SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. अट्ठसय सेयाणं चउविसाणाणं नागवर केऊणं एवामेव सपुव्वावरेणं सूरियाभे विमाणे एगमेगे दारे असीयं के सहस्सं भवतीति मक्खायं, सूरियाभे णं विमाणे पण्णट्ठि भोमा पं०, तेसिं णं भोमाणं भूमिभागा उल्लोया य भाणियव्वा, तेसिं णं भोमाणं भूमिभागाणं च बहुमज्झदेस भागे पत्तेयं २ सीहासणे सीहासणवन्त्रतो सपरिवारो अवसेसेसु भोमेसु पत्तेयं २ भद्दासणा पं०, तेसिं णं दाराणं उत्तमागारा ( उवरिमागारा पा० ) सोलसविहेहिं रयणेहिं उवसोभिया तं०- रयणेहिं जाव रिद्वेहिं, तेसिं णं दाराणं उम्पिं अट्ठट्टमंगलगा सज्झया जाव छत्तातिच्छत्ता एवामेव सपुव्वावरेणं सूरियाभे विमाणे चत्तारि दारसहस्सा भवतीतिभक्खायं, सूरियाभस्स णं विमाणस्स चउद्दिसिं पंच जोयणसयाई अबाहाए चत्तारि वणसंडा पं० तं०- पुरच्छिमेणं असोगवणे दाहिणेणं सत्तवन्नवणे पच्चत्थिमेणं चंपगवणे उत्तरेणं चूयगवणे, ते णं वणखंडा साइरे गाई अद्धतेरस जोयणसयसहस्साइं आयामेणं पंच जोयणसयाई विक्खंभेणं पत्तेयं २ पागार परिक्खित्ता किण्हा किण्होभासा वणखंडवन्नओ । ३० । तेसिं णं वणसंडाणं अंतो बहुसमरमणिजा भूमिभागा, से जहानामए आलिंगपुक्खरेति वा जाव णाणाविहपंचवण्णेहिं मणीहि य तणेहि य उवसोभिया, तेसिं णं गंधो फासो णेयव्वो जहक्कमं, तेसिं णं भंते! तणाण य मणीण य पुव्वावरदाहिणुत्तरागतेहिं वातेहिं मंदायं २ एइयाणं वेइयाणं कंपियाणं चालियाणं फंदियाणं घट्टियाणं खोभियाणं उदीरिदाणं केरिसए सद्दे भवति ?, गोयमा! से जहानामए सीयाए वा संदभाणीए वा रहस्स वा सच्छत्तस्स सज्झयस्स सघंटस्स सपडागस्स सतोरणवरस्स सनंदिघोसस्स सखिखिणिहे मजालपरिक्खित्तस्स हेमवयचित्ततिणिसकण गणिज्जुत्तदारु यायस्स ॥ श्री राजप्रश्रीयोपांगम् ॥ पू. सागरजी म. संशोधित ३४ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
SR No.021015
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages121
LanguageSanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy