Book Title: Agam 13 Upang 02 Rajprashniya Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
Catalog link: https://jainqq.org/explore/021015/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / / kobAtIrthamaMDana zrI mahAvIrasvAmine namaH / / / / anaMtalabdhinidhAna zrI gautamasvAmine namaH / / / / gaNadhara bhagavaMta zrI sudharmAsvAmine namaH / / / / yoganiSTha AcArya zrImad buddhisAgarasUrIzvarebhyo namaH / / / cAritracUDAmaNi AcArya zrImad kailAsasAgarasUrIzvarebhyo namaH / / AcArya zrI kailAsasAgarasUrijJAnamaMdira punitapreraNA va AzIrvAda rASTrasaMta zrutoddhAraka AcAryadeva zrImat padmasAgarasUrIzvarajI ma. sA. jaina mudrita graMtha skeniMga prakalpa graMthAMka :1 jaina ArAdhana zrI mahAvI kendra ko kobA. // amataM tu vidyA zrI mahAvIra jaina ArAdhanA kendra zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-zrI mahAvIra jaina ArAdhanA kendra AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-382007 (gujarAta) (079) 23276252, 23276204 pheksa : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org AcAryazrI kailAsasAgarasUri jJAnamaMdira zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira traNa baMgalA, Tolakanagara parivAra DAiniMga haoNla kI galI meM pAlaDI, ahamadAbAda - 380007 (079)26582355 - For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir F-10014 // zrI rAyapasagI sUtram // For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir ke saMzodhana karI. - ekatra karyA che UBICIKE na tale jeoe ekalA, - evA ginIjha pU. AcArya deva zrI AnaMdasAgarasUrIzvarajI ma. sA.nA caraNe zat zat vaMdana.,. For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir devasUratapAgacchasamAcArIsaMrakSaka-suvihitasidhyAMtapAlaka bahuzrutopAsaka-gItArtha-cAritracUDAmaNi-AgamodhyAraka pUjyapAdaAcAryadeveza zrIAnaMdasAgarasUrIzvarajImahArAjA saMzodhita-saMpAdita 45AgameSu ||shrii raajprshniiyopaaNgm|| * Alekhana kArya - preraka - vAhakaH / pravacana prabhAvaka pU. A. zrI hemacandrasAgarasUrijI ma.sA. ziSyarala pU. gaNivarya zrI pUrNacandrasAgarajI ma.sA. * Alekhana kArya vAhaka saMsthA . pUjyapAda sAgarajI mahArAjA saMsthApita jainAnaMda pustakAlaya - surata For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Alekhana kArye kiMcit saMsmaraNANi Alekhana kArye AzIvRSTikArakA : pU. gacchA. A. zrI sUryodayasAgara sUrIzvarajI ma.sA. pU. A. zrI. narendrasAgara sUrIzvarajI ma.sA. pU. A. zrI azokasAgara sUrijI ma.sA. pU. A. zrI jinacandrasAgara sUrijI ma.sA. * pU. A. zrI hemacandrasAgara sUrijI ma.sA. Alekhana kArye kecit mArgadarzakA : pU. A. zrI dolatasAgara sUrijI ma.sA. pU. paM. zrI harSasAgarajI ma.sA. pU. gaNI zrI sAgaracandrasAgarajI ma.sA. pU. gaNI zrI nayacandrasAgarajI ma.sA. pU. gaNI zrI akSayacandrasAgarajI ma.sA. pU. muni zrI labdhicandrasAgarajI ma.sA. mAhitI darzaka patra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir # Alekhana kArye sahayoga pradAtA : munizrI AgamacandrasAgarajI ma.sA. zrAddhaguNa saMpanna zrI narendrabhAI muktilAla mahetA (sUIgAmavAlA # prathama saMskaraNa - saM. 2061, kA. su.5. I kRti - 250 # ko'dhikArI...? - zruta bhANDAgAraM zramaNa pradhAna caturvidha saMghAzca # saMgrAhakAlaya - jainAnaMda pustakAlaya, gopIpurA, suratA # vyavasthApakA : zrI uSAkAMtabhAI jhaverI- zrI narezabhAI madrAsI- zrI zreyasa ke. marcanTa # AvAsa : nizA-1 1le mAle, gopIpurA, kAjInuM bhedAna, tInabattI, surata. dUrabhASa - 2598326 (0261 ) # mudraNa kAryavAhaka zrI sureza DI. zAha (heSmA) - suratA For Private and Personal Use Only saMpAdaka zrI Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||praak-kthn| vastha gaTTArisA pANI suSamA-koSa rUpiyA, da; gaLADhA va dUnA...! namUno nara nigamo re duSyakALe jinAgama-jina pratimA bhaviyA kuM AdhArA...! bhavATavImAM bhramita prANIne bhIma mahATavImAMthI bahAra lAvanAra mithyAtvarUpa aMdhakAramAMthI prakAza tarapha gati karAvanAra zrutajJAnanI mahattA advitIya kakSAnI che. zrutajJAnano mahImA parama mananIya ane mAnanIya hovAnA kAraNe prabhu zAsanamAM parama AdhAra bhUta karaNa tarIke gaNanA karI che. Agamae vIra prabhunI vANI svarUpa che. AgamonI racanA kALaH- prabhu mahAvIra svAmInA zAsananI apekSAe vIra nirvANa saMvata pUrve 29, vikrama saMvata pUrve 499 varSe vaizAkha suda ekAdazI dine tAraka tIrthaMkara prabhu mahAvIra devanI tripadIne pAmI Adya gaNadhara anaMtalabdhi nidhAna zrI IndrabhUti (gautamasvAmIjI) Adi ekAdaza gaNadharoe AgamonI racanA karI teja kSaNe prabhue tenI yathArthatA-gaNAnujJA-zAsanAnujJA AdinA vAsakSepathI jAhera karI. gaNadhara bhagavaMtanA ziSyo-munioe yathAyogyatAnuMsAra ziSya-praziSyAdi parivArane vinayapUrvaka zAstra nirdiSTa vidhi-maryAdA pUrvaka gurU pAsethI mukhapATha rIte dvAdazAMgIno abhyAsa karatA hatAM, lakhIne ke lakhela pustako dvArA bhaNavA aMge tatkALe paraMparA na hatI. ' prathama vAcanA:- vIra prabhunA nirvANabAda temanI paTTa paraMparAmAM pAMcamA kevalI tarIke prasidhdha zrI bhadrabAhu svAmIjInA samayamAM viSamakAlanA balanA prabhAve bhayaMkara bAra varSIya dukALa paDyo sAdhuo anukULatA mujaba vera vikhera thayAM; sAtho sAtha vIra ni. saM. 155 lagabhagamAM naMdavaMzanA sAmrAjyano palaTo thayo, dezamAM bhayaMkara AMdhI vyApI, jaina zramaNonA vihAranA kendrarUpa magadhadezanI prAthano saMpAdaka zrI For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rAjadhAnI paTaNA ane paMjAba vaccenA pradezo bhISaNa paristhitimAM mUkAyA, zramaNa samudAyanA vikharAI javAthI AgamonuM paThana-pAThana khuba ja avyavasthita thayuM, jJAnI purUSomAMthI keTalAye svarge padhAryA, mukhapAThanI padhdhati para eka jabaradasta dhakko lAgyo paristhitine sudhAravA vIra ni.saM.-160 lagabhagamAM pATalIputra nagare (paTanA-bihAra) zrI sthUlabhadra svAmInI adhyakSatAmAM zramaNa saMgha ekatrita thayo, gItArthonA salAha mujaba dvAdazAMgInI saMkalanA vyavasthita karavAno prayAsa karyo, prAyaH A prathama Agama vAcanA thaI tenuM nAma " zrI dvAdazAMga-| zrutasaMkalana' nAme paMkAyAno itihAsa maLe che. ( dvitIya vAcanA :- temanA pachI jinakalpInA abhyAsaka Arya mahAgirIjInA gurU bhrAtA pU. A. zrI Arya suhasti sUri pratibodhita prabhu zAsananA carama bhakta samrATa saMpratie ujjainamAM Arya suhasti ma. ne vinaMtI karI temanA sAnidhyamAM vIra ni. saM. 245 thI 281nA varSomAM jinAgAmanI sAcavaNI surakSita rahe tevA yathArtha prayAso karyA, paThana-pAThananI vyavasthAmAM AvelI khAmIne dUra karI jethI A bIjI vAcanAnuM nAma "Agama saMrakSaNa vAMcanA' dRSTi gocara thAya che. tRtIya vAcanA:- maurya rAjavaMzIono senApati puSyamitre rAjadroha karI rAjA banyo dhamadha banelA samrATa saMpratinI zAsana prabhAvanAne nAma zeSa karavA teNe jaina zramaNo tathA baudhdha zramaNonA ziraccheda karAvI kALo kera vartAvyo, sAdhuo prANa rakSArthe kaliMga deza tarapha cAlyA gayA, kaliMgAdhipati mahAmeghavAhana khAravela mahArAjA parama jaina hatAM. A pramANe prANa bacAvavAnI vyathAmAM jinAlayo tathA, Agama paThana-pAThananI vyavasthAne jabaradasta hAnI thavA pAmI, kaliMga dezanA rAjA bhikhurAya khAravele teno parAjaya karI pharI jIvaMta karavA prayAsa karyo vIrani. saM. 300 thI 330 sudhInA madhyAhna kAlamAM muni saMmelanamAM jinakalpinI tulanA karanAra pU.A. mahAgirInA ziSyopraziSyo A. balissaha sU.ma. A. devAcArya, A. dharmasena vigere 200 zramaNo, A. susthita sUri vagere sthavira kalpi 300 zramaNo, AryA poINI vigere 300 zramaNIo, sIvaMda, cUrNaka, selaga vagere 700 zrAvako ane pUrNa mitrAhi 700 zrAvikA dvArA trIjI Agama | tprAthano | saMpAdaka zrI For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAcanAmAM agiyAra aMgo ane daza pUrvenA pAThone vyavasthita karavAmAM AvyA. caturtha vAcanA:- kAlAdhina aMtima dazapUrvadhara, bAla vairAgI, anupama saMvegI zrI vajasvAmIe aMtima samaye sva paTTadhara zrIvajasena su.ma.ne bhayaMkara dukAlanA carama samayanI jANamAM "lAkha sonaiyA ApIne eka hAMDI bhAtanI caDaze tenA bIjA divasathI sukAlA thaze' A vAta jaNAvI Avo bhayaMkara dukALa vIra vi. saM. 180 thI uttara bhAratamAM vyApta thayo. jemAM gaNo-kulo-vAcakavaMzo mAtra nAmazeSa thaI gayA. Agama vAraso TakAvanAra munipuMgavonI saMkhyA jUja thaI gaI kALa-baLa kSaye dhAraNA zaktinI anukULatA pramANe paNa jo AgamanuM saMkalana karavAmAM nahIM Ave to rahyA sAdhuo paNa rahelA AgamanA vArasAne sAcavavA samartha na nivaDI zake mATe bhaviSyanA alpazaktivALA paNa meghAvI sAdhuone rAkhavAmAM viSayAnusaMdhAna dvArA sugamatA sAMpaDe tethI samakAlIna anya prabhAvaka AcAryonI saMmatti laI zrI AryarakSita sUri ma. cAra anuyoganI vyavasthA karI. Agamone ciraMjIva banAvyA vIra ni.saM.192 lagabhagamAM dazapura (maMdasaura) (mAlavA) nagara cothI vAcanA thaI. paMcama vAcanAH- vIra saM.830thI 840 lagabhagamAM pU.A. skaMdila sUrie uttarApathanA munione mathurAmAM tathA nAgendravaMzIya parama prabhAvaka zrI himavaMta kSamA zramaNanA ziSya A. zrI nAgArjuna sUrie dakSiNApathanA munione valabhImAM AgamonI saMkalanA karavA ekaThA thayA kIMtu te samayanI dezagata aMdhAdhuMdhInA kAraNe eka ja sAthe bhinna-bhinna sthaLe AgamavAcanAo karI bhaviSyamAM mAthurI ane valabhIvAcanAonA pATha bhedonuM samanvaya sahaja thaI jaze A hetupUrvaka pAMcamI vAcanA karI. SaSThI vAcanA:- teja bhAvanAo anusAra mAghurI vAcanAnA vArasadAra A. zrI devaddhigaNI kSamAzramaNe tathA valabhIvAcanAnA vArasadAra A. zrI kAlika sUrie bhegA maLI. zramaNa saMghane ekatrita karI, kAlakrame viNasI jatA AgamanA khajAnAne sthAyI banAvavAnA zubha AzayathI zrI zatruMjyAdhiSThAyaka zrI kapardIyakSa Adi daivIka sahAyakathI 500 AcAryAdioe maLI valabhIpura(vaLA saurASTra)mAM | ropA-chathano | | saMpAvatra zrI | For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pustakArUDha rUpa Agama vAcanA karI, A vAcanAmAM corAzI AgamonuM vyavasthita saMkalana tADapatranA pAnA upara lipibaddha karI Agamone pustakArUDha karavAnuM kArya sAdhu bhagavaMtoe karyuM. temaja anya mahattvanA graMthonuM pustakAlekhana kArya thayela, tyArabAda sAdhu satyamitra svarge gayA ane vIra vi. saM. 1000mAM varSo pUrvajJAnano viccheda thayo tema manAya che. prabhuvIranA zAsanamAM uparokta "cha' vAcanAonA mAdhyame 1000 varSanA gALAmAM thayela zratoddhArano itihAsa mojUda che. tyAra pachI 1500 varSa sudhI Agama vAcanAno ke zratodhdhArano koI ullekha nathI maLato. temaja viSamakALanA prabhAvathI 10mI sadInI samApti kALathI zithilAcAranI vRdhdhi thavAthI Agamika jJAnanI paraMparA suvihita gItArtha, AcAra saMpana zramaNonA hAthamAM rahI nahIM pariNAme hastalikhita pratomAM rahela Agamo adhikArIne paNa maLavA durlabha banyA. chevaTe vIsamI sadInA uttarArdhanA prAraMbhakALe suvihita saMvegI sAdhuomAM AcAra niSThA, viziSTa vairAgyanI prabala bhUmikA Adi sudRDha hovA chatAMya A badhAne TakAvavA mATenA jarUrI saMjogo na maLatAM Agamika jJAnanI mAtrA paThana-pAThananI zAstrIya paraMparA surakSita na rahI zakavAnA kAraNe khuba ja alpa mAtrAmAM rahevA pAmI AvA avasare zramaNasaMghanI 18 prasidhdha zAkhAomAM vadhu prabhAvazALI 'sAgarazAkhAnA advitIya pratibhA saMpanna prauDhadhISaNazAlI anekavAdo karI tapAgacchanI vijaya patAkA phelAvanAra pU. munirAja zrI jhaverasAgarajI. ma.nA. eka mAtra ziSya nava mAsanA TUMkA gALAno ja gurU sahavAsa chatAM pUrvajanmanI ArAdhanAnA baLe ekale hAthe nyAya-vyAkaraNa, AgamaTIkA Adi aneka sAdhanA graMthonuM agAdha vidvattA pUrNa jJAna meLavI pU. gurUdeva zrI jhaverasAgarajI ma.nI AgamonI pAradezvatAnA vArasAne te gurUdevazrInA antima samayanA " mAgo abhyAsa varovara haranA " zabda pAchaLa rahela uMDA aMtaranA AziSanA baLe Agamika talasparzI agAdha mArmika jJAna Apa meLe meLavI vIra ni. saM. 2440 vi.saM. 1970mAM ko'ka maMgala coghaDIe jinazAsananA eka mahAna dhuraMdhara samarthaka prabhAvaka zAstronA pAragAmI || tprAthanA | saMpAdaka zrI For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AcAryabhagavaMto varSo jUnI zramaNasaMghanI pharaja ane javAbadArI rUpa AgamonA aNamola vArasAne surakSIta rAkhavAnA prazna pharIthI [upasthita karI. rAjyadvArI upadravo, dhamadha jhanUna, briTIza hakUmata, janatAmAM phelAyela krAntikArI vicAradhArA, pazcAtya keLavaNInA saMskAra Adi saMgharSa kALamAM pustako prato meLavavI atikaThIna hatI te samaye judA judA khUNe rahelI hastaprata-tADapatra Adi parathI saMzodhana karI jAta, mahenate presakopIthI mAMDIne sudhAravA sudhInI saMpUrNa dekharekha javAbadArIthI Agama graMthonI maryAdita pratio chapAvI sAmudAyika vAcanAo vi. saM. 1971thI 1977 sudhImAM pATaNa-kapaDavaMja-amadAvAda-surata Adi kSetromAM cha-cha mahInAnI vAcanAo goThavI seMkaDo sAdhusAdhvIone Agamone vAMcavAnI paripATI Adino saMpUrNa khyAla karAvyo sAta sAmuhIka vAcanAomAM 26 graMtho vAMcyA temAM lagabhaga 2,33,200 zlokanI vAcanA ApI tathA Agama divAkara pU. munizrIpuNyavijayajI ma. Adine paNa A kSetre AgaLa vadhavA aMgUla nirdeza karI A mahApuruSe zruta saritAne dhodhamAra vahetI karI che. A mahApuruSa te prAtaH smaraNIya gujarAta-mAlavA-rAjasthAna-baMgAla- bihAra Adi aneka kSetra saMgho tathA surata saMghanA AmUlacUla upakArI, AgamodhdhAraka dhyAnastha svargastha pa.pU. AyAryazrI AnaMdasAgara sUrIzvarajI mahArAja jeo "pU. sAgarajI ma.' nA lADIlA, hulAmaNA nAmathI paNa prasiddha hatAM temanA ja saMzodhita Agamo amane pratAkAre purna mudrita karAvavAno lAbha prApta thayo che. tA.ka. vartamAna kALe grantho, zAstro, suvihita gItArtha AcArya bhagavaMto, ItihAsakAro pAsethI prApta thatI mAhitI anusAra vIra nirvANanA 1000 varSamAM cha-cha vAcanA-saMkalana bAda 1500 varSa sudhImAM AvuM koI kArya thayela jaNAtuM nathI tyAra bAda ekalA hAthe Apa baLe sau prathama Agama udhdhAranA bhagIratha kArya karanAra gurUdevane koTI-koTI vaMdanA.. | RDA-tho ] saMpAdaka zrI For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||shrii rAjaprazrIyopAMgam // teNaM kAleNaM teNaM samaeNaM AmalakapyA nAmaM nayarI hotthA riddhasthimiyasamiddhA jAva pAsAdIyA darisaNijjA abhirUvA paDirUvA 11 / tIse NaM AmalakapyAe nayarIe bahiyA uttarapuracchime disIbhAe aMbasAlavaNe nAmaM ceie hotthA, porANe jAva paDirUve // 2 // asoyavarapAyavapuDhavIsilAvayavattavvayA uvavAtiyagameNaM neyaa|3| seo rAyA dhAriNI devI sAmI sabhosaDhe parisA niggayA jAva rAyA pajjuvAsai / / / teNaM kAleNaM0 sUriyAbhe deve sohamme kappe sUriyAbhe vimANe sabhAe suhammAe sUriyAbhaMsi siMhAsaNaMsi cAhiM |sAmANiyasAhassIhiM cAhiM agamahisIhiM saparivArAhiM tIhiM parisAhiM sattahiM aNiyehiM sattahiM aNiyAhivaIhiM solasahi AyarakkhadevasAhassIhiM annehi ya bahU hiM sUriyAbhavimANavAsIhiM vemANiehiM devehiM devIhi ya saddhi saMparivuDe mahayA''hayanadRgIyavAiyataMtItalatAlatuDiyaSaNamuiMgapaDuppavAdiyaraveNaM divvAI bhogabhogAI bhuMjamANe viharati, imaM ca NaM kevalakappaM jaMbUdIvaM dIvaM viuleNaM ohiNA AbhoemANe 2 pAsati, tattha samaNaM bhagavaM mahAvIraM jaMbUdIve dIve bhArahe vAse AmalakapyAe nayarIe bahiyA aMbasAlavaNe ceie ahApaDirUvaM uggahaM uggihiNattA saMjameNaM tavasA apyANaMbhAvemANaM pAsati ttA haTThatuddhacittamANaMdie NaMdie // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir pIr3amaNe paramasomaNassie harisavasavisappamANahiyae vikasiyavara kamalaNayaNe payaliyavara kaDagatuDiyake uramauDakuMDalahAravirAyaMtarar3ayavacche pAlaMbalaMbamANagholaMta bhUsaNa dhare sasaMbhramaM turiyaM ca valaM suravare jAva sIhAsaNAo abbhuTThei nA pAyapIDhAo paccoruhati ttA egasADiyaM uttarAsaMgaM kareti ttA sattaTTha payAI titthayarAbhimuhaM aNugacchati tA vAmaM jANuM aMceti tA dAhiNaM jANaM dharaNitalaMsi NihaTTa tikkhutto muddhANaM dharaNitalaMsi Niveser3a tA IsiM paccannamai nA karatalapariggahiyaM dasaNahaM sirasAvattaM matthae aMjaliM kaTTu evaM v0 - Namo'tyu NaM arihaMtANaM bhagavaMtANaM AdigarANaM titthagarANaM sayaMsaMbuddhANaM purisottamANaM purisasIhANaM purisavarapuMDarIyANaM purisavaragaMdhahatthINaM loguttamANaM loganAhANaM logahiANaM logapaIvANaM logapajjoyagarANaM abhayadayANaM cakkhudayANaM maggadayANaM jIvadayANaM saraNadayANaM bohidayANaM dhammadayANaM dhammadesayANaM dhammanAyagANaM dhammasArahINaM dhammavaracAuraMtacakkavaTTINaM appaDihayavara nANadaMsaNadharANaM viyaTTacchaumANaM jiNANaM jAvayANaM tiSNANaM tArayANaM buddhANaM bohayANaM muttANaM moyagANaM savvannUNaM savvadarasINaM sivamayalamaruyamaNaMtamakkhayamavvA bAhamapuNarAvattiM siddhigainAma dheyaM ThANaM saMpattANaM, namo'tyu NaM samaNassa bhagavao mahAvIrassa jAva saMpAviukAmassa, vaMdAmi NaM bhagavantaM tattha gayaM iha gate pAsai ( pra0 u ) me bhagavaM tattha gate iha gataMtikaTu vaMdati Narmasati tA sIhAsaNavaragae puvvAbhimuhaM saNNisaNNe 5 tae NaM tassa sUriyA bhassa ime etArUve ammatthite ciMtite patthite maNogate saMkappe samupajjitthA evaM khalu samaNe bhagavaM mahAvIre jaMbuddIve dIve bhArahe vAse AmalakappANayarIe bahiyA aMbasAlavaNe ceie // zrI rAjaprazrIyopAMgam // 2 pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ahApaDirUvaM uggahaM uggiNhittA saMjameNaM tavasA appANaM bhAvemANe viharati taM mahAphalaM khalu tahArUvANaM arahaMtANaM bhagavaMtANaM NAmagoyassavi savaNayAe kimaMga puNa ahigamaNavaMdaNaNamaMsaNapaDipucchaNapajjuvAsaNayAe ?, egassavi Ayariyassa dhammiyassa suvayaNassa savaNayAe?, kimaMga puNa viulassa aTThassa gahaNyAe ?, taM gacchAmi NaM samaNaM bhagavaM mahAvIraM vaMdAmi NamaMsAmi sakkArebhi sammANemi kallANaM maMgalaM cetiyaM devayaM pajjuvAsAbhi, eyaM me peccA hiyAe suhAe khamAe NisseyasAe ANugAmiyattAe bhavissati (pra0 taM seyaM khalu me samaNaM bhagavaM mahAvIraM vaMdittae namasittae sakkAritae sammANittae pajjuvAsittae) tikaTTu evaM saMpehei nA Abhiogiye deve saddAvei tA evaM v0-16| evaM khalu devANupiyA ! samaNe bhagavaM mahAvIre jaMbuddIve dIve bhArahe vAse AmalakappAe nayarIe bahiyA aMbasAlavaNe ceie ahApaDirUvaM uggahaM uggahittA saMjameNaM tavasA appANaM bhAvemANe viharai, taM gacchaha NaM tume devANuppiyA ! jaMbuddIve dIve bhArahe vAse AmalakappaM NayariM aMbasAlavaNaM ceiyaM samaNaM bhagavaM mahAvIraM tikkhutto AyahiNapayAhiNaM kareha nA vaMdaha NamaMsaha nA sAI sAI nAmagoyAI sAheha ttA samaNassa bhagavao mahAvIrassa savvao samaMtA joyaNaparimaMDalaM jaMkiMci taNaM vA pattaM vA kaTTaM vA sakkaraM vA kayavaraM vA asuI acokkhaM vA pUiaM dubbhigaMdhaM taM savvaM AhuNiya AhuNiya egaMte eDeha tA NaccodagaM NAimaTTiyaM paviralapaSphusiyaM rayareNuviNAsaNaM divvaM surabhigaMdhodayavAsaM vAsaha tA hiyarayaM NaTurayaM bhaTTarayaM uvasaMtarayaM pasaMtarayaM kareha ttA jalathalayabhAsurampabhUyassa biTaTThAissa dasaddhavaNNassa kusumassa jANu ( pra0jaNNu )ssehapamANamittaM ohiM vAsaM // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita 3 For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAsaha ttA kAlAgurupavarakuMdurukkaturuvadhUvamadhamadhUtagaMdudbhUyAbhirAmaM sugaMdhavaragaMdhiyaM gaMdhavaTTibhUtaM divda suravAbhigamaNajoggaM reha | kAraveha ttA ya khipyAmeva eyamANattiyaM paccappiNNaha 7 tae NaM te AbhiyogiyA devA sUriyAbheNaM deveNaM evaM vuttA samANA hadvatujAvahiyayA kayalapariggahiyaM sirasAvattaM matthae aMjaliM kaTu evaM devo tahatti ANAe viNaeNaM vayaNaM paDisugaMti ttA uttarapuracchima disibhAgaM avakamaMti ttA veubviyasamugdhAeNaM samohaNaMti ttA saMkhejjAiM joyaNAI daMDaM nissaranti, taM0-rayaNANaM vayarANaM veruliyANaM lohiyakkhANaM masAragallANaM haMsagabbhANaM pulagANaM (pra0puggalANaM sogaMdhiyANaM joirasANaM aMjaNapulagANaM aMjaNANaM rayaNANaM jAyarUvANaM aMkANaM phalihANaM rihANaM0 ahAbAyare puggale parisAuMti ttA ahAsuhame puggale pariyAyaMti ttA doccaMpi vevviyasamugdhAeNaM sabhohaNaMti ttA uttaraveubviyAI rUvAI viuvvaMti ttA tAe ukkiTThAe turiyAe calAe caMDAe jayaNAe sigdhAe udhuyAe divvAe devagaIe tiriyasaMkhejANaM dIvasamudANaM majhamajheNaM vIIvayamANe 2 jeNeva jaMbuddIve dIve jeNeva bhArahe vAse jeNeva AmalakapyA NayarI jeNeva aMbasAlavaNe cetie jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchanti ttAsamaNaM bhagavaM mahAvIraM tikkhutto AyAhiNapayAhiNaM kareMti ttA vaMdati namasaMti ttA evaM va0-amhe gaM bhaMte! sUriyAbhassa devassa AbhiyogiyA devA devANuppiyaM vaMdAmo NamaMsAmo sakAremo sambhANemo kallANaM maMgalaM devayaM ceiyaM pajjuvAsAmo8 devAi! samaNe bhagavaM mahAvIre te devA evaM va0-porANameyaM devA! jIyameyaM devA! kiccameyaM devA! karaNijameyaM devA! AintrameyaM devA! abbhaNuNNAyameyaM devA! jaNaM // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhavaNavaivANamaMtarajoisiyavemANiyA devA arahaMte bhagavaMte vaMdaMti nabhasaMti ttA tao sAiM2NAmagoyAiM sAdhiMti taM porANamayaM devA! jAva abhaYNNAyameyaM devA!39tae Nate AbhiogiyA devA samaNeNaM bhagavayA mahAvIreNaM evaM vuttA sabhANA haTThajAvahiyayA sabhaNaM bhagavaM0 vaMdati NabhasaMti ttA uttarapuracchimaM disIbhAgaM avakamaMti ttA veubviyasamugdhAeNaM samohaNaMti ttA saMkhejAI joyaNAI daMDaM nissaraMti taM0-rayaNANaM jAva ridvANaM ahAbAyare poggale parisADaMti ttA doccaMpi-veubviyasamugdhAeNaM samohaNaMti ttA saMvaTTavAe viuvvaMti, se jahAnAmae bhaiyadArae siyA taruNe jugavaM balavaM (juvANe pra0) apyAyaMke thirasaMghayaNe thiraggahatthe paDipuNNapANipAyapiTuMtarorupariNae ghaNaniciyavavaliyakhaMde cambheTugaduSaNamudviyasabhAhayagatte urassabalasamaNNAgae talajamalajuyala (phalihanibha pA0) bAhU laMdhaNapavaNajaiNapamaddaNasamatthe chee dakkhe paTe kusale mehAvI piuNasippovagae egaM mahaM daMDasaMpucchaNiM vA salAgAhatthagaMvA veNusalAiyaM vA gahAya rAyaMgaNaM vA rAyaMtepuraM vA devakulaM vA sabhaM vA evaM vA ArAmaM vA ujANaM vA/ aturiyamacavalamasaMbhaMte niraMtaraM suniuNaM savvato samaMtA saMpamajjejA evAmevA te'vi sUriyAbhassa devassa AbhiogiyA devA sNvttttvaae| viuvvaMti ttA samaNassa bhagavao mahAvIrassa savvato samaMtA joyaNaparimaNDalaM jaM kiMci taNaM vA pattaM vA taheva savvaM AhuNiya 2 egate eDeMti ttA khiyyAmeva uvasamaMti ttA doccaMpi veuvviyasamugdhAeNaM sabhohaNanti ttA abbhavaddalae viuvvanti se jahANAmae bhaigadArage siyA taruNe jAva sipyovagae egaM mahaM dagavAragaMvA dagathAlagaMvA dagakalasagaMvA dagakuMbhagaMvA ArAmaM vA jAva pavaM // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vA aturiyaM jAva savvato samaMtA AvarisejjA evAmeva te'vi sUriyAbhassa devassa AbhiyogiyA devA abbhavahalae viuvvaMti ttA khiyyAmeva payaNutaNAyanti ttA khiyyAmeva vijuyAyaMti ttA samaNassa bhagavao mahAvIrassa savvao samaMtA joyaNaparimaMDalaM Nacco dagaMNAti maTTiyaMtaM paviralapapphusiyaMrayareNuviNAsaNaM divvaM surabhigaMdhodagaMvAsaM vAsaMtittA NiharayaMNadvarayaM bhaTTarayaM uvasaMtarayaM pasaMtarayaM kareMti ttA khippAmeva uvasAmaMti ttA taccaMpi veubviyasamugdhAeNaM samohaNaMti ttA puSphavaddalae viuvvaMti, se jahANAmae mAlAgAradArae siyA taruNe jAva sippovagae egaM mahaM puSphapaDalagaMvA puSpacaMgeriyaM vA puSphachajiyaM vA gahAya rAyaMgaNaM vA jAva savvato samaMtA kyamgAhagahiyakayalapabmaTuviSyamukkeNaM dasaddhavanneNaM kusumeNaM mukkapuSpapuMjokyArakalitaM rejA evAmeva te sUriyAbhassa devassa AbhiogiyA devA puSphavaddalae viuvvaMti ttA khipyAmeva pyaNutaNAyanti ttA jAva joyaNaparimaNDalaM jalathalayabhAsurappabhUyassa biMTaTThAissa dasaddhavanakusumassa jANussehapamANamettaM ohivAsaM vAsaMti ttA kAlAgurupavarakuMdurukkaturukkadhUvamaghamadhaMtagaMdhuddhayAbhirAmaM sugaMdhavagaMdhiyaM gaMdhavaTTibhUtaM divva suravarAbhigamaNajogaM karaMti kArayati khiyyAmeva uvasAmaMti ttA jeNeva samaNe bhagavaM mahAvIra teNeva uvAgacchaMti ttA samaNaM bhagavaM mahAvIraM tikkhutto jAva vaMdittA namaMsittA samaNassa bhagavao mahAvIrassa aMtiyAto aMbasAlavaNAto ceiyAo paDinikkhamaMti ttA tAe ukkiTThAe jAva vIivayamANe 2 jeNeva sohamme kathye jeNeva sUriyAbhe vimANe jeNeva sabhA suhammA jeNeva sUriyAbhe deve teNeva uvAgacchaMtittA sUriyAbhaM devaMkrayalapariggahiyaM sirasAvattaM matthae aMjaliMkTu jaeNaM vijaeNaM vaddhAveMti // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. nA tamANattiyaM pccsspinnNti|10| tae NaM se sUriyAbhe deve tesiM AbhiyogiyANaM devANaM aMtie eyamaThThe soccA nisamma haTThatuTThajAvahiyae pAyattANiyAhivaI devaM saddAveti tA evaM va0 - khippAmeva bho devANuppiyA ! sUriyAbhe vimANe sabhAe suhammAe meghoghara siyagaMbhIra mahasara sadda joyaNaparimaMDalaM susaraghaMTaM tikkhutto ullAlemANe 2 mahayA 2 saddeNaM ugghosemANe 2 evaM va0 - ANaveti NaM bho sUriyAbhe deve gacchati NaM- bho sUriyAbhe deve jaMbuddIve dIve bhArahe vAse AmalakampAe NayarIe aMbasAlavaNe cetite samaNaM bhagavaM mahAvIraM abhivaMdae tumbhe'vi NaM bho devANupiyA ! savviDDhIe jAva NAtiyaraveNaM NiyagaparivAla saddhiM saMparivuDA sAtiM sAtiM jANavimANAI durUDhA samANA akAlaparihINaM ceva sUriyAbhassa devassa aMtiyaM pAumbhavaha |11| tae NaM se pAyattANiyAhivatI deve sUriyAbheNaM deveNaM evaM vRtte samANe haTTatuTThajAvahiyae evaM devA ! tahatti ANA viNaeNaM vayaNaM paDisuNeti nA jeNeva sUriyAbhe vimANe jeNeva sabhA suhammA jeNeva meghoghara siyagaMbhIra mahurasaddA joyaNaparimaMDalA sussarA ghaMTA teNeva uvAgacchati tA taM meghoghara sitagaMbhIra maharasadda joyaNaparimaMDalaM susaraM ghaMTaM tikkhutto ullAleti, nae NaM tIse meghoghara sitagaMbhIra maharasaGghAte joyaNaparimaMDalAte susarAte ghaMTAe tikkhutto ullAliyAe samANIe se sUriyAbhe vimANe pAsAyavimANaNikkhuDAvaDiyasaddaghaMTApaDi suyAsayasaha ssasaMkule jAe yAvi hotyA, tae NaM tesiM sUriyAbhavimANavAsiNaM bahUNaM vemANiyANaM devANa yadevINa ya egaMtaraipasattaniccappamattavisayasuha mucchiyANaM susaraghaMTAravaviulabola paDibohaNe kae samANe ghosaNako uhaladinnakannae gaggacittauvauttamANasANaM se pAyattANIyAhivaI deve taMsi // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita 7 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |ghaMTAvaMsi NisaMtapasaMtasi mahayA 2 saddeNaM uggosemANe 2 evaM vadAsI haMta suNaMtu bhavaMto sUriyAbhavibhANavAsiNo bahave vemANiyA|| devA ya devIo ya! sUriyAbhavimANavaiNo vayaNaM hiyasuhatthaM ANAvaNiyaM (pra0 ANavei NaM) bho! sUriyA deve gacchai NaM bho sUriyAbhe deve jaMbuddIvaM dIvaM bhArahaM vAsaM AmalakappaM nayariM aMbasAlavaNaM ceiyaM samaNaM bhagavaM mahAvIraM abhivaMdae taM tubbhe'vi NaM devANuppiyA! savviDDhIe! akAlaparihINA ceva sUriyAbhassa devassa aMtiyaM pAubbhavaha // 12 // tae NaM te sUriyAbhavimANavAsiNo bahave vemANiyA devA devIo ya pAyattANiyAhivaissa devassa aMtie eyamaDhe soccA Nisamma haTTatuTThajAvahiyayA apegaiyA vaMdaNavattiyAe apegaiyA pUyaNavattiyAe appegaiyA sakAravattiyAe evaM saMbhANavattiyAe kouhallavattiyAe appe0 asuyAI suNissAmo suyAI aTThAI heUI pasiNAI kAraNAI vAgaraNAI pucchissAmo appe0 sUriyAbhassa devassa vayaNamaNuyattamANA appe0 annamantramaNuyattamANA ape0 jiNabhattirAgeNaM ape0 dhammotti appe0 jIyameyaMtikaTu saviDDhIe jAva akAlaparihINA ceva sUriyAbhassa devassa aMtiyaM pAubbhavaMti / 13 / tae NaM se sUriyA deve te sUriyAbhavibhANavAsiNo bahave vemANiyA devA ya devIo ya akAlaparihINaM ceva aMtiyaM pAubbhavamANe pAsati ttA haTTatuTThajAvahiyae AbhiogiyaM devaM sahAveti ttA evaM vyAsI khiyAmeva bho devANuppiyA! aNegakhaMbhasayasaMniviDhe lIlaTThiyasAlabhaMjiyAgaM IhAbhiyausabhaturaganaramagaravihagavAlagakiMnarurusarabhacamarakuMjaravaNalayapaumalayabhatticittaM khaMbhugayavaravairaveiyAparigayAbhirAmaM vijAharajamalajuyalajaMtajuttaMpiva accIsahassamAliNIyaM // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir |rUvagasahassakaliyaM bhisamANaM bhibbhisamANaM cakkhullo yaNalesaM suhaphAsa sassirIyarUvaM ghaMTAvalicaliyamaharamaNaharasaraM suhaM kaMta| darisaNija jiuNociyamisimitimaNirayaNaghaMTiyAjAlaparikkhitaM joyaNasayasahassavicchiNNaM divvaM gamaNasa sigdhagamaNaM NAmaM divvaM jANavimANaM vivvAhi tA khiyAmeva eyamANattiyaM paccappiNAhi // 1 // tae NaM se Abhiogie deve sUriyAbheNaM deveNaM evaM vutte samANe haTThajAvahiyae karayalaparimgahiyaM jAva paDisuNei ttA uttarapuracchima disIbhAgaM avakamati ttA veubviyasamugdhAeNaM samohaNati ttA saMkhejAiM joyaNAI jAva ahAbAyare poggale. ttA ahAsuhame poggale pariyAei ttA doccaMpi veubviyasamugdhAeNaM samohaNittA aNegakhaMbhasayasaniviTuMjAva divLa jANavimANaM vivi pavatte yAvihotthA, tae NaM se Abiogie deve tassa divvassa/ jANavibhANassa tidisiM tao tisovANapaDirUvara vivvati, taM0-puracchimeNaM dAhiNeNaM uttareNaM, tesiM tisovANapaDirUvagANaM ithe |ekarUve vaNNAvAse paM0 20-vairAmayA NimmA rihAmayA patidvANA veruliyAmayA khaMbhA suvaNNaruppamayA phalagA lohitakkhamaiyAo sUIo vayarAmayA saMdhI NANAmaNimayA avalaMbaNA avalaMbaNabAhAo ya pAsAdIyA jAva paDirUvA, tesiM NaM tisovANapaDirUvagANaM purao toraNA NANAmaNimaesu thaMbhesu uvaniviTThasaNNivivivihamuttarovaciyA vivihatArArUvovaciyA jAva paDirUvA, tesiM gaM toraNANaM upiM aTThamaMgalagA paM0 20-sotthiyasirivacchaNaMdiyAvattavaddhamANaga bhaddAsaNakalasamacchadapaNA (pra0 jAva paDirUvA) tesiM ca NaM toraNANaM uppiM bahave kiNhacAmarajhae jAva sukilacAmarajhae acche saNhe ruppapaTTe vairAmayadaMDe jalayAmalagaMdhie suramme // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita || For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir pAsAdIe darisaNijje abhirUve paDirUve viuvvati, tesiM NaM toraNANaM upiM bahave chattAticchatte ghaMTAjugale paDAgAipaDAge uppalahatyAe kumudaNaliNasubhagasogaMdhiyapoMDarIyamahApoMDarIya satapattasahassapattahatthae savvarayaNAmae acche jAva paDirUve viuvvati, tae NaM se Abhiogie deve tassa divvassa jANavimANassa aMto bahusamaramaNijjaM bhUmibhAgaM viuvvati, se jahANAmae AliMgapukkhareti vA bhuiMgapukkharei vA saratalei vA karatalei vA caMdamaMDalei vA sUramaMDalei vA AyaMsamaMDalei vA urambhacammei vA (pra0 vasahacammei vA ) varAhacammei vA sIhacammei vA vagghacammei vA migacammei vA chagalacammei vA dIviyacammei vA aNegasaMkukI lagasahassavitae AvaDapaccAvaDa seDhipase Dhisotthiya (sovatthiya ) pUsamANaga (vaddhamANaga) macchaMDagamagaraM DagajArAmArAphullAvalipa mapattasAgarataraM gavasaMtalayapa malayabhatticittehiM sacchAehiM sampabhehiM samarIiehiM saujjoehiM NANAvihapaMcavaNNehiM maNIhiM uvasobhie taM0kiNhehiM NIlehiM lohiehiM hAlidehiM sukillehiM, tattha NaM je te kiNhA maNI tesiM NaM maNINaM ime etArUve vaNNAvAse paM0, se jahAnAbhae jImUtaei vA aMjaNei vA khaMjaNei vA kajjalei vA gavalei vA gavalaguliyAi vA bhamarei vA bhamarAvaliyAI vA bhamarapataMgasAreti vA jaMbUphaleti vA addAriTThei vA parahutei vA gaei vA gayakalabhei vA kiNhasappei vA kiNhakesarei vA AgAsathiggalei vA kiNhAsoei vA kiNhakaNavIrei vA kiNhabaMdhujIvei vA bhave eyArUve siyA ?, No iNDe samaTTe (pra0 ovammaM samaNAuso ! ) te NaM kiNhA maNI itto iTThatarAe ceva kaMtatarAe ceva piatarAe ceva maNAmatarAe ceva maNuNNatarAe ceva vaNNeNaM paM0, tattha NaM je / / zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita 10 For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. te nIlA maNI tesiM NaM maNINaM ime eyArUve vaNNAvAse paM0, se jahAnAmae bhiMgei vA bhiMgapattei vA suei vA suyapicchei vA cAsei vA cAsapicchei vA gIlIi vA gIlIbhedei vA gIlIguliyAi vA sAmAi vA uccantei vA vaNarAtIi vA haladharavasaNei vA moraggIvAi vA ayasikusumei vA bANakusumei vA aMjaNake siyAkusumei vA nIluSpalei vA gIlAsogei vA NIlabaMdhujIvei vA nIlakaNavIrei vA, bhaveyArUve siyA?, No iNaTTe samaTTe, te NaM NIlA maNI etto idvatarAe ceva jAva vaNNeNaM paM0, tattha NaM je te lohiyagA maNI tesiM NaM maNINaM imeyArUve vaNNAvAse paM0, se jahANAmae urabbharu hirei vA sasaruhirei vA nararuhirei vA varAharu hirei vA mahisaruhirei vA bAliMdagovei vA bAladivAkarei vA saMjhabbharAgei vA guMjaddharAgei vA jAsuaNakusumei vA kiMsuyakusumei vA pAliyAyakusumei vA jAihiMgulaeti vA silappavAleti vA pavAlaaMkurei vA lohiyakkhamaNIi vA lakkhArasageti vA kimirAgakaMbaleti vA cINapiTTharAsIti vA rattumpalei vA rattAsogeti vA rattakaNavIreti vA rattabaMdhujIveti vA, bhave eyArUve siyA ?, No iNaDe samaTThe, te NaM lohiyA maNI itto iTThatarAe ceva jAva vaNNeNaM paM0, tattha NaM je te hAliddA maNI tesiM NaM maNINaM imeyArUve vaNNAvAse paM0, se jahANAmae caMpeti vA caMpagachallIti vA caMpagabheei vA haliddAi vA haliddAbhedeti vA haliddaguliyAti vA hariyAliyAti vA hariyAlabhedeti vA hariyAlaguliyAti vA ciureDa vA ciuraMgarAteti vA varakaNagei vA varakaNaganighasei vA suvaNNasipyApati vA varapurisavasaNeti vA allakIkusumeti vA caMpAkusumei vA kuhaMDiyAkusumei vA taDavaDAkusumei vA ghoseDiyAkusumei vA // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita 11 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |suvaNNajUhiyAkusumei vA suhiraNNakusumeti vA koraMTavaramalladAmeti vA bIyakusumei vA pIyAsogeti vA pIyakaNavIrati vA|| pIyabaMdhujIveti vA, bhave eyArUve siyA?, No iNTe samaDhe, te NaM hAliddA maNI etto itarAe ceva jAva vaNNeNaM paM0, tattha NaM|| je te sukilA maNI tesiMNaM maNINaM imeyArUve vaNNAvAse paM0, se jahAnAmae aMketi vA saMkheti vA caMdeti vA kuMdeti vA daMtei vA (pra0 kumudodakadayasyadahiyaNagokkhIrapUra) haMsAvalIi vA koMcAvalIti vA hArAvalIti vA caMdAvalIti vA sAratiyabalAhaeti vA dhaMtadhoyaruppapaTTei vA sAlipiharAsIti vA kuMdapuSpharAsIti vA kumudarAsIti vA sukkacchivADIti vA pihuNamijiyAti vA bhiseti vA muNAliyAti vA gayadaMteti vA lavaMgadalaeti vA poMDarIyadalaeti vA seyAsogeti vA seyakaNavIreti vA seyabandhujIveti vA, bhave eyArUve siyA?, jo iNTe samaDe, te NaM sukilA maNI etto itarAe ceva jAva vaneNaM paM0, tesiM NaM maNINaM imeyArUve gaMdhe ||60, se jahAnAmae koDhapuDANa vA tagarapuDANa vA elApuDANa vA coyapuDANa vA caMpApuDANa vA damaNApuDANa vA kuMkumapuDANa vA caMdaNapuDANa vA usIrapuDANa vA maruApuDANa vA jAtipuDANa vA jUhiyApuDANa vA malliyApuDANa vA NhANamalliyApuDANa vA ketagipuDANavA pADalipuDANa vANomAliyApuDANavA agurupuDANa vA lavaMgapuDANa vA kappUrapuDANavA vAsapuDANavA aNuvAyaMsi vA obhijjamANANa vA koTTijamANANa vA bhaMjijjamANANa vA ukvirijamANANa vA vikkirijjamANANa vA paribhujamANANa vA paribhAijamANANa vA bhaMDAo vA bhaMDaM sAharijjamANANa vA orAlA maNuNNA maNaharA ghANamaNanivvutikA savvato samaMtA gaMdhA In zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhinissavaMti, bhave eyArUve siyA?, No iNaDhe samaDhe, te NaM maNI etto itarAe