्धगेविजे बद्धआविद्धविमलवरचिंधपट्टे गहियाउहपरणे तं महत्थं जाव पाहुडं गेण्हइ त्ता जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ त्ता चाउग्घंटं आसरहं दुरूहेति बहूहिं पुरेसिहिं सत्रद्ध जाव गहियाउहपहरणेहिं सद्धिं संपरिवुडे सकोरिटमलदामेणं छत्तेणं घरेज्जमाणेणं महया भडच्डगररहपहकरविंदपरिक्खित्ते साओ गिहाओ णिग्गच्छइ सेयवियं नगरि मझमझेणं णिग्गच्छइ त्ता सुहेहिं वासेहिं पायरासेहिं नाइविकि?हिं अंतर वासेहिं वसमाणे केइयअद्धस्स जणवयस्स मझमझेणं जेणेव कुणालाजणवए जेणेव सावत्थी नयरी तेणेव उवागच्छति त्ता सावत्थीए नयरीए मझमझेणं अणुपविसइ जेणेव जियसत्तुस्स रण्णो गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ त्ता तुरए निगिण्हइ त्ता रहं ठवेति त्ता रहाओ पच्चोरुहइ ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
तं महत्थं जाव पाहुडं गिण्हइ त्ता जेणेव अभितरिया उवट्ठाणसाला जेणेव जियसत्तू राया तेणेव उवागच्छइ त्ता जियसत्तुं रायं करयलपरिग्गहियं जाव कटु जएणं विजएणं वद्धावेइ त्तातं महत्थंजाव पाहुडं उवणेइ, तए णं से जियसत्तू राया चित्तस्स सारहिस्स/ तं महत्थं जाव पाहुडं पडिच्छइ त्ता चित्तं सारहिं सक्कारेइ सम्भाणेति त्ता पडिविसज्जेइ रायमग्गभोगाढं च से आवासं दलयइ, तए णं से चित्ते सारही विसज्जिते समाणे जियसत्तुस्स रनो अंतियाओ पडिनिक्खमइ त्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ त्ता चाउग्घंटं आसरहं दुरूहइ सावत्थि नगरि मझमझेणं जेणेव रायभागमोगाढे आवासे तेणेव उवागच्छइ त्ता तुरए निगिहण्इ त्ता रहं ठवेइ त्ता रहाओ पच्चोरुहइ, हाए कयबलिकम्मे कयकोउयमंगलपायच्छित्ते सुद्धप्यावेसाई मंगलाई वत्थाई पवरपरिहिते अप्पमहग्धाभरणालंकियसरीरे जिभियभुत्तुत्तरागएऽविय णं समाणे पुव्वावरण्हकालसमयंसि गंधव्वेहि य णाडगेहि य उवनच्चिज्जमाणे उवगाइज्जमणे उवलालिजमाणे इष्टे सदफरिसरसरूवगंधे पंचविहे माणुस्सए कामभोए पच्चणुभवमाणे विहरइ ॥५२॥ तेणं कालेणं० पासावच्चिजे केसी नाम कुमारसमणे जातिसंपण्णे कुलसंपण्णे बलसंपण्णे रूवसंपण्णे विणयसंपण्णे नाणसंपण्णे दंसणसंपन्ने चरित्तसंपण्णे लजासंपण्णे लाघवसंपण्णे ओयंसी तेयंसी वच्चंसी जसंसी जियकोहे जियमाणे जियमाए जियलोहे जियणि जितिंदिए जियपरीसहे जीवियासभरणभयविष्यमुक्के वयप्पहाणे गुणप्पहाणे करणप्पहाणे चरणप्पहाणेनिग्गहपहाणे अज्जवष्पहाणे महवप्पहाणे लाधवप्पहाणे खंतिप्पहाणे मुत्तिष्पहाणे विजप्पहाणे मंतप्पहाणे बंभष्पहाणे नयप्पहाणे नियमप्यहाणे ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सच्चप्पहाणे सोयप्पहाणे नाणप्पहाणे दंसणप्पहाणे चरित्तप्पहाणे चउदसपुव्वी चणाणोवगए पंचहिं अणगारसएहिं सद्धिं संपरिवुडे || पुव्वाणुपुब्बिं चरमाणे गामाणुगामं दूइजमाणे सुहंसुहेणं विहरमाणे जेणेव सावत्थी नयरी जेणेव कोढए चेइए तेणेव उवागच्छइ त्ता सावत्थीए नयरीए बहिया कोहए चेइए अहापडिरूवं उग्गहं उग्गिण्हइ त्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ १५३ । तए णं सावत्थीए नयरीए सिंघाडगतियचक्कचच्चरचउम्मुहमहापहपहेसु महया जणसद्देइ वा जणवूहेइ वा जणकलकलेइ वा जणबोलेइ वा जणउम्मीइ वा जणउकलियाइ वा जणसनिवाएइ वा जाव परिसा पज्जुवासइ, तए णं तस्स चित्तस्स सारहिस्स तं महाजणसहं च जणकलकलं च सुणेत्ता य पासेत्ता य इमेयारूवे अज्झथिए जाव समुप्पज्जित्था किण्णं खलु अज्ज सावत्थीए णयरीए इंदमहेइ वा खंदमहेइ वा रुद्दमहेइ वा मउंदमहेइ वा नागमहेइ वा भूयमहेइ वा जक्खमहेइ वा थूभमहेइ वा चेइयमहेइ वा रुक्खमहेइ वा गिरिमहेइ |वा दरिमहेइ वा अगडमहेइ वा नईमहेइ वा सरमहेइ वा सागरमहेइ वा जंणं इमे बहवे उग्गा भोगा राइना इक्खागा खत्तिया णाया कोरव्वा जाव इब्मा इब्मपुत्ता बहाया क्यबलिकम्मा जहोववाइए जाव अप्पेगतिया इयगया जाव अपे० गयगया अप्पे० पायचारविहारेणं महया वंदावंदएहिं निग्गच्छंति, एवं संपेहेइ त्ता कंचुइज्जपुरिसं सद्दावेइ त्ता एवं व०-किण्णं देवाणुप्पिया! अज्ज |सावत्थीए नगरीए इंदमहेइ वा जाव सागरमहेइ वा जेणं इमे बहवे उग्गा भोगा० णिग्गच्छंति?, तए णं से कंचुइपुरिसे केसिस्स कुमारसमणस्स आगमणगहियविणिच्छए चित्तं सारहिं कयलपरिग्गहियं जाव वद्धावेत्ता एवं ३०-णो खलु देवाणुप्पिया! अज ॥ श्री राजप्रश्रीयोपांगम् ॥
[पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सावत्थीए णयरीए इंदमहेइ वा जाव सागरमहेइ वा जेणं इमे बहवे जाव विंदाविंदएहिं निग्गच्छंति, एवं खलु भो देवाणुप्पिया ! पासावच्चिज्जे के सीनामं कुमारसमणे जाइसम्पन्ने जाव दूइज्जमाणे इहभागए जाव विहरइ तेणं अज्ज सावत्थीए नयरीए बहवे उग्गा जाव इब्भा इब्भपुत्ता अप्पेगतिया वंदणवत्तियाए जाव महया वंदावंदएहिं णिग्गच्छंति, तए णं से चित्ते सारही कंचुइपुरिसस्स अंतिए एयमठ्ठे सोच्चा निसम्म हट्ठतुट्ठजावहियए कोडुंबियपुरिसे सद्दावेइ ता एवं व० - खिप्पामेव भो देवाणुपिया ! चाउग्घंटं आशरहं जुत्तामेव अवटुवेह जाव सच्छत्तं उवद्वेवेति, तए णं से चित्ते सारही पहाए कयबलिकम्मे कयको उयमंगलपायच्छित्ते सुद्धप्पावेसाई मंगल्लाई वत्थाई पवरपरिहिते अप्पमहग्घाभरणालंकियसरीरे जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ ता चाउग्घंटं आसरहं दुरुहइ ता सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं महया भडचडगरविंदपरिक्खित्ते सावत्थीनगरीए मज्झमज्झेणं निग्गच्छइ त्ता जेणेव कोट्ठए चेइए जेणेव केसीकुमारसमणे तेणेव उवागच्छइ ता के सिकुमारसमणस्स अदूरसामंते तुरए णिगिण्हइ रहं ठवेइ त्ता पच्चोरुहति ता जेणेव केसीकुमारसमणे तेणेव उवागच्छइ ना के सिकुमारसमणं तिक्खुत्तो आयाहिणपयाहिणं करेइ ता वंदइ नमसइ ता णच्चासण्णे णातिदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे पंजलिउडे विणएणं पज्जुवासइ, तए णं से केसीकुमारसमणे चित्तस्स सारहिस्स तीसे य महतिमहालियाए महच्चपरिसाए चाउज्जामं धम्मं परिकहेइ, तं०-सव्वाओ पाणाइवायाओ वेरमणं सव्वाओ मुसावायाओ वेरमणं सव्वाओ अदिण्णादाणाओ वेरमणं सव्वाओ बहिद्धादाणाओ वेरमणं, नए णं सा महतिमहालिया महच्चपरिसा के सिस्स कुमारसमणस्स ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
६८
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|अंतिए घम्म सोच्चा निसम्म जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया, तए णं से चित्ते सारही केसिस्स कुमारसमणस्स अंतिए घम्म सोच्चा निसम्म हट्ठजावहियए उठाए उढेइत्ता केसिं कुमारसमणं तिक्खुत्तो आयाहिणपयाहिणं रेइ त्ता वंदइ नमसइ त्ता एवं ३०-सहहामिणं भंते! निगंथं पावयणं पत्तियामि णं भंते! निग्गंथं पावयणं रोएमिणं भंते! निग्गंथं पावयणं अब्भुढेमिणं भंते! निग्गंथं पावयणं एवमेयं भंते! निग्गंथं पावयणं तहमेयं भंते! अवितहमेयं भंते!० असंदिद्धमेयं० सच्चे णं एस अढे जण्णं तुब्ये वदहत्तिकटु वंदइ नमसइ त्ता एवं ३०-जहा णं देवाणुप्पियाणं अंतिए बहवे उग्गा भोगा जाव इब्मा इब्मपुत्ता चिच्चा हिरण्णं| चिच्चा सुवण्णं एवं धणं धनं बलं वाहणं कोसं कोडागारं पुरं अंतरं चिच्चा विउलं घणकणगरयणमणिमोत्तियसंखसिलप्पवालसंतसारसावएजं विच्छड्डइत्ता विगोवइत्ता दाणं दाइयाणं परिभाइत्ता मुंडे भवित्ता आगाराओ अणगारियं पव्वयंति णो खलु अहंता संचाएमि चिच्चा हिरण्णं तं चेव जाव पव्वइत्तए अहण्णं देवाणुप्पियाणं अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवजित्तए, अहासुहं देवाणुप्पिया! मा पडिबंधं करेहि, तए णं से चित्ते सारही केसिकुमारसमणस्स अंतिए जाव पंचाणुव्वतियं जाव गिहिधम उवसंपजिताणं विहरति, तए णं से चित्ते सारही केसिकुमारसमणं वंदइनमंसइत्ताजेणेव चाउग्घंटे आसरहे तेणेव पहारेत्थ गमणाए चाउघंटें आसरहं दुरुहइ त्ता जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए 1५४ तए णं से चित्ते |सारही समणोवासए जाए अहिगयजीवाजीवे उवलद्धपुण्णपावे आसवसंवरनिज्जरकिरियाहिगरणबंधमोक्खकुसले असहिज्जे ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवासुरणागसुवण्णजक्खरखसकिन्नरकिंपुरिसगरुलगंधव्वमहोरगाईहिं देवगणेहिं निग्गंथाओ पावयणाओ अणइकमणिजे निग्गंथे| पावयणे णिस्संकिए णिकंखिए णिव्वितिगिच्छे लद्धद्वे गहियद्वे पुच्छियद्धे विणिच्छियटे अभिगयढे अद्विमिंजपेभ्माणुरागरते अयमाउसो! निग्गंथे पावयणे अटे अयं परमटे सेसे अणटे असियफलिहे अवंगुयदुवारे चियत्तंतेउरघरप्पवेसे चाउद्दसमुद्दिद्वपुण्णमासिणीसु पडिपुण्णं पोसहं सम्म अणुपालेमाणे समणे णिग्गंथे फासुएसणिजेणं असणाणखाइमसाइमेणं पीढफलगसेज्जासंथारेणं वत्थपडिग्गहकंबलपायपुंछणेणं ओसहभेसजेण य पडिलाभेमाणे २ बहूहिं सीलव्यगुणवेरमणपच्चक्खाणपोसहोववासेहि य/ अप्पाणं भावेमाणे जाई तत्थ रायकजाणिय जाव रायववहाराणि य ताई जियसत्तुणा रण्णा सद्धिं सयमेव पच्चुवेक्खमाणे २ विहरइ । ५५ । तए णं से जियसत्तू राया अण्णया कयाई महत्थं जाव पाहुडं सजेइ त्ता चित्तं सारहिं सद्दावेइ त्ता एवं व०-गच्छाहि णं तुम चित्ता! सेयवियं नगरि पएसिस्स स्त्रो इमं महत्थं जाव पाहुडं उवणेहि, मम पाउग्गं च णं जहाभणियं अवितहमसंदिद्धं वयणं विनवेहित्तिकटु विसज्जिए, तए णं से चित्ते सारही जियसत्तुणा रना विसज्जिए समाणे तं महत्थं जात हइ जाव जियसत्तुस्स रण्णो अंतियाओ पडिनिक्खमइ त्ता सावत्थीनगरीए मझूमझेणं निग्गच्छइ त्ता जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छति त्ता तं महत्थं जाव ठवइ ण्हाए जाव सरीरे सकोरंट० पायचारविहारेण महया पुरिसवगुरापरिक्खित्ते रायमग्गमोगाढाओ आवासाओ निग्गच्छइ ता सावत्थीनगरीए मझमझेणं निग्गच्छति जेणेव कोढ़ए चेइए जेणेव केसीकुमारसमणे तेणेव उवागच्छति त्ता IM श्री राजप्रश्रीयोपांगम् ॥
