________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandi
संपनिद्धचकमंडलधुरागस्स कालायससुक्यणेमिजंतकम्मस्स आइण्णवरतुरगसुसंपउत्तस्स कुसलणरच्छेयसारहिसुसंपग्गहियस्स/ सरसयबत्तीसतोणपरिमंडियस्स सकंकडावयंसगस्स सचावसरपहरणावरणभरियजुझसज्जस्स रायंगणंसि वा रायंतेउरंसि वा रम्मंसि वा मणिकुट्टिमतलंसि अभिक्खणं अभिघट्टिजमाणस्सवा नियट्टिनमाणसवा ओराला मणोण्ा कण्णमणनिब्बुइका सहा सव्वओ समंता अभिणिस्सवंति, भवे एयारूवे सिया ? णो इण्टे समटे,से जहाणामए क्यालियवीणाए उत्तरमंदामुच्छ्यिाए अंके सुपइट्ठियाए कुसलन नारीसुसंपरिग्गहियाते चंदणकोणपरियट्टियाए पुव्वरत्तावत्तकालसमयसिमंदायं मंदायं वेइयाए पवेइयाए चालियाए घट्टियाए खोभियाए उदीरियाए ओराला मणुण्णा मणहरा कण्णमणनिव्वुइकरा सद्दा सव्वओ समंता अभिनिस्सवंति, भवे एयारूवे सिया?, शो इण्टे समढे, से जहानामए किन्नराण वा किंपुरिसाण वा महोरगाण वा गंधव्वाण वा भद्दसालवणगयाण वा नंदणवणगयाण वा सोमणसवणगयाण वा पंडगवणगयाण वा हिमवंतमलयमंदरगिरिगुहासमन्त्रागयाण वा एगओ सन्निहियाणं समागयाणं सन्निसनाणं समुवविठ्ठाणं पमुइयपक्कीलियाणं गीयरइगंधव्वहसियमणाणं गजं पजं कत्थं गेयं पयबद्धं पायबद्धं उक्खित्तायपयत्तायं मंदायरोइयावसाणं सत्तसरसमनागयं छदोसविष्यमुक्कं एक्कारसालंकारं अगुणोववेयं गुंजंतवंसकुहरोवगूढं रत्तं तिद्वाणकरणसुद्ध सकुहरगुंजंतवंसतंतीतलताललयगहसुसंपउत्तं महुरं समं सुललियमणोहरं मध्यरिभियपयसंचारं सुणतिं वचारुरूवं दिव्व्ण्टुं सज्ज गेयं पगीयाणं, भवे एयारूवे सिया?, हंता सिया।३१। तेसिंणं वणसंडाणं तत्थ २ तहिं २ देसे २ बहूओ खुड्डाखुड्डियातो ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only