ceva gaMdheNaM paM0, tesiMNaMmaNINaM imeyArUve phAse paNNatte,sejahAnAmae AiNetivArueti vA bUrei vANavaNIei vA haMsagabbhatUliyAi vA sirIsakusumaNicayei vA bAlakusumapattarAsIti vA, bhave eyArUve siyA?, No iNDe samaDhe, te NaM maNI etto itarAe ceva jAva phAseNaM paM0, tae NaM se Abhiyogie deve tassa divvassa jANa vimANassa bahumajhadesabhAge etth NaM mahaM picchAgharamaMDavaM viuvvai aNegakhaMbhasayasaMniviTTha abbhuggayasukyavaraveiyAtoraNavaraiyasAlabhaMjiyAgaM susiliTThavisiTThalaTThasaMThiyapasatthaveruliyavimalakhaMbhaM gANAmaNikhaciyaujjalabahasamasuvibhattadesabhAyaM IhAmiyausabhaturaganaramagaravihagavAlagakinnararurusarabhacabharakuMjavaNalayapaumalayabhatticittaM (pra0 khaMbhuggayavairaveiyaparigayAbhirAmaM vijAharajamalajugalajantajuttaMpivaaccIsahassamAliNIyaM rUvagasahassakalitaM bhisamANaM bhibdhisabhANaM cakkhulloyaNalesaM suhaphAsa sassirIyarUvaM) kaMcNamaNirayaNathUbhiyAgaM gANAvihapaMcavaNNaghaMTApaDAgaparimaMDiyaggasiharaM cavalaM marItikavayaM viNibhyaMta lAulloiyamahiyaM gosIsa( sarasa rattacaMdaNadaddaradinapaMcaMgulitalaM uvaciyacaMdaNakalasaMcaMdaNaghaDasukyatoraNapaDiduvAradesabhAgaMAsattosattaviulavaTTavagdhAriyamalladAmakalAvaMpaMcavaNNasarasasurabhimukkapuSphapuMjokyArakaliyaMkAlAgurupavarakuMdurukkaturukkadhUvamadhamadhaMtagaMdhUddhayAbhirAmaM sugaMdhavagaMdhiyaM gaMdhavaTTibhUtaM divvaM tuDiyasahasaMpaNAiyaM accharagaNasaMghaviSpakiNNaM pAsAiyaM darisaNija jAva paDirUvaM, tassa NaM picchAgharamaMDavassabahusamaramaNijabhUmibhAgaM viuvvatijAvamaNINaMphAso, tassaNaMpecchAgharamaMDavassa ulloyaM viuvvati paumalayabhatticittaM // zrI rAjaztrIyopAMgam // pU.sAgarajI ma. saMzodhita For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jAva paDirUvaM, tassa NaM bahusamaramaNijjassa bhUmibhAgassa bahumajjhadesabhAe ettha NaM mahaM egaM vairAmayaM akkhADagaM viuvvati, tassa NaM akkhADayassa bahumajjhadesabhAge ettha NaM mahegaM maNipeDhiyaM viuvvati aTTha joyaNAI AyAmavikkhaMbheNaM cattAri joyaNAI bAhalleNaM savvamaNimayaM acchaM sahaM jAva paDirUvaM, tIse NaM maNipeDhiyAe uvari etth NaM mahegaM siMhAsaNaM viuvvai, tassa NaM sIhAsaNassa imeyArUve vaNNAvAse paM0-tvaNijjamayA cakalA rayayAmayA sIhA sovaNiyA pAyA NANAmaNibhyAI pAyasIsagAI jaMbUNayamayAI gattAIvadarAmayA saMdhINANAmaNimayaM veccaM,seNaM sIhAsaNe ihAmiyausabhaturaganaramagaravihagavAlagakinnararurusarabhacamarakuMjaravaNalayapaumalayabhatticitte sArasArovaciyamaNizyaNapAyavIDhe accharagamiumasUragaNavatayakusaMtalimbakesarapaccatthuyAbhirAme suviraiyarayattANe uvaciyakhomadugullapaTTapaDicchAyaNe rattaMsuasaMvue surambhe AiNagAyabUraNavaNIyatUlaphAse ma3e pAsAIe0, tassa NaM siMhAsaNassa uvari etth NaM mahegaM vijayadUsaM viuvvaMti saMkhaMkakuMdadagarayaabhayamahiyapheNapuMjasaMnigAsaM savvarayaNAmayaM acchaM sahaM pAsAdIyaM darisaNija abhirUvaM paDirUvaM, tassa NaM sIhAsaNassa uvari vijayadUsassa ya bahumajhadesabhAge ettha NaM vayarAmayaM aMkusaM viuvvaMti, tassi ca NaM vayarAmayaMsi aMkusaMsi kuMbhikaM muttAdAmaM viuvvaMti, se NaM kuMbhikke muttAdAme anehiM cauhiM addhakuMbhikkehiM muttAdAmehiM tadaddhaccattapamANehiM savvao samaMtA saMparikkhitte, te NaM dAmA tavaNijjalaMbUsagA suvaNNapayaragamaMDiyaggA NANAmaNizyaNa vivihahAraddhahArauvasobhiyasamudAyA IsiM aNNamaNNamasaMpattA vAehiM puvvAvaradAhiNuttarAgaehiM maMdAyaM 2 eijjamANA 2 palaMbamANA || zrI rAjaprazrIyopAMgam // | 14 | pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 pejaMja (pajjhaMjha) mANA 2 urAleNaM maNutreNaM maNahareNaM kaNNamaNaNivvutikareNaM saddeNaM te paese savvao samaMtA ApUremANA sirIe atIva 2 uvasobhemANa ciTThati, tae NaM se Abhiogie deve tassa siMhAsaNassa avaruttareNaM uttareNaM uttarapuracchimeNaM ettha NaM sUriAbhassa devassa cauNhaM sAmANiyasAhassINaM cattAri bhaddAsaNasAhassIo viuvvai, tassa NaM sIhAsaNassa puracchimeNaM ettha NaM sUriyAbhassa devassa cauNhaM aggamahisINaM saparivArANaM cattAri bhaddAsaNasAhassIo viuvvai, tassa NaM sIhAsaNassa dAhiNapuracchimeNaM ettha NaM sUriyAbhassa devassa abbhitara parisAe aTThaNhaM devasAhassINaM aTTha bhaddAsaNasAhassIo viuvvai, evaM dAhiNeNaM majjhimaparisAeM dasahaM devasAhassINaM dasa bhaddAsaNasAhassIo viuvvati, dAhiNapaccatthimeNaM bAhiraparisAe bArasahaM devasAhassINaM bArasa bhaddAsaNasAhassIo viuvvati, paccatthimeNaM sattaNhaM aNiyAhivatINaM satt bhaddAsaNe viuvvati, tassa NaM sIhAsaNassa caudisiM ettha NaM sUriyAbhassa devassa solasaNhaM AyarakkhadevasAhassINaM solasa bhaddAsaNasAhassIo viuvvati, taM0- puracchimeNaM cattAri sAhassIo dAhiNeNaM cattAri sAhassIo paccatthimeNaM cattAri sAhassIo uttareNaM cattAri sAhassIo, tassa divvassa jANavimANassa imeyArUve vaNNAvAse paM0 se jahAnAmae airuggayassa vA hemaMtiyabAlasUriyassa vA khayariMgAlANa vA rattiM pajjaliyANa vA jAvAkusumavaNassa vA kiMsuyavaNassa vA pAriyAyavaNassa vA savvato samaMtA saMkusumiyassa, bhave eyArUve siyA?, No iNaTTe samaTTe, tassa NaM divvassa jANavimANassa etto iTThatarAe ceva jAva vaNNeNaM paM0, gaMdho ya phAso ya jahA maNINaM, tae NaM se Abhiogie deve divvaM jANavibhANaM // zrI rAjaprazrIyopAMgam // 15 pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobalirth.org Acharya Shri Kalassagarsuri Gyanmandir viuvvai ttA jeNeva sUriyAbhe deve teNeva uvAgacchai ttA sUriyAbhaM devaM karayalapariggahiyaM jAva paccappiNaMti 15otae NaM se sUriAbhe|| deve Abhiogassa devassa aMtie eyabhaTuM soccA nisamma haTThajAvahiyae divvaM jiNiMdAbhigamaNajogaM uttaraveuviyarUvaM viuvvati ttA cAhiM aggamahisIhiM saparivArAhiM dohiM aNIehiM, taM0-gaMdhavvANIeNaya NaDANIeNa yasaddhi saMparivuDe taM divvaM jANavimANaM aNupayAhiNIkomANe 2 puracchimilleNaM tisovANapaDirUvaeNaM durUhati ttA jeNeva siMhAsaNe teNeva uvAgacchai ttA sIhAsaNavaragae puratthAbhimuhe saNNisaNNe, tae NaM tassasUriAbhassa devassacattAri sAmANiyasAhassIotaM divvaM jANavimANaMaNupyAhiNIkomANA uttarilleNaM tisovANapaDirUvaeNaM durUhati ttA patteyaM 2 puvvaNNatthehiM bhaddAsaNehiM NisIyaMti avasesA devA ya devIo yataM divyaM jANavibhANaM jAva dAhiNilleNaM tisovANapaDirUvaeNaM durUhaMti nA patteyaM 2 puvvaNNatthehiM bhaddAsaNehiM nisIyaMti, tae NaM tassa sUriyAbhassa devassa taM divvaM jANavimANaM durUDhassa samANassa aTThamaMgalagA purato ahANupuvIe saMpatthitA taM0sotthyisirivacchajAvadapyaNA, tyANaMtaraM ca NaM puNNakalasabhiMgAra0 divvA ya chattapaDAgA sacAmarA saNaratiyA AloyadarisaNijjA vAu yavijayavejayaMtI asiyA gagaNatalamaNulihaMtI purato aNupubIe saMpatthiyA, tyANaMtaraM ca NaM veruliyabhisaMtavimaladaMDa palaMbakoraMTamalladAmovasobhitaM caMdamaMDalanibhaM samussiyaM vimalamAyavattaM pavarasIhAsaNaM ca maNirayaNabhatticittaM sapAyapIDhaM sapAuyAjoyasamAuttaM bahukiMkarAbharapariggahiyaMpurato ahANupuvIe saMpatthiyaM, tayANaMtaraM cnnNviraamyvttttltttthsNtthiysusilitttthprightttthbhtttth|| zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir supatihie visiDhe aNegavarapaMcavaNNakuDabhIsahassussie (pra0ssaparimaMDiyAbhirAme) vAu yavijayavejayaMtIpaDAgacchattAticchattakalite|| tuMge gagaNatalamaNulihaMtasihare joaNasahassamUsie mahatimahAlae mahiMdajjhae purato ahANupuvIe saMpatthie, tyANaMtaraM ca NaM surUvaNevatthaparikacchiyA susajjA savvAlaMkArabhUsiyA mahayA bhaDacaDagarapahagareNaM paMcaaNIyAhivaiNo purato ahANupuvIe saMpatthiyA (pra0 tayANaMtaraM ca bahave AbhiogiyA devA devIo yasaehiM 2 rUvehiM saehiM 2 visesehiM saehiM 2 viMdehiM (pra0 vihavehiM) saehiM 2 NijjoehiM (50 jAehiM) saehiM 2 NevatthehiM purato ahANupuvvIe saMpatthiyA,) tayANaMtaraM caNaM sUriyAbhavimANavAsiNo bahave vemANiyA devA ya devIo ya savviDDhIe jAva raveNaM sUriyAbhaM devaM purato pAsato ya mAgato ya samaNugacchaMti 116 / tae NaM se sUriyAbhe deve teNaM paMcANIyaparikkhitteNaM vairAmayavaTTalaTThasaMThieNaM jAva joyaNasahassamUsieNaM mahatimahAlateNaM mahiMdajhaeNaM purato kaDDhijamANeNaM cahiM sAmANiyasahassehiM jAva solasahiM AyarakkhadevasAhassIhiM annehi ya bahUhiM sUriyAbhavimANavAsIhiM vemANiehiM devehiM devIhi yasaddhi saMparivuDe savviDDhIe jAvaraveNaM sodhammassa kappassamajhUmajheNaM taM divvaM deviDDhiM divyaM devajutiM | divvaM devANubhAvaM uvadaMsemANe2 paDijAgaremANejeNeva sohammakappassa uttarille NijjANamagge teNeva uvAgacchatittA joyaNasayasAhassitehiM vigahehiM ovayamANevItIyamANetAe ukTThiAe jAvatiriyamasaMkhijANaMdIvasamudANaMmajhamajheNaM vIikyamANejeNeva naMdIsaravaradIve jeNeva dAhiNapuracchimille ratikarapavvate teNeva uvAgacchati ttA taM divvaM deviDDhiM jAva divvaM devANubhAvaM paDisAharemANe 2 zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita | 17 | For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paDisaMkhevebhANe 2 jeNeva jaMbuddIve dIve jeNeva bhArahe vAse jeNeva AmalakapyA nayarI jeNeva aMbasAlavaNe ceie jeNeva samaNe bhagavaM mahAvIra teNeva uvAgacchai ttA samaNaM bhagavaM mahAvIraM teNaM divveNaM jANavimANeNaM tikkhutto AyAhiNapayAhiNaM karei ttA samaNassa bhagavato mahAvIrassa uttarapuracchime disibhAgetaM divLa jANavimANaM IsiMcaraMgulamasaMpattaM dharaNitalaMsi ThaveittA cAhiM aggamahisIhiM saparivArAhiM dohiM aNIyAhiM taM0-gaMdhavvANIeNa ya naTTANIeNa ya saddhiM saMparikhuDe tAo divvAo jANavimANAo puracchimilleNaM tisovANapaDirUvaeNaM paccoruhati, tae NaM tassa sUriyAbhassa devassa cattAri sAmANiyasAhassIo tAo divyAo jANavimANAo uttarilleNaM tisovANapaDirUvaeNaM paccoruhati, avasesA devA ya devIo ya tAo divyAo jANavimANAo dAhiNilleNaM tisovANapaDirUvaeNaM paccoruhaMti, tae NaM se sUriyAbhe deve cauhiM aggamahisIhiM jAva solasahiM AyarakkhadevesAhassIhiM aNNehi ya bahUhiM sUriyAbhavibhANavAsIhiM vemANiehiM devehiM devIhi ya saddhi saMparivuDe saviDDhIe jAva NAiyaraveNaM jeNeva samaNe bhagavaM| mahAvIre teNeva uvAgacchati ttA samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNapayAhiNaM kareti ttA vaMdati nabhaMsati ttA evaM va0-ahaM gaM bhaMte! sUriyAbhe deve devANuppiyaM vadAmi NamaMsAmi jAva pajuvAsAmi 174 sUriyAbhAti ! samaNe bhagavaM mahAvIre sUriyAbhaM devaM evaM va0-porANameyaM sUriyAmA! jIyameyaM sUriyAmA! kiccameyaM sUriyAbhA! karaNijameyaM sUriyAmA! AiNNameyaM sUriyAmA! abbhaNuNNAyameyaM sUriyAbhA! jaNNaM bhavaNavaivANamaMtarajoisavemANiyA devA ahaMte bhagavaMte vaMdaMti namasaMti ttA tao pacchA sAI 2 nAmagottAIsAhiti, // zrI rAjaprazrIyopAMgam // | 18 pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie |taM porANameyaM sUriyAmA! jAva abbhaNunAyameyaM sUriyAbhA! 