यू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
केसिकुमारसमणस्य अन्तिए धम्म सोच्चा जाव हट्ठ० उठाए जाव एवं व०-एवं खलु अहं भंते! जियसत्तुणा रना पएसिस्स रनो|| इमं महत्थं जाव उवणेहित्तिकटु विसजिए तं गच्छामि णं अहं भंते! सेयवियं नगरि, पासादीया णं भंते! सेयविया णगरी एवं दरिसणिज्जा णं भंते! सेयविया णगरी अभिरूवा णं भंते! सेयविया नगरी पडिरूवा णं भंते! सेतविया नगरी, समोसरह णं भंते! तुब्भे सेयवियं नगरिं, तए णं से केसीकुमारसमणे चित्तेणं सारहिणा एवं वुत्ते समाणे चित्तस्स सारहिस्स एयमलृ णो आढाइ णो परिजाणाइ तुसिणीए संचिट्ठइ, तए णं से चित्ते सारही केसीकुमारसमणं दोच्चपि तच्चपि एवं व०-एवं खलु अहं भंते! जियसत्तुणा रना पएसिस्स रण्णो इमं महत्थं जाव विसज्जिए तं चेव जाव समोसरह तं णं भंते! तुब्भे सेयवियं नगरि, तए णं केसीकुमारसमणे चित्तेण सारहिणा दोच्चंपि तच्चपि एवं वुत्ते समाणे चित्त सारहिं एवं व०-चित्ता! से जहानामए वणसंडे सिया किण्हे किण्होभासे जाव पडिरूवे, से गूणं चित्ता! से वणसंडे बहूणं दुपयचउप्पयमियपसुपक्खीसरीसिवाणं अभिगमणिजे?, हंता अभिगमणिजे, तंसि च णं चित्ता! वणसंडसि बहवे भिलुंगा नाम पावसउणा परिवसति जे णं तेसिं बहूणं दुपयचउप्पयमियपसुपक्खीसरीसिवाण ठियाणं चेव मंससोणियं आहारेंति से णूणं चित्ता! से वणसंडे तेसिंणं बहूणं दुपयजावसरिसिवाणं अभिगमणिजे?, णो ति०, कम्हाणं?, भंते! सोवसग्गे, एवामेव चित्ता! तुब्भपिसेयवियाए णयरीए पएसीनामंराया परिवसइअहम्मिए जावणो सम्मकभरवित्ति पवत्तइ तं कह णं अहं चित्ता! सेयवियाए नगरीए समोसरिस्सामि?, तए णं से चित्ते सारही केसिं कुमारसमणं एवं व० किं णं ॥ श्री राजप्रश्रीयोपांगम् ॥
| ७१ ।
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
भंते! तुब्भंपएसिणास्त्रा काय?, अत्थ्णिं भंते! सेयवियाए नगरीए अन्ने बहवे ईसरतलवरजावसत्यवाहपभिड्यो जेणं देवाणुप्पियं| वंदिस्संतिजावपजुवासिस्संनिविलं असणंपाणंखाइमसाइमंपडिलाभिस्संतिपाडिहारिएणंपीढफलगसेज्जासंथारेणं उवनिमंतिस्संति, तए णं से केसीकुमारसमणे चिनं सारहिं एवं ०-अवियाइ चित्ता! (प्र० आविस्संति चित्ता!) जाणि (सभोसरि प्र०) स्सामो । ५६ । तए णं से चित्ते सारही केसिकुमारसमणं वंदइ नमसइ त्ता केसिस्स कुमारसमणस्स अंतियाओ कोट्ठयाओ चेइयाओ पडिणिक्खमइ त्ता जेणेव सावन्थी णगरी जेणेव रायमग्गभोगाढे आवासे तेणेव उवागच्छइ त्ता कोडुबियपुरिसे सद्दावेइ त्ता एवं ३०खिय्यामेव भो देवाणुप्पिया! चाउग्घंटं आसरहं जुत्तामेव उवट्ठवेह जहा सेयवियाए नगरीए निग्गच्छइ तहेव जाव वसमाणे कुणालाजणवयस्स मझमझेणं जेणेव केइयअद्धे जणवए जेणेव सेयविया नगरी जेणेव मियवणे उजाणे तेणेव उवागच्छइ त्ता उजाणपालए सहावेइ ना एवं व० - जया णं देवाणुप्पिया! पासावच्चिजे केसीनामं कुमारसमणे पुव्वाणुपुव्विं चरमाणे गामाणुगाम दूइज्जमाणे इहमागच्छि ना तयाणं तुझे देवाणुप्पिया! केसिकुमारसमणं वंदिजाह नमंसिज्जाह त्ता अहापडिरूवं उग्गहं अणुजाणेज्जाह पाडिहारिएणं पीढफलग जाव उवनिमंतिजाह एयमाणत्तियं खिप्यामेव पच्चप्पिणेज्जाह, तए णते उजाणपालगा-चित्तेणं सारहिणा एवं वुत्ता समाणा हद्वतुजावहिय्या करयलपरिग्गहियं जाव एवं सामी! तहत्ति आणाए विणएणं वयणं पडिसुणंति ५७ तए णं चित्ते सारही जेणेव सेयविया णगरी तेणेव उवागच्छइ त्ता सेयवियं नगरि मझमझेणं अणुपविसइ त्ता जेणेव पएसिस्स रण्णो श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ त्ता तुरए णिगिण्हइ त्ता रहं ठवेइ त्ता रहाओ पच्चोरुहइ त्ता तं महत्थं जाव गेण्हइ त्ता जेणेव पएसी राया तेणेव उवागच्छइन्ता पएसिं रायं करयल जाव वद्धावेत्ता तं महत्थं जाव उवणेइ, तए णं से पएसी राया चित्तस्ससारहिस्सतं महत्थं जाव पडिच्छइत्ता चित्तंसारहिं सकारेइ सम्माणेइत्ता पडिविसज्जेइ, तए णं से चित्ते सारही पएसिणा रण्णा विसज्जिए समाणे हट्ठजावहियए पएसिस्स स्त्रो अंतियाओ पडिनिक्खमइ त्ता जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ त्ता चाउग्घंटं आसरहं दुरुहइ त्ता सेयवियं नगरि मझमझेणं जेणेव सए गिहे तेणेव उवागच्छइ त्ता तुरए णिगिण्हइ त्ता रहं ठवेइ त्ता रहाओ पच्चोरूहइ त्ता बहाए जाव उप्पिं पासायवरगए फुट्टभाणेहिं मुइंगमत्थएहिं बत्तीसइबद्धएहिं नाडएहिं वरतरुणीसंपउत्तेहिं उवणच्चिजमाणे उवगाइजमाणे उवलालिजमाणे इढे सद्दफरिसजाव विहरइ । ५८ । नए णं केसीकुमारसमणे अण्णया कयाई पाडिहारियं पीढफलगसेज्जासंथारगं पच्चप्पिणइत्ता सावत्थीओ नगरीओ कोढगाओ चेइयाओ पडिनिक्खमइ त्ता पंचहिं अणगारसएहिं जाव विहरमाणे जेणेव केयइअद्धे जणवए जेणेव सेयविया नगरी जेणेव मियवणे उजाणे तेणेव उवागच्छइ त्ता अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अपाणंभावमाणे विहरति, तए णं सेयवियाए नगरीए सिंघाडग० महया जणसद्देइ वा० परिसा णिग्गच्छइ, तए णं ते उजाणपालगा इमीसे कहाए लद्धदा सभाणा हद्वतजावहियया जेणेव केसीकुमारसमणे तेणेव उवागच्छन्ति त्ता केसिं कुमारसमणं वंदति नमसंति ना अहापडिरूवं उगहं अणुजाणंति पाडिहारिएणं जाव संथारएणं उवनिमंतंति णामगोयं पुच्छंति त्ता II श्री राजप्रश्रीयोपांगम् ॥
[ ७३ ।
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ओघारेति त्ता एगंतं अवकमति अन्नभन्नं एवं व०-जस्सणं देवाणुप्पिया! चित्ते सारही दंसणं कंखइ दसणं पत्थेइ देसणं पीहेइदसणं अभिलसइ जस्स णं णामगोयस्सवि सवणयाए हट्टतुटुजावहियए भवति से णं एस केसीकुमारसमणे पुव्वाणुपुदि चरमाणे | गामाणुगामं दूइज्जमाणे इहमागए इह संपत्ते इह समोसढे इहेव सेयवियाए णगरीए बहिया मियवणे उजाणे अहापडिरूवंजाव विहरइ, |तं गच्छामो णं देवाणुप्पिया! चित्तस्स सारहिस्स एयमटुं पियं निवेएमो पियं से भवउ, अण्णमण्णस्स अंतिए एयम्टुं पडिसुणेति
ना जेणेव सेयविया णगरी जेणेव चित्तस्स सारहिस्स गिहे जेणेव चित्ते सारही तेणेव उवागच्छंति त्ता चित्तं सारहिं कयल जाव वद्धाति त्ता एवं व०-जस्स णं देवाणुप्पिया दंसणं कंखंति जाव अभिलसंति जस्स णं णाभगोयस्सवि सवणयाए हट्ठजाव भवह से णं अयं पासावच्चिजे केसी नाम कुमारसमणे पुव्वाणुपुब्बिं चरमाणे० समोसढे जाव विहरइ, तए णं से चित्ते सारही तेसिं उजाणपालगाणं अंतिए एयमढे सोच्चा णिसम्म हट्टतुट्ठ जाव (प्र०नवरे) आसणाओ अब्भुटुंति पायपीढाओ पच्चोरुहइ त्ता पाउआओ ओमुयइ त्ता एगसाडियं उत्तासंगं रेइ अंजलिमउलियग्गहत्थे केसिकुमारसमणाभिमुहे सत्तट्ठ पयाई अणुगच्छइ त्ता करयलपरिग्गहियं० सिरसावत्तं मत्थए अंजलिं कटु एवं व०-नमोऽत्यु णं अहंताणं जाव संपत्ताणं, नमोऽत्थु णं केसिस्स कुमारसमणस्स मम धम्मायरियस्स धम्मोवदेसगस्स, वंदामिणं भगवंतं तत्थगयं इहगए पासउ मे भगवं तत्थगए इहगयंतिकटु वंदइ नभंसइ ते उजाणपालए विउलेणं वत्थगंधमलालंकारेणं सक्कारेइ सम्माणेइ विडलं जीवियारिहं पीइदाणं दलयइ त्ता पडिविसज्जइ ॥ श्री राजप्रश्रीयोपांगम् ।।
| ७४ ।
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|त्ता कोडुबियपुरिसे सद्दावेइ त्ता एवं ३०-खिप्यामेव भो! देवाणुप्पिया चाउग्घंटं आसरहं जुत्तामेव उवट्ठवेह जाव पच्चप्पिणह, नए णं ते कोडुंबियपुरिसा जाव खिप्यामेव सच्छत्तं सज्झयं जाव उवट्ठवित्ता तमाणत्तियं पच्चप्पिणंति, तए णं से चित्ते सारही कोडुंबियपुरिसाणं अंतिए एयमढे सोच्चा निसम्म हट्टतुटुजावहियए ण्हाए क्यबलिकम्मे जाव सरीरे जेणेव चाउग्धंटे जाव दुरुहिता सकोरंट० महया भडचडगरेणं तं चेव जाव पज्जुवासइ धमकहाइ जाव। ४९। तए णं से चित्ते सारही केसिस्स कुमारसमणस्स) अंतिए धम्म सोच्चा निसम्म हट्ठतुढे उठाए तहेव एवं व०एवं खलु भंते! अहं पएसी राया अधम्मिए जाव सयस्सविय णं जणवयस्स नो.सम्म करभरवित्तिं पवत्तेइ तं जइ णं देवाणुप्पिया! पएसिस्स रण्णो धम्ममाइक्वेज्जा बहुगुणतरं खलु होजा पएसिस्स रण्णो तेसिं च बहूणं दुपयचउप्पयमियपसुपक्खीसरीसवाणं तेसिं च बहूणं समणमाहणभिक्खुयाणं तं जड़ णं देवाणुप्पिया! पएसिस्स० बहुगुणतरं होजा सयस्सविय णं जणवयस्स १६०तए णं केसीकुमारसमणे चित्तंसारहिं एवं व०-एवं खलु चाहिं ठाणेहिं चित्ता! जीवा केवलिपनत्तं धम्म नो लभेजा सवणयाए, तं०-आरामगयं वा उजाणगयं वा समणं वा माहणं वा णो अभिगच्छइ णो वंदइ णो णमंसइ णो सक्कारेइ णो सम्माणेइ णो कलाणं मंगलं देवयं चेइयं पज्जुवासेइ नो अट्ठाई हेअई पसिणाई कारणाई वागरणाई पुच्छइ, एएणं ठाणेणं चित्ता! जीवा केवलिपन्नत्तं धम्म नो लभंति सवणयाए, उवस्सयगयं समणं वा तं चेव जाव एतेणवि ठाणेणं चित्ता! जीवा केवलिपनत्तं धम्म नो लभन्ति सवणयाए, गोयरग्गगयं समणं वा माहणं वा जाव नो पजुवासइ णो विउलेणं श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
असणपाणखाइमसाइमेणं पडिलाभेइ णो अट्ठाई जाव पुच्छइ एएणं ठाणेणं चित्ता! केवलिपन्नत्तं नो लभइ सवणयाए, जत्थवि|| णं समणेण वा माहणेण वा सद्धिं अभिसमागच्छइ तत्थविणं हत्थेण वा वत्थेण वा छत्तेण वा अप्पाणं आवरित्ता चिटुइनो अढाई जाव पुच्छइ एएणवि ठाणेणं चित्ता! जीवे केवलिपन्नत्तं धम्म णो लभइ सवणयाए, एएहिं च णं चित्ता! चहिं ठाणेहिं जीवे णो लभइ केवलिपन्नत्तं धम्मं सवणयाए, चहिं ठाणेहिं चित्ता! जाव केवलिपनत्तं धम्म लभइ सवणयाए, तं०आरामगयं वा उजाणगयं वा समणं वा माहणंवा वंदइ नमसइ जाव पज्जुवासइ अट्ठाईजाव पुच्छइ एएणवि जाव लभइ सवणयाए, एवं उवस्सयगयं गोयरम्गगयं समणं वा जाव पजुवासइ विउलेणं जाव पडिलाभेइ अट्ठाई जाव पुच्छइ एएणवि०, जत्थविय समणेण वा माहणेण वा अभिसमागच्छ३ तत्थविय णं णो हत्थेण वा जाव आवरेत्ताणं चिड, एएणवि ठाणेणं चित्ता! जाव केवा सवणयाए, तुझं चणं चित्ता! पएसी राया आरामगयं वा तं चेव सव्वं भाणियव्वं आइल्लएणं गमएणं जाव अपाणं आवरेत्ता चिट्ठइ तं कह गं चित्ता! पएसिस्सस्नो धम्ममाइक्खिस्सामो?, तए णं से चित्ते सारही केसिकुमारसमणं एवं व०-एवं खलु भंते! अण्णया कयाई कंबोएहिं चत्तारि आसा उवणयं उवणीया ते मए पएसिस्स रण्णो अन्नया चेव उवणीया तं एएणं खलु भंते! कारणेणं अहं पएसिं रायं देवाणुप्पियाणं अंतिए हव्वमाणेस्सामि तं मा णं देवाणुप्पिया! तुब्भे पएसिस्स रन्नो धम्ममाइक्खमाणा गिलाएजाह अगिलाए णं भंते! तुब्भे पएसिस्स रण्णो धम्ममाखेज्जाह छंदेणं भंते! तुब्भे पएसिस्स रण्णो धम्ममाइक्खेज्जाह, तए णं से
श्री राजप्रश्रीयोपांगम् ॥
| ७६ ।
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
किसीकुमारसमणे चित्तं सारहिं एवं ३०-अवियाई चित्ता! जाणिस्सामो, तए णं से चित्ते सारही केसि कुमारसमणं वंदइ नमसइ ता|| जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ त्ता चाउग्घंटं आसरहं दुरुहइ जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए । ६१ । तए णं से चित्ते सारही कल्लं पाउप्पभायाए रयणीए फुल्लुप्पलकमलकोमलुम्मिलियंमि अहापंडुरे पभाए कयनियमावस्सए सहस्सरसिमि दिणयरे तेयसा जलंते साओ गिहाओ णिग्गच्छइ त्ता जेणेव पएसिस्स रत्रो गिहे जेणेव पएसी राया तेणेव उवागच्छइ ना पएसि रायं करयल जाव तिकटु जएणं विजएणं वद्धावेइ त्ता एवं०-एवं खलु देवाणुप्पियाणं कंबोएहिं चत्तारि आसा उवणयं उवणीया ते य मए देवाणुप्पियाणं अण्णया चेव विणइया तं एह णं सामी! ते आसे चिटुं पासह, तए णं से पएसी राया चित्तं सारहिं एवं ३०-गच्छाहि णं तुम चित्ता! तेहिं चेव चाहिं आसेहिं चाउग्घंट आसरहं जुत्तामेव उवट्ठवेहि ता जाव पच्चप्पिणाहि, तए णं से चित्ते सारही पएसिणा रन्ना एवं वुत्ते समाणे हद्वतुट्ठजावहियए उवट्ठवेइ त्ता एयमाणत्तियं पच्चप्पिणइ, तए णं से पएसी राया चित्तस्स सारहिस्स अंतिए एयमढे सोच्चा णिसम्म हद्वतुजावअप्पमहग्याभरणालंकियसरीर साओ गिहाओ निग्गच्छइ त्ता जेणामेव चाउग्घंटे आसरहे तेणेव उवागच्छइ चाउग्घंटं आसरहं दुरुहइ त्ता सेयवियाए नगरीए मझमझेणं णिग्गच्छइ, तए णं से चित्ते सारही तं रह
गाई जोयणाई उभामेड, तए णं से पएसी राया उण्हेण य तण्हाए य रहवाएणं परिकिलते समाणे चित्तं सारहिं एवं व०-चित्ता परिकिलंते मे सरीरे पावत्तेहि रहं, तए णं से चित्ते सारही रहं पावत्तेइ जेणेव मियवणे उज्जाणे तेणेव उवागच्छइ पएसिं रायं एवं || श्री राजप्रश्रीयोपांगम् ॥
| ७७ ।
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandi
व०-एस णं सामी! मियवणे उजाणे एत्थ णं आसाणं समं किलामं सम्म पवीणेमो, तए णं से पएसी राया चित्तं सारहिं एवं व०एवं होउ चित्ता!, तए णं से चित्ते सारही जेणेव भियवणे उजाणे जेणेव केसिस्स कुमारसमणस्स अदूरसामंते तेणेव उवागच्छद त्ता तुरए णिगिण्हेइ त्ता रहं ठवेइ त्ता रहाओ पच्चोरूहइत्ता तुरए मोएति त्ता पएसिं रायं एवं०-एह णं सामी! आसाणं समं किलाम पवीणेमो, तए णं से पएसी राया रहाओ पच्चोरुहइ चित्तेण सारहिणा सद्धिं आसाणं समं किलाम सम्म पवीणेमाणे पासइ तत्थ केसीकुमारसमणं, महइमहालियाए महच्चपरिसाइ मझगयं महया २ सद्देणं धम्ममाइक्खमाणं पासइ त्ता इमेयारूवे अज्झथिए जाव समुप्पज्जित्था जड्डा खलु भो! जडं प्रज्जुवासंति मुंडा खलु भो! मुंडं पज्जुवासंति मूढा खलु भो! मूढं प्रज्जुवासंति अपंडिया खलु भो! अपंडियं पज्जुवासंति निविण्णाणा खलु भो! निविण्णाणं पज्जुवासंति से केस णं एस पुरिसे जड्डे मुंडे मूढे अपंडिए निविण्णाणे सिरीए हिरीए ववगए उत्तप्पसरीरे, एस णं पुरिसे किमाहारमाहारेइ किं परिणामेइ किं खाइ किं पियइ किं दलइ किं प्यच्छइ जण्णं एमहालियाए मणुस्सपरिसाए मझगए महया २ सद्देणं बुयाए?, एवं संपेहेइ त्ता चित्तं सारहिं एवं व०-चित्ता! जड्डा खलु भो! जड्ड पजुवासंति जाव बुयाइ, साएऽवि यणं उजाणभूमीए नो संचाएमि सम्म पकाम पवियरित्तए?, तए णं से चित्ते सारही पएसीरायं एवं व०-एस णं सामी! पासावच्चिज्जे केसीना कुमारसमणे जाइसंपण्णे जाव चउनाणोवगए आहोहिए
अण्णजीवी, तए णं से पएसी राया चित्तं सारहिं एवं व०-आहोहियं णं वदासि चित्ता! अण्णजीवियत्तं णं वदासि चित्ता! हंता IM श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सामी! आहोहिअण्णं व्यामि०, अभिगमणिजे णं चित्ता! अहं एस पुरिसे?, हंता सामी! अभिगमणिजे, अभिगच्छामो णं चित्ता!|| अम्हे एयं पुरिसं?, हंता सामी! अभिगच्छामो १६२१तए णं से पएसी राया चित्तेण सारहिणा सद्धिं जेणेव केसीकुमारसमणे तेणेव उवागच्छइत्ता केसिस्स कुमारसमणस्सअदूरसामते ठिच्चा एवं०-तुब्भेणंभंते! आहोहिया अण्णजीविया?, तए णं केसीकुमारसमणे पएसिं रायं एवं ३०-पएसी! से जहाणामए अंकवाणियाइ वा संखवाणियाइ वा दंतवाणियाइ वा सुंकं भंसि (प्र०जि) उकामा जो सम्म पंथं पुच्छंति एवामेव पएसी! तुब्भेवि विणयं भंसेउकामो नो सम्म पुच्छसि, से णूणं तव पएसी! ममं पासित्ता अयमेयारूवे अझथिए जाव समुष्पजित्था जड्डा खलु भो! जड्डं पज्जुवासंति जाव पवियरित्तए, से णूणं पएसी! अटे समत्थे?, हंता अस्थि । ६३ । तए णं से पएसी राया केसिं कुमारसमणं एवं ३०-से केण्टेणं भंते! तुझं नाणे वा दंसणे वा जेणं तुझे मम एयारूवं अज्झत्थियं जाव संकप्पं समुप्पण्णं जाणह पासह?, तए णं से केसीकुमारसमणे पएसिंरायं एवं व०-एवं खलु पएसी अहं समणाणं निग्गंथाणं पंचविहे नाणे ६००-आभिणिबोहियणाणे सुयनाणेओहिणाणे मणपजवणाणे केवलणाणे,से किं तंआभिणिबोहियनाणे?, २ चविहे पं० २०-उग्गहो ईहा अवाए धारणा, से किं तं उग्गहे?, २ दुविहे पं०, जहा नंदीए जाव से तं धारणा, से तं आभिणिबोहियणाणे, से किं तं सुयनाणे?, २ दुविहे पं० २०-अंगपविटुं च अंगबाहिरं च, सव्वं भाणियव्वं जाव दिहिवाओ, ओहिणाणं भवपच्चइयं च खओवसमियं च जहा णंदीए, मणपज्जवनाणे दुविहे पं००-उज्जुमई य विउलमई य तहेव, केवलनाणं ॥ श्री राजप्रश्रीयोपांगम् ॥
| ७९ ।
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सव्वं भाणियव्वं, तत्थ णं जे से आभिणिबोहियनाणे से णं ममं अत्थि, तत्थ णं जे से सुयणाणे सेऽविय ममं अस्थि, तत्थ णं जे से ओहिणाणे सेऽविय ममं अत्थि, तत्थ णं जे से मणपज्जवनाणे सेऽविय ममं अत्थि, तत्थ णं जे से केवलनाणे से णं ममं नत्थि, सेणं अरिहंताणं भगवंताणं, इच्चेएणं पएसी ! अहं तव चउव्विहेणं छउमत्येणं णाणेणं इमेयारूवं अज्झत्थियं जाव समुप्पण्णं जाणामि पासामि । ६४ । तए णं से पएसी राया केसिं कुमारसमणं एवं व० - अहं णं भंते! इहं उवविसामि ?, पएसी एसाए उज्जाणभूमीए तुमंसि चेव जाणए, तए णं से पएसी राया चित्तेणं सारहिणा सद्धिं के सिस्स कुमारसमणस्स अदूरसामंते उवविसइ, के सिकुमार समणं एवं व० - तुब्भं णं भंते! समणाणं णिग्गंथाणं एसा सण्णा एसा पइण्णा एसा दिट्ठी एसा रुई एस उवएसे एस हेऊ एस संकपे एसा तुला एस माणे एस पमाणे एस समोसरणे जहा अण्णो जीवो अण्णं सरीरं णो तं जीवो णो तं सरीरं?, तए णं केसी कुमारसमणे पएसिं रायं एवं व०-पएसी ! अम्हं समणाणं णिग्गंथाणं एसा सण्णा जाव एस समोसरणे जहा अण्णो जीवो अण्णं सरीरं णो तं जीवो नो तं सरीरं, तए णं से पएसी राया केसिं कुमारसमणं एवं व०-जति णं भंते! तुब्भं समणाणं णिग्गंथाणं एसा सण्णा जाव समोसरणे जहा अण्णो जीवो अण्णं सरीरं णो तं जीवो णो तं सरीरं, एवं खलु ममं अज्जए होत्या इहेव जंबूदीवे दीवे सेयवियाए णगरीए अधम्मिए जाव सगस्सविय णं जणवयस्स नो सम्मं कर भरवित्तिं पवत्तेति से णं तुम्भं वत्तव्वयाए सुबहं पावं कम्मं कलिकलुसं समज्जिणित्ता कालमासे कालं किच्चा अण्णयरेसु नरएसु णेरइयत्ताए उववण्णे तस्स णं अज्जगस्स णं अहं णत्तुए होत्या इट्ठे कंते
॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
८०
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kalassagarsuri Gyanmandie
|| पिए मणुण्णे थेजे वेसासिए संमए बहुमए अणुमए रयणकरंडगसमाणे जीविउस्सविए हिययणंदिजणणे उंबरपुष्कंपिव दुल्लभे||
सवणयाए, किमंग पुण पासणयाए?, तं जति णं से अज्जए मभं आगंतुं एवं वएज्जा एवं खलु नत्तुया! अहं तव अज्जए होत्था इहेव सेयवियाए नयरीए अधम्मिए जाव नो सम्भं करभरवित्तिं पवत्तेमि तए णं अहं सुबह पावं कम्मं कलिकलुसं समजिणित्ता नरएसु णेरइयत्ताए उववण्णे तं मा णं नत्तुया! तुभंपि भवाहि अधम्मिए जाव नो सम्भं करभरवितिं पवत्तेहि मा णं तुमंपि एवं चेव सुबह पावकम्मं जाव उववजिहिसि, तं जइ णं से अजए ममं आगंतुं वएज्जा तो णं अहं सद्ददहेज्जा पत्तिएजा रोएज्जा जहा अनो जीवो अन्नं सरीरंणो तंजीवो जो तंसरीरं, जम्हाणं से अजए ममं आगंतुं नो एवं वयासी तम्हा सुपइडिया मम पइन्ना० समणाउसो! जहा तज्जीवो तंसरीरं, तए णं केसी कुमारसमणे पएसिं रायं एवं व०-अस्थि णं पएसी! तव सूरियकंता णामं देवी?, हंता अस्थि, जइ णं तुम पएसी! तं सूरियकंतं देविं पहायं क्यबलिकम्मं क्यकोउयमंगलपायच्छित्तं सव्वालंकारविभूसियं केणई पुरिसेणं ण्हाएणं जाव सव्वालंकारविभूसिएणं सद्धिं इवे सद्दफरिसरसरूवगंधे पंचविहे माणुस्सते कामभोगे पच्च्णुभवमाणिं पासिज्जसि तस्स णं तुम पएसी! पुरिसस्स कं डंडं निव्वत्तेज्जासि?, अहण्णं भंते! तं पुरिसं हत्थच्छिण्णगंवा पायच्छिन्नगं वा सूलाइयगंवा सूलभिन्नगं वा एगारच्चं कूडाहच्चं जीवियाओ ववरोवएज्जा, अह णं पएसी! से पुरिसे तुमं एवं व०-मा ताव मे सामी! मुहत्तगं हत्थच्छिण्णगं वा जाव जीवियाओ ववरोवेहि जावतावाहं मित्तणाइणियगसयणसंबंधिपरिजणं एवं वयामि एवं खलु देवाणुप्पिया! पावाई कम्माई श्री राजप्रश्रीयोपांगम् ॥
| ८१
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kalassagarsuri Gyanmandie
सभायरेत्ता इमेयारूवं आवई पाविज्जामि तंमा णं देवाणुप्पिया! तुब्भेहिं केई पावाईं कमाई समायरउमाणं सेऽवि एवं चेव आवई पाविजिहिइ जहा णं अहं, तस्स णं तुम पएसी! पुरिसस्स खणभवि एयम पडिसुजासि?, णो तिणद्वे समतु, जम्हा णं भंते! अवराही णं से पुरिसे, एवामेव पएसी! तववि अजए होत्था इहेव सेयवियाए णयरीए अधभ्भिए जाव णो सम्मं करभरवित्तिं पवत्तेइ से णं अम्ह वत्तव्वयाए सुबहं जाव उववन्नो तस्स णं अजगस्स तु णत्तुए होत्था इढे कंते जाव पासणयाए, से णं इच्छइ माणुसं लोगं हव्वमागच्छित्तए णो चेव णं संचाएति हव्वमागच्छित्तए, चाहिं ठाणेहि पएसी! अहुणोववण्णए नरएसु नेरइए इच्छेज्ज माणुसं लोगं हव्वमागच्छित्तए नो चेव णं संचाएइ, अहुणोववन्नए नरएसु नेरइए से णं तत्थ सुमहब्भूयं वेयणं वेदेमाणे माणुस्सं लोगं हव्व० णो चेव णं संचाएइ, अहणोववन्नए नरएसु नेरइए नरयपालेहिं भुजो समहिद्विजमाणे इच्छइ माणुसं लोग हव्वमागच्छित्तए नो चेव णं संचाएइ, अहुणोववत्रए नरएसु नेरइए निरयवेयणिज्जसि कम्मंसि अक्खीणसि अवेइयंसि अनिजिनसि इच्छइ माणुसं लोग० नो चेवणं संचाएइ, एवं णेरइए निरयाउयंसि कम्मंसि अक्खीणंसि अवेइयंसि अणिज्जित्रंसि इच्छइ माणुसं लोग० नो चेव णं संचाएइ हव्वमागच्छित्तए, इच्छएहिं चउहिं ठाणेहिं पएसी अहुणोववन्ने नरएसुनेरइए इच्छइ माणुसं लोगं० णो चेवणं संचाएइ०, तंसदहाहि णं पएसी! जहा अन्नो जीवो अन्नं सरीरं नो तंजीवो तंसरीरं ११६५। तए णं से पएसी राया केसि कुमारसमणं एवं व०-अस्थि णं भंते! एसा पण्णा उवमा० इमेण पुण कारणेण नो उवागच्छइ एवं खलु भंते! मम अजिया होत्था इहेव सेयवियाए नगरीए धम्मिया ॥ श्री राजप्रश्रीयोपांगम् ॥
[८२
पू. सागरजी म. संशोधित|
For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जाव वित्तिं कप्पेमाणी समणोवासिया अभिगयजीवाजीवा सव्वो वण्णओ जाव अप्पाणं भावभाणी विहरइ साणं तुझं वत्तव्वयाए सुबहु पुत्रोवचयं समजिणित्ता कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताए उववण्णा तीसे णं अजियाए अहं नत्तुए होत्था इडे कंते जाव पासणयाए तंजइ णं सा अजिया मम आगंतुं एवं वएना एवं खलु नत्तुया! अहं तव अजिया होत्था इव सेयवियाए नयरीए घम्मिया जाव वित्तिं कप्पेमाणी समणोवासिया जाव विहरामि तए णं अहं सुबहुं पुण्णोवचयं समजिणित्ता जाव देवलोएसु उववण्णा तं तुमंपि णत्तुया! भवाहि धम्मिए जाव विहराहि तए णं तुमंपि एवं चेव सुबहुं पुण्णोवचयं सम जाव उववजिहिसितं जाणं अजिया मम आगंतुं एवं वएज्जा तो णं अहं सद्दहेजा पत्तिएज्जा रोइज्जा जहा अण्णो जीवो अण्णं सरीरं णो तंजीवो तंसरीरं, जम्हा सा अजिया ममं आगंतुंणो एवं व्यति तम्हा सुपइडिया में पइण्णा० जहा तंजीवो तंसरीरं नो अनो जीवो अनं सरीरं, तए णं केसीकुमारसमणे पएसीरायं एवं व०-जति णं तुम पएसी! ण्हायं क्यबलिकम्मं क्यकोउयमंगलपायच्छित्तं उल्लपडसाडगं भिंगारकडुच्छयहत्थगयं देवकुलमणुपविसमाणं केई य पुरिसे वच्चधरंसि ठिच्चा एवं वदेजा इ(१)ह ताव सामी! इह मुहुत्तगं आसयह वा चिट्ठह वा निसीयह वा तुयह वा, तस्स णं तुमं पएसी! पुरिसस्स खणमवि एयमटुं पडिसुणिज्जासि?, णो ति०, कम्हा णं?, भंते! असुई वा असुइसामंतो वा, एवामेव पएसी! तववि अजिया होत्था इहेव सेयवियाए णयरीए धम्भिया जाव विहरति साणं अहं वत्तव्वयाए सुबई जाव उववन्ना तीसे णं अजियाए तुम णत्तुए होत्था इडे० किमंग पुण पासणयाए? II श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandi
साणं इच्छइ माणुसं लोगं हव्वभागच्छित्तए णो चेवणं संचाएइ हव्वभागच्छित्तए, चाहिं ठाणेहिं पएसी! अहुणोववन्ने देवे देवलोएसु इच्छेज्जा माणुसंलोगं० णो चेवणं संचाएइ०, अहुणोववण्णे देवे देवलोएसु दिव्वेहिं कामभोगेहिं मुच्छिए गिद्धे गढिए अझोववण्णे से णं माणसे भोगे नो आढाति नो परिजाणाति से णं इच्छिज्ज माणुसं० नो चेव णं संचाएति०, अहुणोववण्णए देवे देवलोएसु दिव्वेहि कामभोगेहिं मुच्छिए जाव अझोववण्णे तस्स णं माणुस्से पेम्मे वोच्छिन्ने भवति दिव्वे पिम्मे संकंते भवति से णं इच्छेना माणुसं० णो चेव णं संचाएइ, अहुणोवण्णे देवे दिव्वेहि कामभोगेहिं मुच्छिए जाव अझोववण्णे तस्स णं एवं भवइ इयाणिं गच्छं मुहत्तं गच्छं जाव इह अभ्याउयाणा कालधभुणा संजुत्ता भवंति सेणं इच्छेज्जा माणुस्सं० णो चेवणं संचाएइ०, अहुणोववण्णे देवे दिव्वेहिं जाव अझोववण्णे तस्स माणस्य अगले दुग्गंधे पडिकूले पडिलोमे भवइ उड्डंपिय णं चत्तारि पंच जोयणसयाई असुभे माणुस्सए गंधे अभिसमागच्छइ से णं इच्छेज्जा माणुसं० णो चेव णं संचाइजा, इच्चेएहिं ठाणेहिं पएसी! अहुणोववणे देवे देवलोएसु इच्छेज्ज माणुसं लोगं हव्वमागच्छित्तए णो चेव णं संचाएइ हव्वमागच्छित्तए, तं सद्दहाहि णं तुम पएसी! जहा अनो जीवो अनं सरीरं नो तंजीवो तंसरीरं २ १६६। तए णं से पएसी राया केसिं कुमारसमणं एवं व०-अस्थि णं भंते! एस पण्णा उवमा० इमेणं पुण मे कारणेणंणो उवागच्छति, एवं खलु भंते! अहं अनया कयाई बाहिरियाए उवट्ठाणसालाए अणेगगणणायगदंडणायगईसरतलवरमाडंबियकोडुंबियइब्भसेडिसेणावइसत्थवाहमंतिमहामंतिगणगदोवारियअमच्चचेडपीढमहनगरनिगमदूयसंधिवालेहिं सद्धिं ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संपरिवुडे विहरामि तए णं मम गगरगुत्तिया ससक्खं सलोद्धं सगेवेज्जं अवउडगबंधणबद्धं चोरं उवणेंति, तए णं अहं तं पुरिसं जीवंतं चेव अओकुंभीए पक्खिवावेमि अओमएणं पिहाणएणं पिहावेमि अएण य तउएण य आयावेमि आयपच्चइएहिं पुरिसेहिं रक्खावेमि, तए णं अहं अण्णया कयाई जेणामेव सा अओकुंभी तेणामेव उवागच्छामि त्ता तं अओकुंभीं उग्गलच्छावेमि त्ता तं पुरिसं सयमेव पासामि णो चेव णं तीसे अयकुंभीए केई छिड्डेइ वा विवरेइ वा अंतरेइ वा राई वा जओ णं से जीवे अंतोहितो बहिया णिग्गए जड़ णं भंते! तीसे अओकुंभीए होज्जा केई छिड्डे वा जाव राई वा जओ णं से जीवे अंतोहिंतो बहिया णिग्गए तो णं अहं सद्दहेज्जा पत्तिएज्जा रोएज्जा जहा अन्नो जीवो अन्नं सरीरं नो तंजीवो तंसरीरं, जम्हा णं भंते! तीसे अओकुंभीए णत्थि केई छिड्डे वा जाव निग्गए तम्हा सुपतिट्ठिया मे पन्ना जहा तंजीवो तंसरीरं नो अन्नो जीवो अन्नं सरीरं, तए णं केसी कुमारसमणे पएसिं रायं एवं व०पएसी ! से जहानामए कूडागारसाला सिया दुहओलित्ता गुत्ता गुत्तदुवारा णिवाया णिवायगंभीरा, अह णं केई पुरिसे भेरिं च दंड च गहाय कूडागारसालाए अंतो २ अणुष्यविसइ ता तीसे कूडागारसालाए सव्वतो समंता घणनिचियनिरंतर णिच्छिड्डाई दुवारवयणाई पिहेड़, तीसे कूडागारसालाए बहुमज्झदेसभाए ठिच्चा तं भेरिं दंडएणं महया २ सद्देणं तालेज्जा से गूणं पएसी ! से सद्दे णं अंतोहिंतो बहिया निग्गच्छइ ?, हंता णिग्गच्छइ, अत्थि णं पएसी ! तीसे कूडागारसालाए केई छिड्डे वा जाव राई वा जओ णं से सद्दे अंतोहिंतो बहिया णिग्गए?, नो तिणट्टे समट्टे, एवामेव पएसी जीवेवि अप्पडिहयगई पुढविं भिच्चा सिलं भेच्चा पव्वयं भिच्चा अंतोहिंतो बहिया ॥ શ્રી રાનપ્રશ્નીયોપાંમ્ ૫/
पू. सागरजी म. संशोधित
८५
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandie
जिग्गच्छइ तं सहहाहि णं तुझं पएसी! अण्णो जीवो तं चेव ३। तए णं पएसी राया केसिकुमारसमणं एवं व०-अस्थि णं भंते!|| |एस पण्णा उवमा० इमेण पुण कारणेणं णो उवागच्छइ, एवं खलु भंते! अहं अन्या कयाई बाहिरियाएउवट्ठाणसालाए जाव विहरामि, तए णं मम णगरगुत्तिया ससक्खं जाव उवणेति,तए णं अहं (तं) पुरिसं जीवियाओ ववरोवेमि त्ता अयोकुंभीए पक्खिवामित्ता अओभएणं पिहावेमि जाव पच्चइएहिं पुरिसेहिं रक्खावेमि,तए णं अहं अन्नया कयाई जेणेव सा कुंभी तेणेव उवागच्छामि त्ता तं अओकुंभिं उग्गलच्छामि त्ता तं अउकुंभिं किभिकुम्भिपिव पासामिणो चेवणं तीसे अओकुंभीए केई छिड्डेइ वा जाव राई वा जतो णं ते जीवा बहियाहिंतो अणुपविठ्ठा, जति णं तीसे अओकुंभीए होज केई छिड्डेइ वा जाव अणुपविठ्ठा तेणं अहं सद्दहेज्जा) जहा अन्नो जीवो तं चेव, जम्हा णं तीसे अओकुंभीए नत्थि कोई छिड्डेइ वा जाव अणुपविठ्ठा तम्हा सुपतिहिया मे पण्णा० जहा तंजीवो तंसरीरं तं चेव, तए णं केसीकुमारसमणे पएसी रायं एवं व०-अस्थि णं तुमे पएसी! कयाई अए धंतपुव्वे वा थमावियपुव्वे वा?, हंता अस्थि, से णूणं पएसी! अए धंते समाणे सव्वे अगणिपरिणए भवति?, हंता भवति, अस्थि णं पएसी! तस्स अयस्स केई छिड्डेइ वा जेणं से जोई बहियाहिंतो अंतो अणुपविढे?, नो इणभट्टे समढे, एवामेव पएसी! जीवोऽवि अपडिहयगई पुढविं भिच्चा सिलं भिच्चा बहियाहिंतो अशुपविसइ तं सहहाहि णं तुमं पएसी! तहेव ४ १६७ तए णं पएसी राया केसीकुमारसमणं एवं व०अस्थि णं भंते! एस पण्णा उवमा० इमेण पुण मे कारणेणं नो उवागच्छइ, अस्थि, णं भंते! से जहानामए केई पुरिसे तरुणे ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
जाव सिप्पोवगए पभू पंचकंडगं निसिरित्तए ?, हंता पभू, जति णं भंते! सोच्चेव पुरिसे बाले जाव मंदवित्राणे पभू होजा पंचकंडगं निसिस्तिए तो णं अहं सद्दहेज्जा० जहा अन्नो जीवो तं चेव, जम्हा णं भंते! से चेव से पुरिसे जाव मंदविन्नाणे णो पभू पंचकंडयं | निसित्तिए तम्हा सुपइट्टिया मे पण्णा० जहा तंजीवो तं चेव, तए णं केसीकुमारसमणे पएसिं रायं एवं व०-से जहानामए केई पुरिसे तरुणे जाव सिध्योवगए णवएणं धणुणा नवियाए जीवाए नवएणं इसुणा पभू पंचकंडगं निसिरित्तए ?, हंता पभू, सो चेव णं पुरिसे तरुणे जाव निउणसिम्पोवगते कोरिल्लिएणं धणुणा कोरिल्लियाए जीवाए कोरिल्लिएणं उसुणा पभू पंचकंडगं निसिरित्तए ?, णो तिणद्वे समट्टे, कम्हा णं?, भंते! तस्स पुरिसस्स अपजत्ताई उवगरणाई हवंति, एवामेव पएसी ! सो चेव पुरिसे बाले जाव मंदविन्नाणे अपज्जत्तोवगरणे णो पभू पंचकंडयं निसित्तिए तं सद्दहाहि णं तुमं पएसी ! जहा अन्नो जीवो तं चेव ५ । ६८ । तए णं पएसी राया कसीकुमारसमणं एवं व०-अत्थि णं भंते! एस पण्णा उवमा० इमेणं पुण कारणेणं नो उवागच्छइ अत्थि णं भंते! से जहानामए केई पुरिसे तरुणे जाव सिप्पोवगते पभू एगं महं अयभारगं वा तय्यभारगं वा सीसगभारगं वा परिवहित्तए ?, हंता पभू, सो चेव णं भंते! पुरिसे जुन्ने जराजज्जरियदेहे सिढिलवलितयाविणट्टगत्ते दंडपरिग्गहियग्गहत्थे पविरल परिसडियदंतसेढी आउरे किसिए पिवासिए दुब्बले किलंते नो पभू एगं महं अयभारं वा जाव परिवहित्तए, जति णं भंते! सच्चेव पुरिसे जुन्ने जराजज्जरियदेहे जाव परिकिलंते पभू एवं महं अयभारं वा जाव परिवहित्तए तो णं सद्दहेज्जा० तहेव जम्हा णं भंते! से चेव पुरिसे जुन्ने जाव किलंते ।। श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
८७
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नो पभू एगं महं अयभारं वा जाव परिवहित्तए तम्हा सुपतिट्ठिता मे पण्णा० तहेव, तए णं केसीकुमारसमणे पएसिं रायं एवं व०से जहाणामए केई पुरिसे तरुणे जाव सिप्पोवगए णवियाए विहंगियाए णवएहिं सिक्कएहिं एवएहिं पच्छियपिड एहिं पहू एवं महं अयभारं जाव परिवहित्तए ?, हंता पभू, पएसी ! से चेव णं पुरिसे तरुणे जाव सिम्पोवगए जुन्नियाए दुब्बलियाए घुणक्खड़याए विहंगियाए जुण्णएहिं दुब्बलएहिं घुणक्खइएहिं सिढिलतयापिणद्धएहिं सिक्कएहिं जुण्णएहिं दुब्बलिएहिं घुणखइएहिं पच्छिपिडए हिं पभू एगं महं अयभारं वा जाव परिवहित्तए?, णो तिण०, कम्हा णं? भंते! तस्स पुरिसस्स जुन्नाई उवगरणाई भवंति पएसी ! से चेव से पुरिसे जुन्ने जाव किलंते जुन्नोवगरणे नो पभू एगं महं अयभारं वा जाव परिवहित्तए तं सद्दहाहि णं तुमं पएसी ! जहा अन्नो जीवो अन्नं सरीरं ६ । ६९ । तए णं से पएसी के सिकुमारसमणं एवं व०-अत्थि णं भंते! जाव नो उवागच्छइ एवं खलु भंते! जाव विहरामि तए णं मम णगरगुत्तिया चोरं उवर्णेति तए णं अहं तं पुस्सिं जीवंतगं चेव तुलेमि तुलेत्ता छविच्छेयं अकुव्वमाणे जीवियाओ ववरोवेमि त्ता मयं तुलेमि णो चेव णं तस्स पुरिसस्स जीवंतस्स वा तुलियस्स मुयस्स वा तुलियस्स केई आणत्ते वा नाणत्ते वा ओमत्ते वा तुच्छत्ते वा गरुयत्ते वा लहयत्ते वा, जति णं भंते! तस्स पुरिसस्स जीवंतस्स वा तुलियस्स मुयस्स वा तुलियस्स केई अन्नत्ते वा जाव लहुयत्ते वा तो णं अहं सद्दहेज्जा तं चेव, जम्हा णं भंते! तस्स पुरिसस्स जीवंतस्स वा तुलियस्स मुयस्स वा तुलियस्स नत्थि केई अन्नत्ते वा० लहुयत्ते वा तम्हा सुपतिट्ठिया मे पन्ना जहा तंजीवो तंचेव, तए णं केसीकुमारसमणे पएसिं रायं एवं व० - || श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
८८
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अस्थि णं पएसी! तुमे कयाई वत्थी धंतपुब्वे वा धमावियपुव्वे वा?, हंता अस्थि, अस्थि णं पएसी! तस्स वत्थिस्स पुण्णस्स वा तुलियस्स अपुण्णस्स वा तुलियस्स केई आणत्ते वा जाव लहुयत्ते वा?, णो तिणद्वे समद्वे, एवामेव पएसी! जीवस्स अगुरुलहुयत्तं पडुच्च जीवंतस्स वा तुलियस्स मुयस्स वा तुलियस्स नत्थि केई आणत्ते वा जाव लहुयत्ते वा, तं सहहाहि णं तुम पएसी! तं चेव७ । ७० तए णं पएसी राया केसि कुमारसमणं एवं व०- अस्थि णं भंते! एसा जाव नो उवागच्छइ, एवं खलु भंते! अहं अन्या जाव चोरं उवणेति तए णं अहं तं पुरिसं सव्वतो समंता समभिलोएमिनो चेवणं तत्थ जीवं पासामि तए णं अहं तं पुरिसं दुहाफालियं करेमि त्ता सव्वतो समंता समभिलोएमिनो चेवणं तत्थ जीवं पासामि एवं तिहा चउहा संखेजफालियं रेमिणो चेवणं तत्थ|| जीवं पासाभि, जहणं भंते! अहं तं पुरिसं दुहा वा तिहा वा चउहा वा संखेज्जहा वा फालियंमि वा जीवं पासंतो तो णं अहं सद्दहेज्जा नो तं चेव, जम्हा णं भंते! अहं तंसि दुहा वा तिहा वा चउहा वा संखेजहा वा फालियंमि जीवं न पासामि तम्हा सुपतिहिया मे पण्णा जहा तंजीवो तंसरीरं तं चेव, तए णं केसिकुमारसमणे पएसिं रायं एवं व०- मूढतराए णं तु पएसी! ताओ तुच्छताओ, के णं भंते! तुच्छताए?, पएसी! से जहाणामए केई पुरिसे वणत्थी वणोवजीवी वणगवेसणयाए जोइं च जोइभायणं च गहाय कट्ठाणं अडविं अणुपविट्ठा, तए णं ते पुरिसा तीसे अगामियाए जाव किंचिदेसं अणुप्पत्ता समाणा एगं पुरिसं एवं व०-अम्हे णं देवाणुप्पिया! कट्ठाणं अडविं पविसामो एत्तो णं तुमं जोइभायणाओ जोइंगहाय अम्ह असणं० साहेज्जासि अह तंमि जोइभायणे श्री राजप्रश्रीयोपांगम् ।
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| जोई विझवेजा तो णं तुभं कहाओ जोई गहाय अहं असणं० साहेज्जासित्तिकटु कट्ठाणं अडविं अणुपविट्ठा तए णं से पुरिसे तओ मुहुत्तन्तरस्स तेसिं पुरिसाणं असणं० साहेमित्तिकटु जेणेव जोतिभायणे तेणेव उवागच्छइ जोइभायणे जोई विझायमेव पासति तए णं से पुरिसे जेणेव से कटे तेणेव उवागच्छइ त्ता तं कटुं सव्वओ समंता समभिलोएति नो चेव णं तत्थ जोई पासति तए णं से पुरिसे परियरं बंधइ फरसुं गिण्हइ तं कहूँ दुहाफालियं करेइ सव्वतो समंता समभिलोएइ णो चेव णं तत्थ जोई पासइ एवं जाव संखेज्जफालियं करेइ सव्वतो समंता समभिलोएइ नो चेव णं तत्थ जोइं पासइ तए णं से पुरिसे तंसि कटुंसि दुहाफालिए वा जाव संखेजफालिए वा जोई अपासमाणे संते तंते परिसंते निविण्णे समाणे परसुं एगंते एडेइ त्ता परियरं मुयइ त्ता एवं व०-अहो! भए तेसिं पुरिसाणं असणे० नोसाहिएत्तिकटु ओहयमणसंकप्पे चिंतासोगसागरसंपविढे करयलपल्हत्थमुहे अदृज्झाणोवगए भूमिगयदिट्ठिए झियाइ, तए ण ते पुरिसा कट्ठाई छिंदंति त्ता जेणेव से पुरिसे तेणेव उवागच्छंति त्ता तं पुरिसं ओहयमणसंकल्पं जाव झियायमाणं पासंति त्ता एवं व०-किन्नं तुम देवाणुप्पिया! ओहयमणसंकप्पे जाव झियायसि?, तए णं से परिसे एवं व०- तुझेणं देवाणप्पिया कट्ठाणं अडविं अणुपविसमाणा मभं एवं व० अम्हे णं देवाणुप्पिया! कट्ठाणं अडविं जाव पविठ्ठा तए णं अहं तत्तो मुहुत्तरस्स तुझं असणं० साहेमित्तिकटु जेणेव जोई जाव झियामि, तए णं तेसिं पुरिसाणं एगे पुरिसे छेए दक्खे पत्तढे जाव उवएसलद्धे ते पुरिसे एवं व०- गच्छह णं तुझे देवाणुप्पिया ! पहाया क्यबलिकम्मा जाव हव्वमागच्छह जा णं अहं असणं० साहेभित्तिकटु In श्री राजप्रश्रीयोपांगम् ॥
५. सागरजी म. संशोधित
For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परियरं बंधइ त्ता परसुं गिण्हइ ता सरं करेइ सरेण अरणिं महेइ जोड़ पाडेइ ना जोई संधुक्खेड़ तेसिं पुरिसाणं असणं साहेइ त णं ते पुरिसा पहाया कयबलिकम्मा जाव पायच्छित्ता जेणेव से पुरिसे तेणेव उवागगच्छंति तए णं से पुरिसे तेसिं पुरिसाणं सुहासणवरगनराणं तं विउलं असणं पाणं खाइमं साइमं उवणेइ तए णं ते पुरिसा तं विउलं असणं० आसाएमाणा वीसाएमाणा जाव विहरति जिमियभुत्तुत्तरागयाविय णं समाणा आयंता चोक्खा परमसुइभूया तं पुरिसं एवं व०- अहो णं तुमं देवाणुम्पिया ! जड्डे मूढे अपंडिए णिव्विण्णाणे अणुवएसलद्धे जेणं तुमं इच्छसि कटुंसि दुहाफालियंसि वा० जोतिं पासित्तए, से एएणद्वेणं पएसी !! एवं वुच्चइ मूढतराए णं तुमं पएसी ! ताओ तुच्छतराओ ८ । ७१ । तए णं पएसी राया के सिकुमारसमणं एवं व०- जुत्तए णं भंते! तुब्भं इयच्छेयाणं दक्खाणं बुद्धाणं कुसलाणं महामईणं विणीयाणं विण्णाणपत्ताणं उवएसलद्धाणं अहं इमीसाए (ए) मंहालियाए महच्चपरिसाए भज्झे उच्चावएहिं आउसेहिं आउसित्तए उच्चा वयाहिं उद्धसणाहि उद्धंसित्तए एवं निब्भंछणाहिं० निच्छोऽणाहिं ?, तए णं केसीकुमारसमणे पएसिं रायं एवं वं०-जाणासि णं तुमं पएसी ! कति परिसाओ पं०? भंते! जाणामि चत्तारि परिसाओ पं० तं०खत्तियपरिसा गाहावइपरिसा माहणपरिसा इसिपरिसा, जाणासि णं तुमं पएसी ! एयासिं चउण्हं परिसाणं कस्स का दंडणीई पं०?, ! हंता ! जाणामि जे णं खत्तियपरिसाए अवरज्झइ से णं हत्यच्छिण्णए वा पायच्छिण्णए वा सीसच्छिण्णा वा सुलाइए वा एगाहच्चे कूडाहच्चे जीविद्याओ ववरोविज्जइ, जे णं गाहावइपरिसाए अवरज्झइ से णं तएण वा वेढेण वा पलालेण वा वेत्ता अगणिकाएणं ॥ શ્રી રાનપ્રશ્રીયોપાંમ્ ॥