18 tae NaM se sUriyAbhe deve samaNeNaM bhagavayA mahAvIreNaM evaM vutte | samANe haTTa jAvasamaNaM bhagavaM mahAvIraM vaMdati namaMsati ttA NaccAsaNNe NAtidUre sussUsamANe NabhaMsamANe abhimuhe viNaeNaM paMjaliuDe pajjuvAsati / 19 / tae NaM samaNe bhagavaM mahAvIre sUriyAbhassa devassa tIse ya mhtimhaaliyaa| parisAe jAva parisA jAmeva disiM pAubbhUyA tAmeva disiM paDigayA 120 tae NaM se sUriyAbhe deve, samaNassa bhagavao mahAvIrassa aMtie dhamma soccA nisamma hatudvajAvahayahiyae uThAe ututi ttA samaNaM bhagavaM mahAvIraM vaMdai NamaMsai ttA evaM va0-ahanaM bhaMte! sUriyA deve kiM bhavasiddhie abhavasiddhite sambhaTThiI micchAdiTThI parittasaMsArite aNaMtasaMsArie sulabhabohie dullabhabohie ArAhate virAhate carime acarime ?, sUriyAbhAi! samaNe bhagavaM mahAvIre sUriyAbhaM devaM evaM 30-sUriyAmA! tujhaM NaM bhavasiddhie No abhavasiddhite jAva carime No acarime |121 / tae NaM se sRriyAbhe deve samaNeNaM bhagavayA mahAvIreNaM evaM vutte samANe haTTatu40 cittamANadie paramasomaNasse samaNaM bhagavaM mahAvIraM vaMdati nabhaMsati ttA evaM va0-tubne NaM bhaMte! savvaM jANaha savvaM pAsaha (50 savvao jANaha savvao pAsaha ) savvaM kAlaM jANaha savvaM kAlaM pAsaha savve bhAve jANaha savve bhAve pAsaha jANaMti NaM devANuppiyA mama pudi vA pcch| vA imeyArUvaM divvaM deviDidaM divda devajuI divvaM devANubhAgaM laddhaM pattaM abhisabhaNNAgati taM icchAmi NaM devANuppiyANaM bhattipuvvagaM goyamAtiyANaM samaNANaM niggaMthANaM divvaM deviDDhiM divvaM devajuI divvaM devANubhAvaM divyaM battIsatibaddhaM naTTa vihiM uvadaMsittae 22 tae NaM samaNe // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhagavaM mahAvIre sUriyAbheNaM deveNaM evaM vutte samANe sUriyAbhassa devassa eyamaTuM No ADhAti No pariyANati tusiNIe saMciTThati, tae NaM se sUriyA deve samaNaM bhagavaM mahAvIraM doccaMpi evaM 20-tubbhe NaM bhaMte! saLa jANaha jAva uvadaMsittaettikaTu samNaM bhagavaM mahAvIraM tikkhutto AyahiNapayAhiNaM karei ttA vaMdati namasati ttA uttarapuracchima disIbhArga avakkamati ttA vebviyasamugdhAeNaM samohaNati ttA saMkhijAI joyaNAI daMDaM nissarati ttA ahAbAyare0 ahAsuhame0 doccapi veuvviyasamugdhAeNaM jAva bahusamaramaNija bhUmibhAgaM viuvvati se jahAnAmae AliMgapukkharei vA jAva maNINaM phAso, tassaNaM bahusabharamaNijjassa bhUmibhAgassa bahumajhadesabhAge picchAghamaMDavaM viuvvati aNegakhaMbhasayasaMniviTuM vaNNato aMto bahusabharamaNijjabhUmibhAgaM viuvvai ulloyaM akkhADagaM ca maNipeDhiyaM ca viuvvati tIse NaM maNipeDhiyAe uvari sIhAsaNaM saparivAraM jAvadAmA ciTuMti, tae NaM se sUriyA deve sabhaNassa bhagavato mahAvIrassa Aloe paNAmaM kareti ttA aNujANau me bhagavaMtikaTu sIhAsaNavaragae titthayarAbhimuhe saNNisaNNe, tae NaM se sUriyAbhe deve tappaDhabhyAe NANAmaNikaNagarayaNavimalamahariha niuNovaciyamisimisiMtaviratiyamahAbharaNakaDagatuDiyavarabhUsaNujalaM pIvaraM palaMba dAhiNaMbhuyaM pasAreti, taoNaM sarisayANaMsarittyANaM sarivvayANaMsarisalAvaNNarUvajovvaNaguNovaveyANaMegAbharaNavasaNagahiyaNijjoANaMduhatosaMvaliyamgaNiyatthANaM AviddhatilayAmelANaM piNiddhagevijakaMcuyANaM uppIliyacittapaTTapariyarasapheNakAvattaraiyasaMgayapalaMbavatthaMtacittacillalaganiyaMsaNANaMegAvalikaMTharaiyasobhaMtavacchaparihatthabhUsaNANaM aTThasayaMNamusajjANaM devakumArANaMNiggacchati, tANAraM // zrI rAjaprazrIyopAMgam // / 20 / pU. sAgarajI ma. saMdhinA For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |ca NaM NANAmaNi jAva pIvaraM palaMbaM vAmaM bhuyaM pasAreti, tao NaM sarisayANaM sarittayANaM sarivvatINaM sarisalAvaNNarUvajovvaNaguNovaveyANaMegAbharaNavasaNagahiyanijoyANaM duhatosaMveliyaraganiyatthINaM AviddhatilayAmelANaMpiNaddhagevejakaMcuINaMNANAmaNirayaNabhUsaNavirAiyaMgamaMgINaM caMdANaNANaM caMdaddhasamanilADANaM caMdAhiyasomadaMsaNANaM ukAiva ujjovebhANINaM siMgArAgAracAruvesANaM hasiyabhaNiyaciTThiyavilAsasalaliyasalAvaniuNajuttovayArakusalANaM gahiyAujANaM aTThasayaM naTTasajANaM devakumAriyANaM Niggacchai, tae NaM se sUriyAbhe deve aTThasayaM saMkhANaM viuvvati aTThasayaM saMkhavAyANaM viuvvada aTThasayaM siMgANaM viuvvai aTThasayaM siMgavAyANaM viuvvai aTThasayaM saMkhiyANaM viuvvai aTThasayaM saMkhiyavAyANaM viuvvai ahasayaM kharamuhINaM viuvvai aTThasayaM kharamuhivAiyANaM viuvvai aTThasayaM peyANaM viuvvati aTThasayaM peyAvAyagANaM0 aTThasayaM pIrapIriyANaM viuvvai evamAiyAI egUNapaNNaM AujjavihANAI viuvvada cA tae NaM te bahave devakumAra ya devakumAriyAo ya sadAveti, tae NaM te bahave devakumArA ya devakumArIyo ya sUriyAbheNaM deveNaM saddAviyA samANA haTTha jAva jeNeva sUriyA deve teNeva uvAgacchanti ttA sUriyAbhaM devaM karayalapariggahiyaM jAva vaddhAvittA evaM va0saMdisaMtu NaM devANuppiyA! jaM amhehiM kAyavvaM, tae NaM se sUriyAbhe te bahave devakumArA ya devakumArIo ya evaM va0-gacchaha NaM tubbe devANuppiyA samaNaM bhagavaM mahAvIraM tikkhutto AyahiNapayAhiNaM reha ttA vaMdaha namaMsaha ttA goyamAiyANaM samaNANaM niggaMthANaM taM divvaM deviDhiM divvaM devajatiM divyaM devANabhAvaM divyaM battIsaibaddhaMNadRvihiM uvadaMsehattA khiyyAmeva eyamANattiyaM paccappiNaha, tae I zrI rAjaprazrIyopAMgam // | 21 pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandi te bahave devakumArA ya devakumArIyo ya sUriyAbheNaM deveNaM evaM vuttA samANA haTThajAva kayala jAva paDisuNaMti ttA jeNeva samaNe bhagavaM mahAvIra teNeva uvAgacchaMti ttA samaNaM bhagavaM mahAvIraM jAva namaMsittA jeNeva goyamAdiyA samaNA niggaMthA teNeva uvAgacchaMti, tae NaM te bahave devakumArA devakumArIyo ya samameva samosaraNaM kareMti ttA samameva paMtio baMdhaMti ttA samameva paMtio namasaMti ttA samameva paMtIo avaNamaMti ttA samameva unamaMti ttA evaM sahitAmeva onamaMti evaM sahitAmeva unamaMti ttA thimiyAmeva oNamaMti thimiyAmeva unnamanti saMgayAmeva onamaMti saMgayAmeva unamaMtittA samameva pasaraMti ttA samameva AujjavihANAI geNhaMti samameva pavAeMsu pagAiMsu paccisu, kiM te ?, ureNa maMdaM sireNa tAraM kaMTheNa vitAraM tivihaM tisamayareyagaraiyaM guMjAvakakuharovagUDhaM rattaM tiThANakaraNasuddha sakuharaguMjaMtavaMsataMtItalatAlalayagahasusaMpauttaM maharaM samaM salaliyaM maNoharaM miuribhiyapayasaMcAraM surai suNai varacArurUvaM divvaMNasaja geyaM pagIyA yAvi hotthA, kiM te?, uddhamaMtANaM saMkhANaM siMgANaM saMkhiyANaM kharamuhINaM peyANaM piripiriyANaM AhemaMtANaM paNavANaM paDahANaM aphAlijamANANaM bhaMbhANaM horaMbhANaM (pra0vINANaM viyadhI( paMcI)NaM) tAlijaMtANaM bherINaM jhallIraNaM duMduhINaM AlavaMtANaM (pra0 murayANaM) muiMgANaM nandImuiMgANaM uttAlijaMtANaM AliMgANaM kutuMbANaM gomuhINaM mahalANaM mucchijjaMtANaM vINANaM vipaMcINaM vallakINaM kuTTijaMtANaM mahaMtINaM kacchabhINaM cittavINANaM sArijaMtANaM vaddhIsANaM sughosANaM NaMdighosANaM phuTTijaMtINaM bhAmarINaM chabbhAmarINaM parivAyaNINaM chipatANaM tuNANaM tuMbavINANaM AmoDijaMtANaM AmotANaM kuMbhANaM naulANaM acchijaMtINaM muguMdANaM ||shrii rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir huDukkINaM vicikkINaM vAijaMtANaM karaNaM DiDimANaM kiNiyANaM kaDaMbANaM daddaragANaM daddarigANaM kutuMbANaM kalasiyANaM maDDayANaM AvaDijaMtANaM talANaM tAlANaM kaMsatAlANaM ghaTTijaMtANaM rigirisiyANaM lattiyANaM magariyANaM susumAriyANaM phubhijatANaM vaMsANaM velUNaM vAlINaM parillINaMbaddhagANaM, tae NaM se divve gIe divve naTTe divve vAie evaM abbhue siMgAre urAlemaNunne maNahare gIte maNahare naTTe maNahare vAtie uppiMjalabhUte kahakahagabhUte divve devaramaNe pavatte yAvi hotyA, tae NaM te bahave devakumArA ya deva kumArIo ya samaNassa bhagavao mahAvIrassa sotthiyasirivacchaNaMdiyAvattavaddhamANagabhaddAsaNakalasamacchadappaNamaMgalabhatticittaM gANaM divvaM nadRvidhi uvadaMseMti 1 123 / tae NaM te bahave devakumArA ya devakumArIo ya samameva sabhosaraNaM kareMti ttA taM ceva bhANiyavvaM jAva divve devaramaNe pavatte yAvihotyA, tae NaM te bahave devakumArA ya devakumAriyAo yasamaNassa bhagavao mahAvIrassa AvaDapaccAvaDaseDhipaseDhisotthiyasovasthiapUsamANagamacchaMDamagaraMDajArAmArAphullAvalipaumpattasAgarataraMgavasaMtalatApaumalayabhatticittaM0 uvadaMseMti 2,evaM ca ekke kSiyAe NaTTavihIe samosaraNAdIyA esA vattavvayA jAva divve devaramaNe pavatte yAvi hotthA, tae NaM te bahave devakumArA, ya devakumAriyAo yasamaNassa bhagavato mahAvIrassa ihAmiyausabhaturaganaramagaravihagavAlagakiMnararurusarabhacamarakuMjaravaNalayapaumalayabhatticittaM0 uvadaMseMti 3, egatovakkaM duhaovarka (egatokhuhaM duhaokhuhaM) egaocakavAlaM duhaocakavAlaM cakkaddhacakkavAlaM uvadaMsaMti |4, caMdAvalipavibhattiM ca valayAvalipavibhattiM ca haMsAvalipavibhattiMca sUrAvalipavibhattiM ca egAvalipavibhattiM ca tArAvalipavibhatti In zrI rAjaprazrIyopAMgam // | 23 / pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandi ca muttAvalipavibhattiM ca kaNagAvalipavibhattiM ca rayaNAvalipavibhattiM ca uvadaMsaMti 5, caMduggamaNapavibhattiM ca sUruggamaNapavibhatti ca uggamaNuggamaNapavibhattiM ca uvadaMseMti 6, caMdAgamaNapavibhattiM ca sUrAgamaNapavibhattiM ca AgamaNAgamaNapavibhattiM ca uvadaMsaMti 7, caMdAvaraNapavibhattiM ca sUrAvaraNapavibhattiM ca AvaraNA''varaNapavibhattiM ca uvadaMsaMti 8, caMdatthamaNapavibhattiM ca sUratthamaNapavibhatti ca atthamaNa'tthamaNapavibhattiM ca uvadaMsaMti 9, caMdamaMDelapavibhattiM ca sUramaMDalapavibhattiM ca nAgamaMDalapavibhattiM ca jakkhamaMDalapavibhatti ca bhUtamaMDalapavibhattiM ca (pra0 rakkhasa0 mahoraga0 gaMdhava0 pisAyamaMDalapavibhattiM ca) uvadaMseMti 10, usabhalaliyavakaMta sIhalaliyavaktaM hayavilaMbi (lasi) yaM gayavilaMbi (lasi) yaM mattahayavilasiyaM mattagayavilasiyaM duyavilaMbiyaM uvadaMsaMti 11, (50 sagaDuddhipavibhattiM ca) sAgarapavibhattiM ca nAgarapavibhattiM ca sAgaranAgarapavibhattiM ca uvadaMsaMti 12, gaMdApavibhattiM ca caMpApavibhattiM ca nandAcaMpApavibhattiM ca 13, macchaMDApavibhattiM ca mayaraMDApavibhattiM ca jArApavibhattiM ca mArApavibhattiM ca|| macchaMDAmayaraMDAjArAmArApavibhattiM ca 14,kattikakArapavibhattiM cakhattikhakArapavibhattiM ca gattigakArapavibhattiM cayattidhakArapavibhatti ca uttiGakArapavibhattiM ca kakArakhakAragakAraghakAraGakArapavibhattiM ca 15, evaM cavaggovi 16, Tavaggovi 17, tavaggovi 18, pavaragovi 19, asoyapallavapavibhattiM ca aMbapallavapavibhattiM ca jaMbUpallavapavibhattiM ca kosaMbapallavapavibhattiM ca pallavapallavapavibhatti ca 20; paumalayApavibhattiM ca jAva sAmalayApavibhattiM ca layAlayApavibhattiM ca 21, duyaNAmaM 22, vilaMbiyaM0 duyavilaMbiyaM0 // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir aMciyaM0 ribhiyaM0 aMciyaribhiyaM0 ArabhaDaM0 bhasolaM0 AraDabhasolaM0 30, uppayanivayapavattaM saMkuciyaM pasAriyaM syAraiyabhaMtasaMbhaMta 31, tae NaM te bahave devakumArA ya devakumArIo ya samAmeva samosaraNaM kareMti jAva divve devaramaNe pavatte yAvi hotyA, tae NaM tebahave devakumArAyadevakumArIoyasamaNasabhagavaomahAvIrassapuvabhavacariyaNibaddhaMca devaloyacariyanibaddhaMcacavaNacariyaNibaddhaM ca saMharaNacariyanibaddhaM ca jammaNacariyanibaddhaM ca abhiseacariyanibaddhaM ca bAlabhAvacariyanibaddhaM ca jovvaNacariyanibaddhaM ca kAmabhogacariyanibaddhaM ca nikkhamaNacariyanibaddhaM ca tavacaraNacariyanibaddhaM ca NANupyAyacariyanibaddhaM ca titthapavattaNacariyanibaddhaM0 parinivvANacariyanibaddhaM ca carimacariyanibaddhaM ca 32, tae NaM te bahave devakumArA ya devakumArIyAo yacchavihaM vAittaM vAeMti taM0-tataM vitataM ghaNaM jhusiraM, tae NaM te bahave devakumArA ya devakumArIo ya cavihaM geyaM gAyaMti taM0-ukkhittaM pAyattaM maMdAyaM roiyAvasANaMca,tae NaM te bahave devakumArAya devakumAriyAoyacavvihaM NaTTavihiM uvadaMsanti taM0-aMciyaM ribhiyaM ArabhaDaM bhasolaM, tae NaM te bahave devakumArA ya devakumAriyAo ya cavvihaM abhiNayaM abhiNayati taM0-didvaMtiyaM pADaMtiyaM sAmantovaNivAiyaM aMtomajhAvasANiyaM, tae NaM te bahave devakumArA ya devakumAriyAo ya goyamAdiyANaM samaNANaM niggaMthANaM divyaM deviDDhei divvaM devajuttiM divvaM devANubhAgaM divyaMbattIsaibaddhaM naTTavihiM uvadaMsittA samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNapayAhiNaM kareittA