९१
पू. नागरजी म. संशोधित
For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
झाभिज्जइ, जे णं माहणपरिसाए अवरज्झइ से णं अणिट्ठाहिं अकंताहिं जाव अमणामाहिं वग्गूहिं उवालंभित्ता कुंडियालंछणए वा सुणगलंछणए वा कीरइ निव्विसए वा आणविज्जइ, जेणं इसिपरिसाए अवरज्झइ से णं णाइअणिट्ठाहिं जाव णाइअमणामाहिं वग्गूहिं उवालब्भइ, एवं च ताव पएसी ! तुमं जाणासि तहावि णं तुमं ममं वामंवामेणं दंडंदंडेणं पडिकूलंपडिकूलेणं पडिलोमंपडिलोमेणं विवच्चासंविवच्चासेणं वट्टसि, तए णं पएसी राया केसिं कुमारसमणं एवं व० एवं खलु अहं देवाणुम्पिएहिं पढभिल्लएणं चेव वागरणेणं संलत्ते तए णं ममं इमेयारूवे अम्मत्थिए जाव संकष्पे समुपज्जित्था जहा जहा णं एयस्स पुरिसस्स वामंवामेणं जाव विवच्चासंविवच्चासेणं वट्टिस्सामि तहा तहा णं अहं नाणं च नाणोवलंभं च करणं च करणोवलंभं च दंसणं च दंसणोवलंभं च जीवं च जीवोवलंभं च उवलभिस्सामि, तं एएणं अहं कारणेणं देवाणुप्पियाणं वामंवामेणं जाव विवच्चासंविवच्चामेणं वट्टिए, तए णं केसीकुमारसमणे पएसीरायं एवं व० - जाणासि णं तुमं पएसी ! कइ ववहारगा पं०?, हंता जाणामि, चत्तारि ववहारगा पं० तं०-देइ नामेगे णो सण्णवेइ सन्नवेइ नामेगे नो देइ एगे देइवि सन्नवेइवि एगे णो देइ णो सण्णवेइ, जाणासि गं तुमं पएसी ! एएसिं चउण्हं पुरिसाणं के ववहारी के अव्ववहारी?, हंता जाणामि, तत्थं णं जे से पुरिसे देइ णो सण्णवेइ सेणं पुरिसे ववहारी तत्थ णं जे से पुरिसे णो देइ सण्णवेड से णं पुरिसे ववहारी तत्थ णं जे से पुरिसे देइविं सन्नवेइवि से पुरिसे व्वहारी तत्थ णं जे से पुरिसे णो देइ णो सन्नवेइ से णं अववहारी, एवामेव तुमंपि ववहारी, णो चेव णं तुमं पएसी अववहारी ७२ | नए णं पएसी ! राया || श्री राजप्रश्रीयोपांगम् ॥
९२
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
के सिकुमारसमणं एवं व० - तुज्झे णं भंते ! इनच्छेया दक्खा जाव उवएसलद्धा समत्था णं भंते ! ममं करयलंसि वा आमलयं जीवं सरीराओ अभिनिव्वट्टित्ताणं उवदंसित्तए ?, तेणं कालेनं० पएसिस्स रण्णो अदूरसामंते वाउयाए संवुत्ते तणवणस्सइकाए एयड़ वेयइ चलइ फंदड़ घट्टइ उदीरइ तं तं भावं परिणमइ, तए णं केसीकुमारसमणे पएसिरायं एवं व० - पाससि णं तुमं पएसी ! एवं तणवणस्सइकार्यं एयंतं जाव तं तं भावं परिणमंतं ?, हंता पासामि, जाणासि णं तुमं पएसी ! एवं तणवणस्सइकार्यं किं देवो चालेइ असुरो० णागो वा० किन्नरो वा चालेइ किंपुरिसो वा चालेइ महोरगो वा चालेइ गंधव्वो वा चालेइ ?, हंता जाणामि, णो देवो चालेइ जाव णो गंधव्वो चालेइ वाउयाए चालेइ, पाससि णं तुमं पएसी ! एतस्स वाउकायस्स सरूविस्स सकामस्स सरागस्स समोहस्स सवेयस्स सलेसस्स ससरीरस्स रूवं?, णो तिणद्वे०, जइ णं तुमं पएसी राया ! एयस्स वाउकायस्स सरूविस्स जाव ससरीरस्स रूवं न पाससि तं कहं णं पएसी ! तव करयलंसि वा आमलगं जीवं उवदंसिस्सामि ?, एवं खलु पएसी ! दस ठाणाई छउमत्थे मणुस्से सव्वभावेणं न जाणइ न पासइ, तं०- धम्मत्थिकार्य अधम्मत्थिकार्य आगासत्थिकायं जीवं असरीरपडिबद्धं परमाणुपोग्गलं सदं गंध वायं अयं जिणे भविस्सइ वा णो भविस्सइ अयं सव्वदुक्खाणं अंतं करेस्सइ वा नो वा, एताणि चेव उप्पन्ननाणदंसणधरे अरहा जिणे केवली सव्वभावेणं जाणइ पासइ, तं०- धम्मत्थिकायं जाव नो वा करिस्सइ, तं सद्दहाहि णं तुभं पएसी ! जहा अन्नो जीवो तं चेव ९ । ७३ । तए णं से पएसीराया केसिं कुमारसमणं एवं व० से नूणं भंते! हत्थिस्स य कुंथुस्स य समे चेव जीवे ?, हंता ॥ श्री राजप्रश्रीयोपांगम् ॥
९३
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandie
पएसी! हथिस्स य कुंथुस्स य समे चेव जीवे, से गूणं भंते! हत्थीउ कुंथू अपकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए| चेव एवं आहारनीहारउस्मानीसासइड्ढीपहावजुई अपतराए चेव, एवं च कुंथूओ हत्थी महाकम्मतराए चेव महाकिरिय जाव ?, हंता पएसी! हत्थीओ कुंथू अप्पकम्मतराए चेव कुंथुओ वा हत्थी महाकम्मतराए चेव तं चेव, कम्हा णं भंते! हथिस्स य कुंथुस्स य समे चेव जीवे?, पएसी! से जहाणामए कूडागारसाला सिया जाव गंभीरा अह णं केई पुरिसे जोई व दीवं गहाय तं कूडागारसालं अंतो २ अणुपविसइ तीसे कूडागारसालाए सव्वतो समंता धणनिचियनिरंतराणि णिच्छिड्डाई दुवारवयणाई पिहेति ता तीसे कूडागारसालाए बहुमझदेसभाए तं पईवं पलीवेजा तए णं से पईवे तं कूडागारसालं अंतो ओभासइ उज्जोवेइ तवति पभासेइ, णो चेव णं बाहि, अह णं से पुरिसे तं पईवं इड्डरएणं पिहेज्जा तए णं से पईवे तं इड्डरयं अंतो ओभासेइ णो चेव णं इड्डरगस्स बाहिं णो चेवणं कूडागारसालाए बाहिं, एवं किलिंजेणं गंडमाणियाए पच्छिपिडएणं आढतेणं अद्धाढतेणं पत्थएणं अद्धपत्थएणं अट्ठभाइयाए चाउभाइयाए सोलसियाए छत्तीसियाए उसद्वियाए दीवचंपएणं तए णं से पदीवे दीवचंपगस्स अंतो ओभासति० नो चेव णं दीवचंपगस्स बाहिं नो चेवणं चउसट्टियाए बाहिं णो चेव णं कूडागारसालं णो चेव णं कूडागारसालाए बाहिं, एवामेव पएसी! जीवेऽवि जं जारिसयं पुवकम्मनिबद्धं बोदि णिव्वत्तेइ तं असंखेजेहिं जीवपदेसेहिं सच्चित्तं करेइ खुड्डियं वा महालियं वा तं सहहाहि णं तु पएसी! जहा तं चेव १०७४। तए णं पएसी राया केसिं कुमारसमणं एवं व० एवं खलु भंते! मम अजगस्स ॥ श्री राजप्रश्रीयोपांगम् ॥
| ९४ ।
पू. सागरजी म. संशोधित||
For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एस सन्ना जाव समोसरणे जहा तज्जीवो तंसरीरं नो अन्नो जीवो अन्नं सरीरं तयाणंतरं च णं मम पिउणोऽवि एस सण्णा तयाणंतरं ममवि एसा सण्णा जाव समोसरणं तं नो खलु अहं बहुपुरिस्परंपरागयं कुलनिस्सियं दिष्टुिं छंडेस्सामि, तए ण केसीकुमारसमणे पएसिरायं एवं व०-मा णं तु पएसी! पच्छाणुताविए भवेज्जासि जहा व से पुरिसे अयहारए, के णं भंते! से अयहारए?, पएसी! से जहाणामए केई पुरिसा अत्थत्थी अत्थगवेसी अत्थलुद्धगा अथकंखिया अत्थपिवासिया अत्थगवेसणयाए विउलं पणियभंडमायाए| सुबहुं भत्तपाणपत्थयणं गहाय एगं महं अकामियं छिन्त्रावायं दीहमद्धं अडविं अणुपविठ्ठा, तए णं ते पुरिसा तीसे अकामियाए अडवीए कंचि देसं अणुप्पत्ता समाणा एगं महं अयागरं पासंति, अएणं सव्वतो समंता आइण्णं विच्छिण्णं संथडं उवत्थडं फुडं गाढं अवगाढं पासति त्ता हट्टतुट्ठजावहिल्या अनमत्रं सदावेति त्ता एवं व०-एस णं देवाणुप्पिया ! अयभंडे इढे कंते जाव मणाम, तं सेयं खलु देवाणुप्पिया! अहं अयभारए बंधितएत्तिकटु अनमनस्स एयमटुं पडिसुति त्ता अयभारं बंधंति त्ता अंहाणुपुव्वीए संपत्थिया, तए णं ते पुरिसा अकामियाए जाव अडविए किंचिदेसं अणुपत्ता समाणा एगं महं तउआगरं पासंति तउएणं आइण्णं तं चेव जाव सद्दावेत्ता एवं व०-एस णं देवाणुप्पिया! तउयभंडे जाव मणामे अप्पेणं चेव तउएणं सुबहुं अए लब्मति तं सेयं खलु देवाणुप्पिया! अयभारए छड्डेता तउयभारए बंधितएत्तिकटु अन्नमन्नस्स अंतिए एयमटुं पडिसुणेति त्ता अयभारं छड्डेंति त्ता तउयभारं बंधंति, तत्थ् णं एगे पुरिसे णो संचाएइ अयभारं छड्डेत्तए तउयभारं बंधितए तए णं ते पुरिसा तं पुरिसं एवं व० एस णं देवाणुप्पिया! ॥ श्री राजप्रश्रीयोपांगम् ॥
| ९५
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तज्यभंडे जाव सुबहुं अए लब्भति तं छड्डेहि णं देवाणुप्पिया! अयभारगंतव्यभारगंबंधाहि, तए णं से पुरिसे एवं व०-दूराहडे मे देवा! अए चिराहडे मे देवा०! अए अइगाढबंधणबद्ध मे देवाणु०! अए असिलिट्ठबंधणबद्धे देवा! अए धणियबंधणबद्ध देवा! अए णो संचाएमि अयभारगं छड्डेता त्यभारगंबंधितए, तर ते पुरिसा तं पुरिसं जाहे णो संचायंति बहुहिं आघवणाहि य पनवणाहि य आधवित्तए वा पण्णवित्तए वा त्या अहाणुपुवीए संपत्थिया, एवं तंबागरं रुप्यागरं सुवनागरं रयणागरं वइरागरं, तए णं ते पुरिसा जेणेव सया जणवया जेणेव साई नगराई तेणेव उवागच्छन्ति त्ता वयरविकणयं करेंति त्ता सुबहुदासीदासगोमहिसगवेलगं गिण्हंतित्ता अट्टतलमूसियपासायवडंसगे कारावेंतिण्हाया कयबलिकम्मा उप्पिंपासायवरगया फुट्टमाणेहिं मुइंगमत्थएहिं बत्तीसइबद्धएहिं नाडएहिं वरतरुणीसंपउत्तेहिं उवणच्चिज्जमाणा उवगिज्जमाणा उवलालिजमाणा इतु सद्दफरिस जाव विहरंति, तए णं से पुरिसे अयभारेण जेणेव सए नगरे तेणेव उवागच्छइ अयभारगं गहाय अयविकिणणं करेति त्ता तसि अप्पमोल्लंसि निद्वियंसि झीणपरिव्वए ते पुरिसे उप्पिं पासायवरगए जाव विहरमाणे पासति त्ता एवं ३०-अहो णं अहं अधनो अपुत्रो अकयत्थो अकयलक्खणो हिरिसिरिवज्जिए हीणपुण्णचाउद्दसे दुरंतपंतलक्खणे, जति णं अहं मित्ताण वा गाईण वा नियगाण वा सुणंतओ चेव उप्पिं पासायवरगए जाव विहरंतो, से तेणटेणं पएसी! एवं वुच्चइमा णं तुमं पएसी! पच्छाणुताविए भविजासि जहा व से पुरिसे अयभारिए ११७५। एत्थ णं से पएसी राया संबुद्धे केसिकुमारसमणं वंदइ जाव एवं व० णो खलु भंते! अहं पच्छाणुताविए ॥ श्री राजप्रश्रीयोपांगम् ॥
| ९६
पू.सागरजी म. संशोधित
For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
भविस्सामि जहा व पुरिसे अयभारिए तं इच्छामि णं देवाणुप्पियाणं अंतिए केवलिपन्नतं धम्म निसाभितए, अहासुर्ह देवाणुप्पिया! मा पडिबंधं०, धम्मकहा जाव चित्तस्स तहेव गिहिधम्म पडिजइत्ता जेणेव सेयविया नगरी तेणेव पहारेत्थ गमणाए ७६ तए णं केसी कुमारसमणे पएसिं रायं एवं व०-जाणासि तुमं पएसी! कई आयरिआ पं? हंता जाणामि, तओ आयरिआ पं० २० कलायरिए सिप्पायरिए धम्मायरिए, जाणासि णं तुम पएसी! तेसिं तिण्हं आयरियाणं कस्स का विणयपडिवत्ती पजियव्वा?, हंता जाणामि, कलायरियस्स सिप्पायरियस्स उक्लेवणं संमजणं वा करेजा पुरओ पुष्पाणि वा आणवेज्जा मज्जावेज्जा मंडावेजा भोयाविजा वा विउलं जीवितारिहं पीइदाणं दलएज्जा पुत्ताणुपुत्तियं वित्तिं प्येज्जा, जत्थेव धम्मायरियं पासिज्जा तत्थेव वंदेज्जा मंसेज्जा सकारज्जा सम्भाणेजा कल्लाणं मंगलं देवयं चेइयं पज्जुवासेज्जा फासुएसणिजेणं असणपाणखाइमसाइमेणं पडिलाभेजा पाडिहारिएणं पीढफलगसिज्जासंथारेणं उवनिमंतेजा, एवं च ताव तु पएसी! एवं जाणासि तहावि णं तुमं ममं वाभवामेणं जाव वट्टित्ता मम एयमटुं अक्खाभित्ता जेणेव सेयविया नगरी तेणेव पहारेत्य् गमणाए, तए णं से पएसी राया केसि कुमारसमणं एवं ३०-एवं खलु भंते! मम एयारूवे अज्झथिए जाव समुप्पजित्था एवं खलु अहं देवाणुप्पियाणं वाभवामेणंजाव वट्टिए तंसेयं खलु मेकलं पाउथ्य भायए रयणीए जाव तेयसा जलते अंतेउरपरियाल सद्धिं संपरिवुडस्स देवाणुप्पिए वंदित्तए नमंसित्तए एतमटुं भुजो २ सम्मं विणएणं खामित्तएत्तिकटु जामेव दिसिं पाउब्भूते तामेव दिसिं पडिगए, तए णं से पएसी राया कल्लं पाउप्पभायाए रयणीए जाव तेयसा श्री राजप्रश्रीयोपांगम् ॥
| ९७
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobairthorg
Acharya Shri Kailassagarsuri Gyanmandir
जलते हतुद्वजावहियए जहेव कूणिए तहेव निग्गच्छइ अंतेउपरियाल सद्धिं संपरिवुडे पंचविहेणं अभिगमेणं वंदइ नमसइ एयमटुं भुजो २ सम्म विणएणं खामेइ ७७। तए णं केसी कुमारसमणे पएसिस्स रण्णो सूरियकंतप्यमुहाणं देवीणं तीसे य महतिमहालियाए महच्चपरिसाए जाव धम्म परिकहेइ, तए णं से पएसी राया धम्म सोच्चा निसम्म उठाए उद्वेति त्ता केसिकुमारसमणं वंदइ नमसइ त्ता जेणेव सेयविया नगरी तेणेव पहारेत्थ गमणाए, तए ण केसी कुमारसमणे पएसिरायं एवं व०. माणं तुम पएसी! पुव्विं रमणिज्जे भवित्ता पच्छ। अरमणिज्जे भविज्जासि जहा से वणसंडेइ वा णसालाइ वा इक्खुवाडएइ वा खलवाडएइ वा, कह णं? भंते!, वणसंडे पत्तिए पुफिए फलिए हरियगरेरिज्जमाणे सिरिए अतीव उक्सोभेमाणे २ चिट्ठइ तथा णं वणसंडे रमणिज्जे भवति, जया णं वणसंडे नो पत्तिए नो पुष्फिए नो फलिए नो हरियगरिरेजमाणे णो सिरीए अईव उवसोभेमाणे २ चिट्ठइ त्या णं जुन्ने झडे परिसडियपंडुपत्ते सुक्रुक्खे इव भिलायमाणे चिट्ठइ तयाणवणे णो रमणिज्जे भवति, जया णंणसालावि गिजइ वाइज्जइ नच्चिज्जइ हसिज्जइ रमिज्जइ त्या णं णसाला रमणिज्जा भवइ जया णं नट्टसाला णो गिज्जइ जाव णो रमिजइ त्या णं णमुसाला अमणिज्जा भवति, जया णं इक्खुवाडे छिज्जइ भिजइ सिजइ पिज्जइ दिजइ त्या णं इक्खुवाडे रमणिजे भवइ जया णं इक्खुवाडे णो छिज्जइ जाव त्या इक्खुवाडे अमणिज्जे भवइ, जया णंखलवाडे उच्छुब्भइ उडुइज्जइ मलइजइ पुणिज्जइ खज्जइ पिज्जइ दिजइ त्या णं खलवाडे रमणिजे भवति जया णं खलवाडे नो उच्छुब्भइ जाव अरमणिज्जे भवति, से तेणटेणं पएसी! एवं वुच्चइ मा णं तुम ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
पएसी! पुब्बिं रमणिजे भवित्ता पच्छ। अरमणिज्जे भविजासि जहा वणसंडेइ वा०, तए णं पएसी केसिं कुमारसमणं एवं०. णो|| खलु भंते ! अहं पुब्दि रमणिजे भवित्ता पच्छ। अमणिजे भविस्सामि जहा वणसंडेइ वा जाव खलवाडेइ वा, अहं गं सेयवियानगरीपमुक्खाई सत्त गामसहस्साई चत्तारि भागे करिस्सामि. एगं भागं बलवाहणस्स दलइस्सामि एगं भागं कुट्ठागारे छुभिस्सामि एगं भागं अंतेउरस्स दलइस्सामि एगेणं भागेणं महतिमहालियं कूडागारसालं करिस्सामि, तत्थ णं बहूहिं पुरिसेहि दिनभइभत्तवेयणेहिं विउलं असणं० उवक्खडावेत्ता बहूणं समणमाहणभिक्खुयाणं पंथियपहियाणं परिभाएमाणे २ बहूहिँ सीलव्वयगुणव्वयवेरमणपच्चक्वाणपोसहोववासेहिं जाव विहरिस्सामित्तिकटु जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए।७८॥ तए णं से पएसी राया कल्लं जाव तेयसा जलंते सेयवियापाभोक्खाई सत्त गामसहस्साई चत्तारि भाए कीरइ, एगं भागं बलवाहणस्स दलइ जाव कूडागारसालं करेइ, तत्थ णं बहूहिं पुरिसेहिं जाव उवक्खडेत्ता बहूणं समण जाव परिभाएमाणे विहर३ ७९। तए णं से पएसी राया समणोवासए अभिगयजीवाजीवे० विहरइ, जप्पभिई च णं पएसी राया सभोवासए जाए तप्पभिई च णं रज च टुं च बलं च वाहणं च कोसंच कोडागारं च पुरं च अंतेउ च जणवयं च अणादायमाणे यावि विहरति, तए णं तीसे सूरियकताए देवीए इमेयारूवे अझथिए जाव समुष्पजित्था जप्पभिई चणं पएसी राया समणोवासए जाए तप्पभिई चणं रजं चरटुंजाव अंतेउरं च ममं च जणवयं च आणादायमाणे विहरइ तं सेयं खलु मे पएसिं रायं केणवि सत्थपओएण वा अग्गिपओगेण वा ॥ श्री राजप्रश्रीयोपांगम् ॥
पू.सागरजी म. संशोधित
For Private and Personal Use Only
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मंतप्पओगेणवा विसप्पओगेण वा उद्दवेत्ता सूरियकंतं कुमार रज्जे ठवित्ता सयमेवरजसिरिंकारेमाणीए पालेमाणीए विहरित्तएत्तिकट्टु एवं संपेहेइ त्ता सूरियक्तं कुमारं सदावेइ त्ता एवं व०-जप्पभिई चणं पएसी राया समणोवासए जाए तप्पभिई चणंरजंच जाव अंतरं च ममं च जणवयं च माणुस्सए य कामभोगे अणाढायमाणे विहरइ, तं सेयं खलु तव पुत्ता! पएसिं रायं केणइ सत्थप्पयोगेण वा जाव उद्दवित्ता सयमेव रजसिरि कारेमाणस्स पालेमाणस्स विहरित्तए, तए णं सूरियकंते कुमारे सूरियकंताए देवीए एवं वुत्ते समाणे सूरियकताए देवीए एयभट्ठ णो आढाइ नो परियाणाइ तुसिणीए संचिट्ठइ, तए णं तीसे सूरियकताए देवीए इमेयारूवे अन्झथिए जाव समुप्पजित्था मा णं सूरियकंते कुमारे पएसिस्स रन्नो इमं रहस्सभेयं करिस्सइत्तिकटुटु पएसिस्स रण्णो छिद्दाणि य मम्माणि य रहस्साणि य विवराणि य अंतराणि य पडिजागरमाणी २ विहरइ, तए णं सूरियकंता देवी अन्नया क्याई पएसिस्स रण्णो अंतरं जाणइ असणे जावसाइमे सव्ववत्थगंधमलालंकारे विसप्यजोगं पउंजइ,पएसिस्सरण्णोण्हायस्सजावपायच्छित्तस्ससुहासणवरगयम्स) तं विससंजत्तं असणं वत्थं जाव अलंकारं निसिरेइ, तए णं तस्स पएसिस्स रण्णोनं विससंजुत्तं असणं आहारेमाणस्स० सरीरगंमि वेयणा पाउब्भूया उज्जला विउला पगाढा कक्कसा कडुया चंडा तिव्वा दुक्खा दुग्गा दुरहियासा पित्तजरपरिगयसरीरे दाहवर्कतिए यावि विहरइ ८०।तए णं से पएसी राया सूरियकताए देवीए अत्ताणं संपलद्धं जाणित्ता सूरियकताए देविए मणसावि अम्पदुस्समाणे
जेणेव पोसहसाला तेणेव उवागच्छइ त्ता पोसहसाल पमज्जइ त्ता उच्चारपासवणभूमि पडिलेहेइ ता दब्भसंथारगं संथरेइ ना || श्री राजप्रश्रीयोपांगम् ॥
| १००
पृ. सागरजी म. संशोधित ||
For Private and Personal Use Only
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दब्भसंथारगं दुरूहइ त्ता पुरत्थाभिमुहे संपलियंकनिसन्ने कयलपरिम्गहियं० सिरसावत्तं मत्थए अंजलिं कट्टु एव २० नमोऽत्थु णं अहंताणं जाव संपत्ताणं नमोऽत्थु णं केसिस्स कुमारसमणस्स मम धम्मोवदेसगस्स धम्मायरिस्म वंदामि णं भगवंतं तत्थगयं इहगए पासउ मे भगवं तत्थगए इहगयंतिकटु वंदइ नमसइ पुट्विंपिणं मए केसिस्स कुमारसमणस्स अंतिए थूलगपाणाइवाए पच्चक्खाए जाव परिग्गहे तंइयाणिंपिय णं तस्सेव भगवतो अंतिए सव्वं पाणाइवायं पच्चक्खामि जाव परिग्गहं सव्वं कोहं जाव मिच्छादसणसल्लं अकरणिज्जं जोयं पच्चक्खामि सव्वं असणं० चव्विहंपि आहारं जावज्जीवाए पच्चक्खामि जंपिय मे इमं सरीरं इ8 जाव फुसंतुत्तिकटु एयंपिय णं चरिमेहिं ऊसासनिस्सासेहिं वोसिरामित्तिकटु आलोइयपडिक्ते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे सूरियाभे विमाणे उववायसभाए जाव उववण्णे, तए णं से सूरियाभे देवे अहुणोववत्रए चेव समाणे पंचविहाए पज्जत्तीए पज्जत्तिभावं गच्छति, तं०- आहारपजत्तीए सरी२० इंदिय० आणापाण० भासामणपजत्तीए, तं एवं खलु भो! सूरियाभेणं देवेणं सा दिव्वा देविड्ढी दिव्वा देवजुत्ती दिव्वे देवाणुभावे लद्धे पत्ते अभिसमनागए १८१। सूरियाभस्म णं भंते ! देवस्स केवतियं कालं ठिति पं०?, गोयमा! चत्तारि पलिओवमाई ठिती पं०, से णं सूरियाभे देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता कहिं गच्छिहिति कहिं उववजिहिति?, गोयमा! महाविदेहे वासे जाणि इमाणि कुलाणि भवंति, तं० अड्ढाई दित्ताई विउलाई विच्छिण्णविपुलभवणस्यणासणजाणवाहणाइण्णाई बहुधणबहुजातरूवरय्याइं आओगपओगसंपउत्ताई ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी मःसंशोधित