vaMdati namasaMti ttA jeNeva sUriyAbhe deve teNeva uvAgacchanti ttA sUriyAbhaM devaM karayalapariggahiyaM0 sirasAvattaM matthae aMjaliM kaTu jaeNaM // zrI rAjaprazrIyopAMgam // | 25 / pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | vijaeNaM vaddhAti ttA eyamANattiyaM paccappiNaMti / 24 |te NaM se sUriyAbhe deve taM divvaM deviDDhei divvaM devajuI divvaM devANubhAvaM paDisAharai ttA khaNeNaM jAte ege egabhUe, tae NaM se sUriyAbhe deve samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNapayAhiNaM karei ttA vaMdati NamaMsati ttA niyagaparivAla saddhiM saMparivuDe tameva divvaM jANavimANaM duruhati ttA jAmeva disiM pAubbhUe tAmeva disiM paDigaye // 25bhaMteti bhayavaM goyame samaNaM bhagavaM mahAvIraM vaMdati namasati ttA evaM 30-sUriyAbhassaNaM bhaMte! devassa esA divvA deviDDhI|| divvA devajuttI divve devANubhAve kahiM gate kahiM aNupaviDhe?, goyamA! sarIraM gate sarIraM aNupaviTe, se keNDeNaM bhaMte! evaM vuccai sarIraM gate sarIraM aNupaviDhe?, goyamA! se jahAnAmae kUDAgArasAlA siyA duhato littA duhato guttA guttaduvArA NivAyA NivAyagaMbhIrA, tIse NaM kUDAgArasAlAte adUrasAmaMte etya NaM mahege jaNasamUhe ciTThati, tae NaM se jaNasamUhe egaM mahaM abbhavalagaM vA vAsavadalagaM vA mahAvAyaM vA ejamANaM pAsati ttA taM kUDAgArasAlaM aMto aNupavisittANaM ciTThai, se teNaTeNaM goyamA! evaM vuccati sarIraM aNupaviDhe || 26 / kahiM NaM bhaMte! sUriyAbhassa devassa sUriyAbhe NAmaM vimANe paM0?, goyamA! jaMbuddIve dIve maMdarassa pavvayassa dAhiNeNaM imIse rayaNapyabhAe puDhavIe bahusamaramaNijjAto bhUmibhAgAto uDDhaM caMdimasUriyagahagaNaNakkhattatArArUvANaM bahUI joyaNAI bahUI joyaNasayAI bahUI joyaNasahassAI bahUI joyaNasayasahassAI bahuIo joyaNakoDIo0 bahuIo joyaNasayasahassakoDIo uDDhaM dUraM vItIvaittA etthNaM sohamme kappe nAma kappe paM0 pAINapaDINaAyate udINadAhiNavicchiNNe addhacaMdasaMThANasaMThita adhimAlibhAsarAsivaNNAbhe I // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir asaMkhejAo joyaNakoDAkoDIo AyAmavikkhaMbheNaM asaMkhejAo joyaNakoDAkoDIo parikkheveNaM ittha NaM sohammANaM devANaM| battIsaM vimANAvAsasayasahassAI bhavaMtIti makkhAyaM, te NaM vimANA savvarayaNAmayA acch| jAva paDirUvA, tesiM NaM vimANANaM bahumajhadesabhAe paMca vaDiMsayA paM0 20-asogavaDiMsate sattavanavaDiMsate caMpakvaDiMsate cUyagavaDiMsate majjhe sohammavaDiMsae, te NaM vaDiMsagA savvarayaNAmayA acch| jAva paDirUvA, tassa NaM sohammavaDiMsagassa mahAvimANassa puracchimeNaM tiriyamasaMkhejAI joyaNasayasahassAiMvIivaittA etthNaM sUriyAbhassa devassasUriyAbhe nAmaM vimANe paM0 bhaddhatterasa joyaNasayasahassAI AyAmavikkhaMbheNaM guNayAlIsaM ca sayasahassAI bAvanaM ca sahassAI addha ya aDayAle joyaNasate parikkheveNaM, seNaMegeNaM pAgAreNaM savvao samaMtA saMparikkhitte, se NaM pAgAre tini joyaNasayAI uDDhauccatteNaM mUle egaM joyaNasayaM vikkhaMbheNaM majhe pannAsaM joyaNAI vikkhaMbheNaM uppiM paNavIsaM joyaNAI vikkhaMbheNaM mUle vicchinne majjhe saMkhiMtte upi taNue gopucchasaMThANasaMThie savvakaNagAmae acche jAva paDirUve, se NaM pAgAre NANAvihapaMcavannehiM kavisIsaehiM uvasobhite taM0-kiNhehiM nIlehiM lohitehiM hAlidehiM sukillehi kavisIsaehi, te NaM kavisIsagA egaMjoyaNaM AyAmeNaM addhajoyaNaM vikkhaMbheNaM desUNaMjoyaNaM uDDhaMuccatteNaM savvamaNi (rayaNA) mayA acchA jAva paDirUvA, sUriyAbhassaNaM vimANassa egamegAe bAhAe dArasahassaM 2 bhavatIti makkhAyaM, te NaM dArA paMcajoyaNasayAI uDDhauccatteNaM aDDhAijAI joyaNasayAI vikkhaMbheNaM tAvaiyaM ceva paveseNaM seyA varaNagathUbhiyAgA ihaamiyusmturgnnrmgr|| zrI rAjaprazrIyopAMgam // | 27 / [pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vihagavAlagakinararurusarabhacamarakuMjaravaNalayapaumalayabhatticittAkhaMbhuggayavaravayaraveiyAparigayAbhirAmA vijAharajamalajuyalajaMtajuttaMpiva accisahassamAliNIyA rUvagasahassakaliyA bhisamANA bhibbhisamANA cakkhulloyaNalesA suhaphAsA sasirIyarUvA vaNNao dArANaM tesiM hoi,taM0-vairAmayA NimmA ridvAmayA paiTThANA veruliyamayA sUikhaMbhA jAyarUvovaciyavarapaMcavanamaNizyaNakoTTimatalA haMsagabbhamayA eluyA gomejamayA iMdakIlA lohiyakkhamatItodAraceDIo joIrasamayA uttaMgAlohiyakkhamaIo sUIovayarAmayA saMghI nANAmaNimayA samuggayA vayarAmayA agalA aggalApAsAyA rayayAmayAo AvattaNapeDhiyAo aMkutarapAsagA niraMtariyaSaNakavADA bhittIsu ceva bhittigulitA chappanA tiNNi hoti gomANasiyA tattiyA NANAmaNirayaNavAlarUvagalIlaTThiasAlabhaMjiyAgA vayarAmayA kuDDA rayyA (50 NA) mayA ussehA savvatavaNijjamayA ulloyA NANAmaNirayaNajAlapaMjaramaNivaMsagalohiyakkhapaDivaMsaga rayayabhomA aMkAmayA pakkhA pakkhabAhAo joirasAmayA vaMsA vaMsakavelluyAo rayaNAmaIo paTTiyAo jAyarUvamaIo ohADaNIo vairAmaIo uvaripucchaNIo savvaseyarayayAmayAcchAyaNe aMkAmayA kaNagakUDatvaNijathUbhiyAgA seyA saMkhadalavimalanimmaladadhidhaNagokhIrapheNasyayaNigarappagAsA tilagarayaNaddhacaMdacittA nANAmaNidAmAlaMkiyA aMto bahiM ca sahA tavaNijavAluyApatthaDA suhaphAsA sassirIyarUvA pAsAIyA darisaNijjA abhirUvA paDirUvA / 27 / tesiMNaMdArANaM ubhao pAse duhao nisIhiyAe solasa 2 caMdaNakalasaparivADIo paM0, te NaM caMdaNakalasA varakamalapaiTThANA surabhivaravAripaDipuNNA caMdaNakyacaccAgA AviddhakaMTheguNA || zrI rAjaprazrIyopAMgam // | 28 / pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paumuppalapihANA savvarayaNAmayA acch| jAva paDirUvA mahayA 2 iMdakuMbhasamANA paM0 samaNAso!, tesiM NaM dArANaM ubhao pAse|| duhao NisIhiyAe solasa 2 NAgadaMtaparivADIo paM0, te NaM NAgadaMtA muttAjAlaMtarUsiyahemajAlagavakkhajAlakhikhiNI (ghaMTA) jAlaparikkhittA abbhuggayA abhiNisihA tiriyasusaMpagahiyA ahepanagaddharuvA panagaddhasaMThANasaMThiyA savvavayarAmayA acchA jAva paDirUvA mhayA 2 gayadaMtasamANA paM0 samaNAuso! tesu NaM NAgadaMtaesu bahave kiNhasuttabaddhavaTTavagdhAritamAladAmakalAvA NIla0 lohita0 hAliha0 sukilasuttavaTTavagdhAritamAladAmakalAvA, teNaM dAmA tavaNijalaMbUsagA suvanapayaramaMDiyagA jAva kannamaNaNivvutikaraNaM sadeNaM te padese savao samaMtA ApUremANA sirIe aIva uksobhemANA ciTuMti, tesiM NaM NAgadaMtANaM uvari annAo solasa 2 nAgadaMtaparivADIo paM0, te NaM NAgadaMtA taM ceva jAva mahatA 2 gayadaMtasamANA paM0 samaNAuso!, tesu NaM NAgadaMtaesu bahave syayAmayA sikkagA paM0,tesuNaM zyayAmaesu sikkaesubahave veruliyAmaIodhUvaghaDIo paM0, tAoNaM dhUvaghaDIo kAlAgurupavarakuMdurukaturukaghUvamaghamatagaMdhudhuyAbhirAmAo sugaMdhavagaMdhiyAto gaMdhavaTTibhUyAo orAleNaM maNuNNeNaM maNahareNaM dhANamaNaNivvuireNaM gaMdheNaM te padese savvao samaMtA jAva ciTuMti, tesiMNaMdArANaM ubhao pAse duhao NisIhiyAe solasa 2 sAlabhaMjiyAparivADIo paM0, tAo NaM sAlabhaMjiyAo lIlaTThiyAo supaiDiyAo sualaMkiyAo NANAviharAgavasaNAo NANAmallapiNaddhAo mudvigijhasumajhAo Amelagajamala juyalavaTTiyaabbhutrayapINaraisasaMThiyapIvarapaoharAo rattAvaMgAo asiyakesAo miuvisayapasatthalakSaNazrI rAjaprazrIyopAMgam / pU. sAgarajI ma. saMzodhita | 29 / For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mAsisyAo IsiM asogavarapAyavasamuTThiyAo vAmahatthaggahiyaggasAlAo IsiM addhacchikaDakkhaciTThieNaM lUsamANIoviva|| skhalAyaNalese annamannaM khejamANIo (viva) puDhavIpariNAmAo sAsayabhAvamuvagayAo candANaNAo caMdavilAsiNIo|| caMdaddhasamaNiDAlAo caMdAhiyasomadaMsaNAo ukkA (viva ujjovemANAo) vijughaNamiriyasUradipyaMtateyaahiyayarasannikAsAo bhiMgArAgAracArUvesAo pAsA0 darasi0 (abhi0 paDi0) ciTuMti / 28 / tesiM NaM dArANaM ubhao pAse duhao NisIhiyAe solsa |2 jAlakaDagaparivADIo paM0, te NaM jAlakaDagA savvarayaNAmayA acch| jAva paDirUvA,tesiM NaM dArANaM ubhao pAse duhao nisIhiyAe solasa 2 ghaMTAparivADIo paM0, tAsiM NaM ghaMTANaM imeyArUve vanAvAse paM0 20-jaMbUNayAmaIo ghaMTAo vayarAmayAo lAlAo NANAmaNimayA ghaMTApAsA tavaNijamaiyAo saMkhalAo zyayAmayAo rajjUto, tAo NaM ghaMTAo ohassarAo mehassarAo sIhassarAo daMduhissarAo kuMcassarAo NaMdissarAo NaMdighosAo maMjussarAo maMjudhosAo sussarAo sussaraNigdhosAo usaleNaM maNuneNaM maNahareNaM kannamaNanivvuikareNaM saheNaM te padese savvamo samaMtA ApUremANIo jAva ciTuMti, tesiM NaM dArANaM ubhao pAse duhao NisIhiyAe solasa vaNamAlAparivADIo paM0, tAo NaM vaNamAlAo NANAmaNimayadubhalyakisalayapallavasamAulAo chappyaparibhujamANA sohaMtasassirIyAo pAsAIyAo0, tesiMNaMdArANaM ubhao pAse duhao NisIhiyAe solasa pagaMThagA paM0, te NaM pagaMThA aDDhAijAI joyaNasayAI AyAmavikkhaMbheNaM paNavIsaMjoyaNasayaM bAhalleNaM savvavayarAmayA acchA jAva paDirUvA, tesiM // zrI rAjaprazrIyopAMgam / / pU. sAgarajI ma. saMzodhita || For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NaM pagaMThagANaM uvari patteyaM pAsAyavaDeMsagA paM0,te NaM pAsAyavaDeMsagA aDDhAijAI joyaNasayAI uDDhauccatteNaM paNavIsaMjoyaNasayaM|| vikkhaMbheNaM abbhuggayamUsiapahasiyAiva vivihamaNirayaNabhatticittA vAu yavijayavejayaMta paDAgacchattAicchattakaliyA tuMgA gagaNatalamaNulihaMtasiharA jAlaMtararayaNapaMjarummiliyavya maNikaNagathUbhiyAgA viyasiyasayavattapoMDarIyA tilagasyaNaddhacaMdacittA NANAmaNidAmAlaMkiyA aMto bahiM ca sahA tavaNijavAluyApatthaDA suhaphAsA sassirIyarUvA pAsAdIyA darisaNijA jAva dAmA uvari pagaMThANaM jhayA chattAicchatA, tesiM NaM dArANaM ubhao pAse solasa 2 toraNA paM0 NANAmaNimayA NANAmaNimaesu khaMbhesu ||uvaNividusaniviTThA jAva pamahatthagA, tesiMNaM toraNANaM purao dodo sAlabhaMjiyAo paM0 jahA heTThA taheva, tesiM NaM toraNANaM purao do do nAgadaMtA paM0 jahA heTThA jAva dAmA, tesiM NaM toraNANaM purao do do hayasaMghADA gayasaMghADA narasaMghADA kinnarasaMghADA kiMpurisasaMghADA mahoraMgasaMghADA gaMdhavvasaMdhADA usabhasaMghADA savvarayaNAmayA acchA jAva paDirUvA, evaM vIhIo paMtIo mihaNAI, tesiM NaM toraNANaM purao do do paumlayAo jAva sAmalayAo NiccaM kusumiyAo savvarayaNAmayA acchA jAva paDirUvAo, tesiM) NaM toraNANaM purao do do akkhaya (disA) sovasthiyA paM0 savvarayaNAmayA acch| jAva paDirUvA, tesiM NaM toraNANaM purao do do caMdaNakalasA paM0, te NaM caMdaNakalasA varakamalapaiTANA taheva, tesiM NaM toraNANaM purato do do bhiMgArA paM0, te NaM bhiMgArA varakamalapaTThANA jAva mahayA mattagayamuhAkitisamANA paM0 samaNAuso!, tesiM NaM toraNANaM purao do do AyaMsA paM0 tesiMNaM // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie ||AyaMsANaM imeyArUve vanAvAse paM0 20-tavaNijjamayA pagaMThagA veruliyamayA surayA vairAmayA dovAraMgA gANAmaNimayA maMDalA/ aNugdhasitanimmalAte chAyAte samaNubaddhA caMdamaMDalapaDiNikAsA mahayA addhakAyasamANA paM0 samaNAuso! tesiM NaM toraNANaM purao do do vairanAbhathAlA paM0 acchaticchaDiyasAlitaMdulaNahasaMdiTThapaDiputrAiva ciTuMti savvajaMbUNayamayA jAva paDirUvA mahayA 2 rahacakavAlasabhANA paM0 samaNAuso!,tesiMNaM toraNANaM purao pAtIo0 tAoNaM pAIo acchodagaparihatthAoNANAmaNipaMcavanassa phalahariyagassa bahupaDipunnAoviva ciTuMti savvarayaNAmaIo acch| jAva paDirUvAo mahayA0 gokaliMjaracakkasamANIo paM0 samaNAso!, tesiM NaM toraNANaM purao do do supaTTA paM0 NANAvihabhaMDaviraiyAiva ciTuMti savvarayaNAmayA acchA jAva paDirUvA, tesiMNaM toraNANaM purao do do maNoguliyAo paM0, tAsu NaM maNaguliyAsu bahave suvannarUppamayA phalagA paM0, tesu NaM suvannaruppamaesu phalagesu bahave vayarAmayA nAgadaMtayA paM0, tesu NaM vayarAmaesu NAgadaMtaesu bahave vayarAmayA sikkagA paM0, tesu NaM vayarAmaesu sikkagesu |kiNhasuttasikkAvacchitA NIlasuttasijhagavacchiyA lohiyasuttasikkAvacchiyA hAlihasuttasikkAvacchiyA sukkiAlasuttasikkagavacchiyA bahave vAyakaragA paM0, savve veruliyamayA acch| jAva paDirUvA, tesiM NaM toraNANaM purao do do cittA rayaNakaraMDagA paM0, se jahANAmae ramro cAuraMtacakkSavaTTissa citte rayaNakaraMDae veruliyamaNiphalihaNDalapaccoyaDe sAte pahAte te patese savvato samaMtA obhAsati ujjoveti tavati bhA( pagA) sati evAmeva te'vi cittA rayaNakaraMDagA sAte pabhAte te paese savao samaMtA obhAsaMti // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ujjoveti tavaMti pagAsaMti, tesiM NaM toraNANaM purao do do hayakaMThA gayakaMThA narakaMThA kinarakaMThA kiMpurisakaMThA mahoraMgakaMThA gaMdhavvakaMThagA usamakaMThA savvavayarAmayA acch| jAva paDirUvA, tesu NaM hayakaMThaesu jAva usabhakaMThaesu do do puSphacaMgerIo (mallacaMgerIo)cunacaMgerIo gaMdhacaMgerIovathacaMgerIoAbharaNacaMgerIo siddhatthacaMgerIolomahatthacaMgerIo paM0 savvarayaNAmayAo acchAo jAva paDirUvAo, tAsu NaM puSpacaMgerIAsu jAva lomahatthacaMgerIsu do do puSpapaDalagAI jAva lomahatthapaDalagAI savvarayaNAmayAI acchAI jAva paDirUvAI, tesiMNaM toraNANaM purao do do sIhAsaNA paM0,tesiMNaM sIhAsaNANaM vanao jAva dAmA, tesiMNaM toraNANaM purao do do rupyamayA chattA paM0, te NaM chattA veruliyavimaladaMDA jaMbUNayakatriyA vairasaMghI muttAjAlaparigayA aTusahassavaracaNasalAgA daddaramalayasugaMdhI savvouyasurabhI sIyalacchAyA maMgalabhatticittA caMdAgArovamA, tesiM NaM toraNANaM purao do do cAmarAo paM0, tAo NaM cAmarAo (caMdappabhaveruliyavaranAnAmaNizyaNakhaciyacittadaNDAo) NANAmaNikaNagarayaNavimalamaharihatvaNijjujalavicittadaMDAo cilliyAo saMkhaMkakuMdadagarayaabhayamahiyapheNapuMjasanigAsAto suhubhazyayadIhavAlAto savvarayaNAmayAo acchAo jAva paDiruvAo, tesiMNaM toraNANaM purao do do tellasamuggA koTusamuggA pattasamuggA coyagasa0 tagarasa0 elAsa0 hariyAlasa0 hiMgulayasa0 maNosilAsa0 aMjaNa0 savvarayaNAMmayA acchA jAva paDirUvA 1291 sUriyAbhe NaM vimANe egamege dAre adusayaM cakajjhayANaM aTThasayaM migajhayANaM garuDajhayANaM chattajjhayANaM picchajjhayANaM sauNijjhyANaMsIhajjhayANaM usamajhayANaM // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. aTThasaya seyANaM cauvisANANaM nAgavara keUNaM evAmeva sapuvvAvareNaM sUriyAbhe vimANe egamege dAre asIyaM ke sahassaM bhavatIti makkhAyaM, sUriyAbhe NaM vimANe paNNaTThi bhomA paM0, tesiM NaM bhomANaM bhUmibhAgA ulloyA ya bhANiyavvA, tesiM NaM bhomANaM bhUmibhAgANaM ca bahumajjhadesa bhAge patteyaM 2 sIhAsaNe sIhAsaNavantrato saparivAro avasesesu bhomesu patteyaM 2 bhaddAsaNA paM0, tesiM NaM dArANaM uttamAgArA ( uvarimAgArA pA0 ) solasavihehiM rayaNehiM uvasobhiyA taM0- rayaNehiM jAva ridvehiM, tesiM NaM dArANaM umpiM aTThaTTamaMgalagA sajjhayA jAva chattAticchattA evAmeva sapuvvAvareNaM sUriyAbhe vimANe cattAri dArasahassA bhavatItibhakkhAyaM, sUriyAbhassa NaM vimANassa cauddisiM paMca joyaNasayAI abAhAe cattAri vaNasaMDA paM0 taM0- puracchimeNaM asogavaNe dAhiNeNaM sattavannavaNe paccatthimeNaM caMpagavaNe uttareNaM cUyagavaNe, te NaM vaNakhaMDA sAire gAI addhaterasa joyaNasayasahassAiM AyAmeNaM paMca joyaNasayAI vikkhaMbheNaM patteyaM 2 pAgAra parikkhittA kiNhA kiNhobhAsA vaNakhaMDavannao / 30 / tesiM NaM vaNasaMDANaM aMto bahusamaramaNijA bhUmibhAgA, se jahAnAmae AliMgapukkhareti vA jAva NANAvihapaMcavaNNehiM maNIhi ya taNehi ya uvasobhiyA, tesiM NaM gaMdho phAso Neyavvo jahakkamaM, tesiM NaM bhaMte! taNANa ya maNINa ya puvvAvaradAhiNuttarAgatehiM vAtehiM maMdAyaM 2 eiyANaM veiyANaM kaMpiyANaM cAliyANaM phaMdiyANaM ghaTTiyANaM khobhiyANaM udIridANaM kerisae sadde bhavati ?, goyamA! se jahAnAmae sIyAe vA saMdabhANIe vA rahassa vA sacchattassa sajjhayassa saghaMTassa sapaDAgassa satoraNavarassa sanaMdighosassa sakhikhiNihe majAlaparikkhittassa hemavayacittatiNisakaNa gaNijjuttadAru yAyassa // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita 34 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandi saMpaniddhacakamaMDaladhurAgassa kAlAyasasukyaNemijaMtakammassa AiNNavaraturagasusaMpauttassa kusalaNaraccheyasArahisusaMpaggahiyassa/ sarasayabattIsatoNaparimaMDiyassa sakaMkaDAvayaMsagassa sacAvasarapaharaNAvaraNabhariyajujhasajjassa rAyaMgaNaMsi vA rAyaMteuraMsi vA rammaMsi vA maNikuTTimatalaMsi abhikkhaNaM abhighaTTijamANassavA niyaTTinamANasavA orAlA maNoNA kaNNamaNanibbuikA sahA savvao samaMtA abhiNissavaMti, bhave eyArUve siyA ? No iNTe samaTe,se jahANAmae kyAliyavINAe uttaramaMdAmucchyiAe aMke supaiTThiyAe kusalana nArIsusaMpariggahiyAte caMdaNakoNapariyaTTiyAe puvvarattAvattakAlasamayasimaMdAyaM maMdAyaM veiyAe paveiyAe cAliyAe ghaTTiyAe khobhiyAe udIriyAe orAlA maNuNNA maNaharA kaNNamaNanivvuikarA saddA savvao samaMtA abhinissavaMti, bhave eyArUve siyA?, zo iNTe samaDhe, se jahAnAmae kinnarANa vA kiMpurisANa vA mahoragANa vA gaMdhavvANa vA bhaddasAlavaNagayANa vA naMdaNavaNagayANa vA somaNasavaNagayANa vA paMDagavaNagayANa vA himavaMtamalayamaMdaragiriguhAsamantrAgayANa vA egao sannihiyANaM samAgayANaM sannisanANaM samuvaviThThANaM pamuiyapakkIliyANaM gIyaraigaMdhavvahasiyamaNANaM gajaM pajaM katthaM geyaM payabaddhaM pAyabaddhaM ukkhittAyapayattAyaM maMdAyaroiyAvasANaM sattasarasamanAgayaM chadosaviSyamukkaM ekkArasAlaMkAraM aguNovaveyaM guMjaMtavaMsakuharovagUDhaM rattaM tidvANakaraNasuddha sakuharaguMjaMtavaMsataMtItalatAlalayagahasusaMpauttaM mahuraM samaM sulaliyamaNoharaM madhyaribhiyapayasaMcAraM suNatiM vacArurUvaM divvNTuM sajja geyaM pagIyANaM, bhave eyArUve siyA?, haMtA siyaa|31| tesiMNaM vaNasaMDANaM tattha 2 tahiM 2 dese 2 bahUo khuDDAkhuDDiyAto // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAvIyAo pukkhariNIo dIhiyAo guMjAliAo sarapaMtiAo sarasarapaMtiAo bilapaMtiyAo acchAosaNhAo zyayAmayakUlAo samatIrAto vayarAmayapAsANAto tavaNijjatalAo suvaNNasubbhayayavAluyAo veruliyamaNiphAliyapaDalapaccoyaDAo suoyArasauttArAo gANAmaNisubaddhAo caukoNAo aNupuvvasujAtavappagaMbhIrasIyalajalAo saMchannapattabhisamuNAlAo bahuuppalakumuyanaliNasubhagasogaMdhiyapoMDarIyasayavattasahassapattakesaraphullovaciyAo chappayaparibhujamANakamalAo acchavimalasalilapuNNAo appegaiyAo AsavoyagAo appe0 vAruNoyagAo appe0 khIroyagAo appe0 ghaoyagAo ape0 khodoyagAo appe0 khAroyagAo appe0 uyagaraseNa paM0 pAsAdIyAo darisaNijAo abhirUvAo paDirUvAo, tAsiMNaM vAvINaM jAva bilapaMtINaM patteyaM 2 cahisiM cattAri tisovANapaDirUvagA paM0, tesiM NaM tisovANapaDiruvagANaM vanao toraNANaM jhayA chattAicchattA ya NeyavvA, tAsu NaM khuDDAkhuDDiyAsu vAvIsu jAva bilapaMtiyAsu tattha 2 tahiM 2 dese 2 bahave upyAyapavvayA niyaipavvayA jagaipavvayA dArupavvayagA/ dagamaMDavA dagaNAlagA dagamaMcagA usaDDA khuDDakhuDDagA aMdolagA pakkhaMdolagA savvarayaNAmayA acch| jAva paDirUvA, tesu NaM upyAyapavvaesujAva pakkhaMdolaesu bahUI haMsAsaNAI koMcAsaNAiMgarulAsaNAI uNNayAsaNAI paNayAsaNAI dIhAsaNAI pakkhAsaNAI bhadAsaNAI usabhAsaNAI sIhAsaNAI eumAsaNAI disosovatthyiAsaNAI savvarayaNAmayAiM acchAI jAva paDirUvAI, tesu NaM vaNasaMDesu tattha 2 tahiM 2 dese 2 bahave AliyadharagA mAliyaragA kyaligharagA layAgharagA acchaNagharagA picchaNagharagA maMDaNagharagA // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |pasAhaNagharagA gabbhagharagA mohaNaghagA sAlagharagA jAlaghagA cittagharamA kusumagharagA gaMdhavvadharagA AyaMsagharagA savvarayaNAmayA acchA|| jAva paDirUvA, tesu NaM Aliyagharagesu jAva AyaMsagharagesu bahUiM haMsAsaNAI jAva disAsovasthiAsaNAI savvarayaNAmayAI jAva paDirUvAiM, tesu NaM vaNasaMDesu tattha 2 dese 2 tahiM 2 bahave jAtimaMDavagA jUhiyamaMDavagA NavamAliyamaMDavagA vAsaMtiyamaMDavagA sUramalliyamaMDavagA dahivAsuyamaMDavagA taMbolibhaMDavagA muddiyAmaMDavagANAgalayAmaMDavagA atimuttyalayAmaMDavagA ApphovA0 mAluyAmaMDavagA acchA savvarayaNAmayA jAvaM paDirUvA, tesu NaM jAlimaMDavaesu jAva mAluyAmaMDavaesu bahave puDhavIsilApaTTagA haMsAsaNasaMThiyA jAva disAsovatthiyAsaNasaMThiyA aNNeyabahave maMsalaghavisiTusaMThANasaMThiyA puDhavIsilApaTTagA paM0 samaNAuo! AiNagaruyabUraNavaNNIyatUlaphAsA savvarayaNAmayA acchA jAva paDirUvA, tattha NaM bahave vemANiyA devA ya devIo ya AsayaMti sayaMti ciTuMti nisIyaMti tuyada'ti hasatiramaMtilalaMti kIlaMti kiTTati moheMti purA porANANaMsuciNNANaM supaDi(2)tANaM subhANaM kaDANaM kammANaM kalANANaM| kallANaM phalavivAgaM paccaNubbhavamANA viharati / 32 / tesiM NaM vaNasaMDANaM bahumajhadesabhAe patteyaM 2 pAsAyavaDaMsagA paM0, te NaM pAsAyavaDeMsagA paMcajoyaNasayAI uDDhaMuccatteNaM uDDhAijjAI joyaNasayAI vikkhaMbheNaM abbhuggayamUsiyapahasiyAiva taheva bahusamaramaNijabhUmibhAgo ulloo sIhAsaNaM saparivAra, tattha NaM cattAri devA mahiDDhiyA jAva paliovamadvitIyA parivasaMti, taM0asoe sattapaNNe caMpae cUe, sUriyAbhassaNaM devavimANassa aMto bahusamaramaNijje bhUmibhAge paM0 20-vaNasaMDavihUNe jAva bahave | zrI rAjaprazrIyopAMgam // | 37 pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. vemANiyA devA ya devIo ya AsayaMti jAva viharaMti, tassa NaM bahusamaramaNijjassa bhUmibhAgassa bahumajjhadese ettha NaM mahege uvagAriyAlayaNe paM0 evaM joyaNasayasahassaM AyAmavikkhaMbheNaM tiNNi joyaNasayasahassAI solasa sahassAiM doNNi ya sattAvIsaM joyaNasae tinni ya kose aTThAvIsaM ca ghaNusayaM terasa ya aMgulAI arddhagulaMca kiMcivisesUNaM parikkheveNaM joyaNaM bAhalleNaM savvajaMbUNayAmae acche jAva paDirUve / 33 / se NaM egAe paumavara veiyAe egeNa ya vaNasaMDeNa ya savvato samaMtA saMparikkhite, sA NaM paramavaraveiyA addhajoyaNaM uDDhauccatteNaM paMcadhaNusayAI vikkhaMbheNaM uvakAriyaleNasamA parikkheveNaM, tIse NaM paumavara veiyAe imeyArUve vaNNAvAse paM0 (taM. vayarAmayA NimmA riTThAmayA patiTThANA veruliyAmayA khaMbhA suvaNNaruppamayA phalagA lohiyakkhamaIo sUIo nANAmaNimayA kaDevarA NANAmaNimayA kaDevarasaMghADagA NANAmaNimayA rUvA NANAmaNimayA rUvasaMghADagA aMkAmayA pakkhabAhAo joirasAmayA vaMsA vaMsakavellugA raiyAmaIo paTTiyAo jAtarUvamaI ohADaNI vairAmayA uvaripucchaNI savvarayaNAmaI acchAyaNe pA0 ), sA NaM paumavara veiyA egamegeNaM hemajAleNaM gavakkhajAleNaM khiMkhiNIjAleNaM ghaMTAjAleNaM muttAjAleNaM maNijAleNaM kaNagajAleNaM rayaNajAleNaM paumajAleNaM savvato samaMtA saMparikkhittA, te NaM (dAmA pA0 ) tavaNijalaMbUsagA jAva cidvaMti, tIse NaM paramavaraveiyAe tattha 2 dese 2 tahiM 2 bahave hayasaMghADA jAva usabhasaMghADA savvarayaNAmayA acchA jAva paDirUvA pAsAdIyA jAva vIhIto paMtIto mihaNANi layAo, se keNaTTeNaM bhaMte! evaM vuccati paramavaraveiyA 2?, goyamA ! paumavaraveiyA NaM tattha 2 dese // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita 38 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie || 2 tahiM 2 veiyAsu veiyAbAhAsu ya veiyaphalatesu ya veiyapuDaMtaresu ya khaMbhesu khaMbhabAhAsu khaMbhasIsesu khaMbhapuDaMtaresu suyIsu suyImukhesu sUIphalaesu sUipuDaMtaresu pakkhesu pakvabAhAsu pakkhaperaMtesu pakkhapuDaMtaresu bahuyAI umpalAI eumAI kubhuyAI NaliNAtiM subhagAI sogaMdhiyAI puMDarIyAI mahApuMDarIyANi sayavattAI sahassavattAI savvarayaNAmayAI acchAI paDirUvAI mahayA vAsikyacchattasamAgAI paM0 samaNAuso! se eeNaM aTeNaM goyamA! evaM vuccai paumavaravejhyA 2, paumavaravejhyA NaM bhaMte! kiM sAsayA asAsayA?, goyamA! siya sAsayA