For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विच्छड्डियपउरभत्तपाणाई बहुदासीदासगोमहिसगवेलगप्पभूयाई बहुजणस्सअपरिभूताई तत्थ अन्त्यरेसु कुलेसुपुत्तत्ताए पच्चाइस्सइ, तए णं तंसि दारगंसि गब्भगयंसि चेव समाणंसि अम्मापिऊणं धम्मे दढा पइण्णा भविस्सइ तए णं तस्स दारयस्स० नवण्हं मासाणं बहुपडिपुत्राणं अद्धट्ठमाण राइंदियाणं वितिक्ताणं सुकुमालपाणिपायं अहीणपडिपुण्णपंचिंदियसरीरं लक्खणवंजणगुणोववेयं माणुम्माणपमाणपडिपुत्रसुजायसव्वंगसुदरंगं ससिसोमाकारं कंतं पियदंसणं सुरूवंदारयं प्याहिसि, तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठितिवडियं करेहिति ततियदिवसे चंदसूरदंसणिगं करिस्संति छठे दिवसे जागरियं जागरिस्संति एक्कारसमे दिवसे वीइक्कते संपत्ते बारसाहे दिवसे णिव्वित्ते असुइजायकम्मकरणे चोक्खे संमजिओवलित्ते विउलं असणपाणखाइमसाइमं उवक्खडावेस्संति त्ता मित्तणाइणियगसयणसंबंधिपरिजणं आमंतेत्ता तओ पच्छ। ण्हाया कयबलिकम्मा जाव अलंकिया भोयणमंडवंसि सुहासणवरगया ते भित्तणाइजावपरिजणेण सद्धिं विउलं असणं० आसाएमाणा विसाएमाणा परिभुंजेमाणा परिभाएमाणा एवं चेव णं विहरिस्संति || जिमियभुत्तुत्तरागयावियणंसमामा आयंता चोक्खा परमसुइभूयातं भित्तणाइजावपरिजणं विउलेणं वगंधमलालंकारेणंसक्कारेस्संति सम्माणिस्संति त्ता तस्सेव मित्तजावपरिजणस्स पुरतो एवं वइस्संति जम्हा णं देवाणुप्पिया! इमंसि दारगंसि गब्भगयंसि चेव समाणंसि अहं धमे दढा पइण्णा जाया तं होउणं अहं एयस्स दारयस्स दढपइण्णे(इ)णामेणं, तए णं तस्स दढपइण्णस्सदारगस्स अम्मापियरो नामधेज करिस्संति दढपइण्णाइ य२, तए णं तस्स अम्मापियरो अणुपुव्वेणं ठितिवडियं च चंदसूरियदरिसणं च धम्मजागरियं च ॥ श्री राजप्रश्रीयोपांगम् ॥
| १०२
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नामधेजकरणं च पजेमणगं च पडिवद्धावणगं च पचंकमणगं च कन्नवेहणं च संवच्छरपडिलेहणगं च तुलोवणयं च अन्नाणि य बहूणि गब्भाहाणजम्मणाइयाई महया इड्ढीसकारसमुदएणं करिस्संति ८२। तए णं दढपतिण्णे दारए पंचधाईपरिक्खित्ते खीरधाईए मजणधाईए अंकधाईए मंडणधाईए किलावणधाईए, अन्नाहि य बहुहिं चिलाइयाहिं वामणियाहिं वडभियाहिं बब्बरीहिं बउसियाहिं जोण्हियाहिं पण्णवियाहिं ईसिणियाहिं वारुणियाहिं लासियाहिं लाउसियाहिं दमिलीहिं सिंहलीहिं आरबीहिं पुलिंदीहिं पक्कणीहिं बदलीहिं मुरंडीहिं पारसीहिं गाणादेसीविदेसपरिमंडियाहिं सदेसणेवत्थगहियवेसाहिं इंगियचिंतियपत्थियवियाणाहिं | निउणकुसलाहिं विणीयाहिं चेडियाचक्कवालतरुणिवंदपरियालपरिवुडे वरिसधरकंचुइमहयरवंदपरिक्खित्ते हत्थाओ हत्थं साहरिजमाणे उवनच्चिजमाणे अंगेण अंगपरिभुज्जमाणे उवगिजेमाणे २ उवलालिजमाणे २ अवतासि० २ परिचुंबिजमाणे रम्मेसु मणिकोट्टिमतलेसु|| परंगमाणे २ गिरिकंदरमल्लीणेविव चंपगवरपायवे णिव्वाघायंसि सुहंसुहेणं परिवढिस्सइ, तए णं तं दढपतिण्णं दारगं अभ्मापियरो सातिरेगअहवासजायगं जाणित्ता सोभणसि तिहिकरणणक्खत्तमुहुत्तंसि हायं कयबलिकमं कयकोउअमंगलपायच्छित्तं सव्वालंकारविभूसियं करेत्ता महया इड्ढीसक्कारसमुदएणं कलायरियस्स उवणेहिंति, तए णं से कलायरिए तं दढपतिण्णं दाग लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ वाबत्तरि कलाओ सुत्तओ अत्थओ गंथओ (करणओ) पसिक्खावेहि । सेहावेहि य, तं०-लेहं गणियं रुयं नर्से गीयं वाइयं सरगयं पुक्खरगयं समतालं जूयं १० जणवयं पासगं अट्ठावयं पारेकव्वं दगमहि । ॥ श्री राजप्रश्रीयोपांगम् ॥
| १०३
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्नविहिं पाणविहिं वत्थविहिं विलेवणविहिं सयणविहिं २० अजं पहेलियं मागहियं णिहाइयं गाहं गीइयं सिलोगं हिरण्णजुत्ति सुवण्णजुत्तिं आभरणविहिं ३० तरुणीपडिकम्म इथिलक्खणं पुरिसलक्षणं हयलक्खणं गयलक्खणं गोणलकखणं कुक्कुडलक्खणं छत्तलक्खणं चकलक्खणं दंडलक्खणं ४० असिलक्खणं मणिलक्खणं कागणिलक्खणं वत्थुविज णगरमाणं खंधवारं माणवा पडिचारं वूहं पडिवूहं ५० चक्कवूह गरलवूहं सगडवूहं जुद्धं निजुद्ध जुद्धाइजुद्धं अद्विजुद्धं मुद्विजुद्धं बाहुजुद्धं लयाजुद्धं ६० ईसत्यं । छरुप्पवायं णुवेयं हिरण्णपागं सुवण्णपागं माणपागं धाउपागं, सुत्तखेड्ड वट्टखेड्ड णालियखेड्डं पत्तच्छेज कडगच्छेज। सज्जीवनिजीवं सउणरुय ७२ भिति, तए णं से कलायरिए तं दढपइण्णं दरगं लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ बावत्तरि कलाओ सुत्तओ य अत्थओ य गंथओ य करणओ य सिक्खावेत्ता सेहावेत्ता अम्मापिऊणं उवणेहिति, तए णं तस्स दढपइण्णस्सदारगस्सअम्मापियरोतंकलायरियं विउलेणं असणपाणखाइमसाइमेणं वगंधमल्लालंकारेणं सक्कारिस्संति सम्माणिस्संति त्ता विउलं जीवियारिहं पीतीदाणं दलइस्संति विउलं जीवियारिहं० दलइत्ता पडिविसज्जेहिंति ८३। तए णं से दढपतिण्णे दारए उम्मुक्कबालभावेविण्णायपरिणयभित्ते जोव्वणगमणुपत्ते बावत्तरि० कलापंडिए अट्ठारसविहदेसोप्पगारभासाविसारए णवंगसुत्तपडिबोहिए गीयरई गंधव्वणकुसले सिंगारागारचारुवेसे संगयगयहसियभणियचिट्ठियक्लिाससंलावनिउणजुत्तोवयारकुसले हयजोही गयजोही रहजोही बाहुजोही बाहुप्पमद्दी अल्भोगसमत्थे साहसिए वियालचारी यावि भविस्सइ, तए णं तं दढपइण्णं दारगं अम्मापियरो ॥ श्री राजप्रश्रीयोपांगम् ॥
| १०४ ।
[पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|उम्मुक्कबालभावं जाव वियालचारिं च वियाणित्ता विउलेहिं अन्नभोगेहि य पाणभोगेहि य लेणभोगेहि य वत्थभोगेहि य सयणभोगेहि || |य उवनिमंतिहिति, तए णं दढपदण्णे दारए तेहिं विउलेहिं अन्नभोएहिं जाव सयणभोगेहिं णो सजिहितिणो गिन्झिहिति णो मुच्छिहिति णो अझोववजिहिति से जहाणामए पउमुष्पलेति वा एउमेइ वा जाव सयसहस्सपत्तेति वा पंके जाते जले संवुड्ढे गोवलिप्पड़ पंकरएणं नोवलिप्पड़ जलरएणं एवामेव दढपइण्णेऽवि दारए कामेहिं जाते भोगेहिं संवढिए गोवलिप्पिहिति० मित्तणाइणियगसयणसंबंधिपरिजणेणं, से णं तथारूवाणं थेराणं अंतिए केवलं बोहिं बुझिहिति केवलं मुंडे भवित्ता अगाराओ अणगारियं पव्वइस्सति, से णं अणगारे भविस्सइ ईरियासमिए जाव सुहुययासणोइव तेयसा जलंते, तस्स णं भगवतो अणुत्तरेणं णाणेणं एवं दंसणेणं चरित्तेणं आलएणं विहारेणं अजवेणं महवेणं लाघवेणं खन्तीए गुत्तीए मुत्तीए अणुत्तरेणं सच्चसंजमतवसुचरियफलणिव्वाणमग्गेण अप्पाणं भावेमाणस्स अणंते अणुत्तरे कसिणे पडिपुण्णे णिरावरणे णिव्वाधाए केवलवरनाणदसणे समुप्पजिहिति. तए णं से भगवं अरहा जिणे केवली भविस्सइ सदेवमणुयासुरस्स लोगस्स परियागं जाणिहिति तं० आगतिं गतिं ठितिं चवणं उववायं तकं कडं मणोमाणसियं खइयं भुत्तं पडिसेवियं आवीकम्मं रहोकम्मं अरहा अरहस्सभागी तं तं कालं मणवयकायजोगे वट्टमाणाणं सव्वलोए सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरिस्सइ, तए णं दढपइन्ने केवली/ एयारूवेणं विहारेणं विहरमाणे बहूई वासाई केवलिपरियागं पाउणित्ता अप्पणो आउसेसं आभोएत्ता बहूई भत्ताई पच्चक्खाइस्सइ ॥ श्री राजप्रश्रीयोपांगम् ॥
| १०५
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्ता बहूई भत्ताई अणसणाए छेइस्सइत्ता जस्साए कीरइणग्गभावे केसलोचबंभचेरवासे अण्हाणगं अदंतवणं अच्छत्तगंअणुवहाणगं भूमिसेजाओ फलहसेज्जाओ प्रघरपवेसो लद्धावलद्धाई माणावमाणणाई रेसिं हीलणाओ खिंसणाओ गरहणाओ तालणाओं उच्चाव्या विरूवा बावीसं पीसहोवसम्गा गामकंटगा अहियासिजति तमटुं आराहेइ त्ता चरिमेहिं उस्सासनिस्सासेहिं सिज्झिहिति बुझिहिति मुच्चिहिति परिनिव्वाहिति सव्वदुक्खाणमंतं करेहिति ८४॥ सेवं भंते रत्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमंसइ त्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति। णमो जिणाणं जियभयाणं, णमो सुयदेवयाए भगवतीए, णमो पण्णत्तीए भगवईए, णमो भगवओ अहओ पासस्स पस्से सुपस्से पस्सवणा णमो ८५। रायप्पसेणइज्जोवंगं २॥ इति श्री राजप्रश्रीयोपांग सूत्रं संपूर्ण ॥ प्रभु महावीरस्वामीनी पट्टपंपरानुसार कोटीगण-वैरी शाखा-चान्द्रकुल प्रचंड प्रतिभा संपन्न, वादी विजेता परमोपास्य पू. मुनि श्री झवेरसागरजी म.सा. शिष्य बहुश्रुतोपासक, सैलाना नरेश प्रतिबोधक, देवसूर तपागच्छ, समाचारी संरक्षक,आगमोध्धारक पूज्यपाद आचार्यदेवेश् श्री आनंदसागर सूरीश्वरजी महाराजा शिष्य प्रौढ प्रतापी-सिध्धचक्र आराधक समाज संस्थापक पूज्यपाद आचार्य श्री चन्द्रसागर सूरीश्वरजी म. सा. शिष्य चारित्र चूडामणी, हास्य विजेतामालवोध्धारक महोपाध्याय श्रीधर्मसागरजी म.सा. शिष्य आगम विशारद, नमस्कार महामंत्र समाराधक पूज्यपाद पंन्यास प्रवर श्री अभयसागरजी म. सा. शिष्य शासन प्रभावक, नीडर वक्ता पू. आ. श्री अशोकसागर सूरिजी म.सा. शिष्य परमात्म भक्ति रसभूत यू. आ. श्री जिनचन्द्रसागर सू.म.सा. लघुगुरुभ्राता प्रवचन ॥ श्री राजप्रश्रीयोपांगम् ॥
| १०६
पू. सागरजी म. संशोधित
For Private and Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
॥ श्री राजप्रश्रीयोपांगम् ॥
प्रभावक पू. आ. श्री हेमचन्द्रसागर म.सा. शिष्य पू. गणी श्री पूर्णचन्द्रसागरजी म. सा. आ आगमिक सूत्र अंगे सं. २०५८/५९/६० वर्ष दरम्यान संपादन कार्य माटे महेनत करी प्रकाशन दिने पू. सागरजी म. संस्थापित प्रकाशन कार्यवाहक जैनानंद पुस्तकालय, सुरत द्वारा प्रकाशित करेल छे...
१०७
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
पू. सागरजी म. संशोधित
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharva Shri Kalassagarsuri Gyanmandir
For Private and Personal Use Only
Page #121
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only