siya asAsayA, sekeNaTeNaM bhaMte! evaM vuccai siya sAsayA siya asAsayA?, goyamA! davaTThayAe sAsayA vanapajjavehiM gaMdhapajavehiM rasapajjavehiM phAsapajavehiM asAsayA, se teNaTeNaM goyamA! evaM vuccati siya sAsayA siya asAsayA, paumavaraveiyA NaM bhaMte! kAlao kevaciraM hoi?, goyamA! " kayAvi NAsI // kayAvi Nasthi na kayAvi na bhavissai bhuviM ca havai ya bhavissai ya dhuvA NiiyA sAsayA akkhayA avvayA avaTThiyAM NiccA pamavaraveiyA, se NaM vaNasaMDe desUNAI do joyaNAI cakkavAlavikkhaMbheNaM uvayAriyAleNasame parikkheveNaM, vaNasaMDavaNNato bhANitavvo jAva viharaMti, tassa NaM uvayAriyAleNassa caudisiM cattAri tisovANapaDiruvagA paM0 vaNNao toraNA jhayA chattAicchattA, tassa NaM uvayAriyAlayaNassa uvari bahusamaramaNije bhUmibhAge paM0 jAva maNINaM phAso / 34 / tassa NaM bahusabharamaNijassa bhUmibhAgassa bahumajhadesabhAe ettha NaM mahege pAsAyavaDeMsae paM0, se gaM pAsAyavaDiMsate paMca joyaNasayAI uDDhaM uccatteNaM aDDhAijAiMjoyaNasayAI vikkhaMbheNaM abbhuggayabhUsiya vaNNato bhUmibhAgo ulloo // zrI rAjaprazrIyopAMgam // | 39 / pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org sIhAsaNaM saparivAraM bhANiyavvaM, aTThaTThamaMgalagA jhayA chattAicchattA, se NaM mUlapAsAyavaDeMsage aNNehiM cauhiM pAsAyavaDeMsae hiM tayaddhuccattampamANamettehiM savvato samaMtA saMparikkhitte, te NaM pAsAyavaDeMsagA aDDhAijjAI joyaNasayAI uDDhauccatteNaM paNavIsaM joyaNasayaM vikkhaMbheNaM jAva vaNNao, te NaM pAsAyavaDiMsayA aNNehiM cauhiM pAsAyavaDiMsaehiM tayadyuccattaSyamANamettehiM savvao samaMtA saMparikkhittA, te NaM pAsAyavaDeMsayA paNavIsaM joyaNasayaM uDDhauccatteNaM bAvaTThi joyaNAI addhajoyaNaM ca vikkhaMbheNaM abbhuggayamUsiya vaNNao bhUmibhAge ulloo sIhAsaNaM saparivAraM bhANiyavvaM aTThaTThamaMgalagA jhayA chattAticchattA, te NaM pAsAyavaDeMsagA aNNehiM cauhiM pAsAyavaDeMsaehiM tadaddhaccattapamANamettehiM savvato samaMtA saMparikkhittA, te NaM pAsAyavaDeMsagA bAvaTThi joyaNAiM addhajoyaNaM ca uDDhauccatteNaM ekkatIsaM joyaNAI kosaM ca vikkhabheNaM vaNNao ulloo sIhAsaNaM saparivAraM pAsAyauvariM aTThaTThamaMgalagA jhayA chattAticchattA / 35 / tassa NaM mUlapAsAyavaDeMsayassa uttarapuracchimeNaM ettha NaM sabhA suhammA paM0 evaM joyaNasayaM AyAmeNaM paNNAsaM joyaNAI vikkhaMbheNaM bAvattariM joyaNAI uDDhauccatteNaM aNegakhaMbhasayasaMniviTThA abbhugyasukayavayara veiyAtoraNavararaiyasAlibhaMjiyAgA jAba accharagaNasaMghaviSpakiNNA pAsAdIyA0, sabhAe NaM suhammAe tidisiM tao dArA paM0 taM0- puracchimeNaM dAhiNeNaM uttareNaM, te NaM dArA solasa joyaNAI uDDhauccatteNaM aTTha joyaNAI vikkhaMbheNaM tAvatiyaM ceva paveseNaM seyA varakaNagathUbhiyAgA jAva vaNamAlAo, tesiM NaM dArANaM uvariM aTThaTThamaMgalagA jhyA chattAicchattA, tesiM NaM dArANaM purao patteyaM 2 muhamaMDavA paM0, te NaM // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita 40 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org muhamaMDavA egaM joyaNasayaM AyAmeNaM paNNAsaM joyaNAI vikkhaMbheNaM sAiregAI solasa joyaNAI uDDhauccatteNaM vaNNao sabhAe sariso, tesiM NaM muhamaMDavANaM tidisiM tato dArA paM0 taM0 puracchimeNaM dAhiNeNaM uttareNaM, te NaM dArA solasa joyaNAI uDDhauccatteNaM aTTha joyaNAI vikkhaMbheNaM tAvaiyaM ceva paveseNaM seyA varakaNagathubhiyAgA jAva vaNamAlAo, tesiM NaM muhamaMDavANaM bhUmibhAgA ulloyA, | tesiM NaM muhamaMDavANaM uvariM aTThaTThamaMgalagA jhyA chattAicchattA, tesiM NaM muhamaMDavANaM purato patteyaM 2 pecchAgharamaMDave paM0 muhamaMDavavattavvayA jAva dArA bhUmibhAgA ulloyA, tesiM NaM bahusamaramaNijANaM bhUmibhAgANaM bahumajjhadesabhAe patteyaM 2 vairAmae akkhADae paM0, tesiM NaM vayarAmayANaM akkhADagANaM bahumajjhadesa bhAge patteyaM 2 maNipeDhiyA paM0, tAo NaM maNipeDhiyAto aTTha joyaNAI AyAmavikkhaMbheNaM cattAri joyaNAI bAhalleNaM savvamaNimaIo acchAo jAva paDirUvAo, tAsiM gaM maNipeDhiyANaM uvariM patteyaM 2 sIhAsaNe paM0 sIhAsaNavaNNao saparivAro, tesiM NaM pecchAgharamaMDavANaM uvari aTThaTThamaMgalagA jhayA chattAticchattA, tesiM NaM pecchAghara maMDavANaM purao patteyaM 2 maNipeDhiyAo paM0 tAo NaM maNipeDhiyAto solasa joyaNAI AyAmavikkhaMbheNaM aTTha joyaNAI bAhalleNaM savvamaNimaIo acchAo paDirUvAo, tAsiM NaM uvariM patteyaM 2 thrubhe paM0, te NaM thUbhA solasa joyaNAI AyAmavikkhaMbheNaM sAiregAI solasa joyaNAI uDDhauccatteNaM seyA saMkhaMkakuMdadagaraya amayamahiyapheNapuMjasaMnigAsA savvarayaNAmayA acchA jAva paDiruvA, tesiM NaM thUbhANaM uvariM aTThaTThamaMgalagA jhayA chattAticchattA, tesiM NaM thUbhANaM cauddisiM patteyaM 2 maNipeDhiyAto paM0, tAo NaM maNipeDhiyAto aTThajoyaNAiM // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita 41 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org AyAmavikkhaMbheNaM cattAri joyaNAiM bAhalleNaM savvamaNimaIo acchAo jAva paDirUvAto, tesiM NaM maNipeDhiyANaM uvariM cattAri jiNapaDimAto jiNussehapamANamettAo saMpaliyaMka nisannAo thUbhAbhimuhIo sannikkhittAo ciTThati taM0-usabhA vaddhamANA caMdANaNA vAriseNA, tesiM NaM thUbhANaM purato patteyaM 2 maNipeDhiyAto paM0, tAo NaM maNipeDhiyAto solasa joyaNAI AyAmavikkhaMbheNaM aTTha joyaNAI bAhalleNaM savvamaNimaIo jAva paDirUvAto, tAsiM NaM maNipeDhiyANaM uvariM patteyaM 2 ceiyarukkhe paM0, te NaM ceiyarukkhA aTTha joyaNAI uDDhauccatteNaM addhajoyaNaM uvveheNaM do joyaNAI khaMdhA addhajoyaNaM vikkhaMbheNaM cha joyaNAI viDimA bahumajjhadesamAe aTTha joyaNAI AyAmavikkhaMbheNaM sAiregAiM aTTha joyaNAI savvaggeNaM paM0, tesiM NaM ceiyarukkhANaM imeyArUve vaNNAvAse paM0 taM0vayarAmayA mUlA rayayasupaiTTiyA suviDimA riTThAmayaviulA kaMdA veruliyA ruilA khaMdhA sujAyavarajAyaruvapaDhamagA visAlasAlA nANAmaNimayarayaNavivihasAhappasAhA veruliyapattatavaNijapattabiMTA jaMbUNayarattamauyasukumAlapavAlasobhiyA varaMkuraggasiharA vicittamaNirayaNasurabhikusumaphalabhara namiyasAlA ahiyaM maNanayaNaNivvuikarA amayarasasamara saphalA sacchAyA sappabhA sassirIyA saujjoyA pAsAIyA0, tesiM NaM ceiyarukkhANaM uvariM aTThaTThamaMgalagA jhyA chattAicchattA, tesiM NaM ceiyarukkhANaM purato patteyaM 2 maNipeDhiyAo paM0, tAo NaM maNipeDhiyAo aTTha joyaNAI AyAmavikkhaMbheNaM cattAri joyaNAI bAhalleNaM savvamaNimaIo acchAo jAva paDirUvAo, tAsiM NaM maNipeDhiyANaM uvariM patteyaM 2 mahiMdajjhayA paM0, te NaM mahiMdajhayA saTThi joyaNAI uDDhauccatteNaM joyaNaM // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita 42 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |uvveheNaM joyaNaM vikkhaMbheNaM vairAmayA vaTTalaTThasusiliTThaparighaTTamaTThasupatihiyA visiTTA aNegavarapaMcavaNNakuDabhisahassaparimaMDiyAbhirAmA|| vAudhuyavijayavejayaMtIpaDAgA chattAicchattakaliyA tuMgA gayaNatalamabhilaMghamANasiharA pAsAdIyA0 aTThamaMgalagA jhayA chattAticchattA, tesiMNaM mahiMdajjhyANaM purato patteyaM 2 naMdA pukkhariNIo paM0, tAo NaM pukkhariNIo egaMjoyaNasyaM AyAmeNaM paNNAsaMjoyaNAI vikkhaMbheNaM dasa joyaNAI uvveheNaM acchAo jAva vaNNao egaiyAo udagaraseNaM paM0, patteyaM 2 eumavaravejhyA parikkhittAo patteyaM 2 vaNasaMDaparikkhittAo, tAsiMNaNaMdANaM pukkhariNINaM tidisiM tisovANapaDirUvagA paM0, tisovANapaDirUvagANaM vaNNao togyA jhayA chattAticchattA, sabhAe NaM suhammAe aDayAlIsaM maNoguliyAsAhassIo paM0 20-puracchimeNaM solasa sAhassIo paccacthimA solasa sAhassIo dAhiNeNaM aTTha sAhassIo uttareNaM aTTha sAhassIo, tAsu NaM maNoguliyAsu bahave suvaNNarUppabhayA phalagA paM0, tesuNaM suvannaruppamaesuphalagesu bahave vairAmayANAgadaMtagA paM0, tesuNaM vairAmaesuNAgadaMtaesu kiNhasuttavavagdhAriyamalladAmakalAvA0 ciTuMti, samAe NaM suhammAe aDayAlIsaM gomANasiyAsAhassIo paM0 jahA maNoguliyA jAva NAgadaMtagA, tesu NaM NAgadaMtaesu bahave rayayAmayA sikkagA paM0, tesuNaM zyayAmaesu sikkagesu bahave veruliyAmaIo dhUvaghaDiyAo paM0, tAoNaM dhUvaghaDiyAo kAlAgurupavara jAva ciTuMti, sabhAe NaM suhammAe aMto bahusamaramaNije bhUmibhAge paM0 jAva maNIhiM uksobhie maNiphAso ya ulloo ca, tassa NaM bahusabharamaNijassa bhUmibhAgassa bahumajjhadesabhAe ettha NaM mahegA maNipeDhiyA paM0 solasa joyaNAI AyAmakkhiMbheNaM aTTha // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir joyaNAI bAhalleNaM savvamaNimayI jAva paDirUvA, tIse NaM maNipeDhiyAe uvari etya NaM mANavae ceiyakhaMbhe paM0 sadi joyaNAI uDDhauccatteNaM joyaNaM uvveheNaM joyaNaM vikkhaMbheNaM aDayAlIsaM aMsie aDayAlIsaM saikoDIe aDayAlIsaM saiviggahie sesaM jahA mahiMdajjhayassa, mANavagassa NaM ceiyakhaMbhassa uvari bArasa joyaNAI ogAhettA hedvAvi bArasa joyaNAI vajettA majjhe chattIsAe joyaNesu ettha NaM bahave suvaNNaruppamayA phalagA paM0, tesu NaM suvaNNaruppAmaesu phalaesu bahave vairAmayA NAgadaMtA paM0, tesu NaM vairAmaesu nAgadaMtesu bahave zyayAmayA sikkagA paM0, tesu NaM zyayAmaesu sikkagesu bahave vairAmayA golavaTTasamuggayA paM0, tesu NaM vayarAmaesu golavaTTasamuggaesu bahave (hUo) jiNasakahAtosaMnikkhittAo ciTuMti tAto NaM sUriyAbhassa devassa annesiM ca bahUNaM devANa ya devINa ya accaNijjAo jAva pajuvAsaNijjAto, mANavagassaNaM ceiyakhaMbhassa uvari aTThamaMgalagA jhayA chattAicchattA / 36 / tassa mANagassa ceiyakhaMbhassa puracchimeNaM etya NaM mahegA maNipeDhiyA paM0, aTTa joyaNAI AyAmavikkhaMbheNaM catta joyaNAI bAhaleNaM savvamaNimaI acchA jAva paDirUvA, tIse NaM maNipeDhiyAe uvari etya NaM mahege sIhAsaNe vaNNato saparivAra, tassa NaM mANavagassa ceiyakhaMbhassa paccasthimeNaM ettha NaM mahegA maNipeDhiyA paM0 aTu joyaNAI AyAmavikkhaMbheNaM cattAri joyaNAI bAhalleNaM savvamaNimaI acchA jAva paDirUvA, tIse NaM maNipeDhiyAe uvari ettha NaM mahege devasayaNijje paM0, tassa NaM devasayaNijassa imeyArUve daNNAvAse paM0 20-NANAmaNimayA paDipAyA sovaniyA pAyA NANAmaNimayAI pAyasIsagAI jaMbUNayAmayAiM gattagAI // zrI rAjaprazrIyopAMgam / / pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org vayarAmayA saMdhI NANAmaNimae vicce rayayAmayA tUlI tavaNijamayA gaMDovahANayA lohiyakkhamayA bibboyaNA, se NaM sayaNijje ubhao bibboyaNe duhato uNNate majjhe NayagaMbhIre sAliMgaNavaTTie gaMgApulinavAluyA uddAlasAlisae suviraiyara yattANe uvaciyakhomadugullapaTTapaDicchAyaNe rattaMsuyasaMvue suramme AiNagaruyabUraNavaNIyatUlaphAse maute / 37 / tassa NaM devasayaNijjassa uttarapuracchimeNaM mahegA maNipeDhiyA paM0 aTTha joyaNAI AyAmavikkhaMbheNaM cattAri joaNAI bAhalleNaM savvamaNimayI jAva paDirUvA, tIse NaM maNipeDhiyAe uvariM ettha NaM mahege khuDDae mahiMdajjhae paM0 saTThi joyaNAI uDDhauccatteNaM joyaNaM vikkhaMbheNaM vairAmayA vaTTalaTTha saMThiyasusiliTThajAvapaDirUvA uvariM aTThaTThamaMgalagA jhayA chattAticchattA, tassa NaM khuDDAgamahiMdajhayassa paccatthimeNaM etthaM NaM sUriyAbhassa devassa coppAle nAma paharaNakose paM0 savvavairAmae acche jAva paDirUve, tattha NaM sUriyAbhassa devassa phaliharayaNa khaggagayAdhaNuSpamuhA bahave paharaNarayaNA saMnikkhittA ciThThati ujjalA nisiyA sutikkhadhArA pAsAdIyA0, sabhAe NaM suhammAe uvariM aTThaTThamaMgalagA jhayA chattAticchattA / 38 | sabhAe NaM suhammAe uttarapuracchimeNaM ettha NaM mahege siddhAyataNe paM0 evaM joyaNasayaM AyAmeNaM pannAsaM joyaNAiM vikkhaMbheNaM bAvattariM joyaNAI uDDhauccatteNaM samAgameNaM jAva gomANasiyAo bhUmibhAgA ulloyA taheva, tassa NaM siddhAyataNassa bahumajjadesabhAe ettha NaM mahegA maNipeDhiyA paM0 solasa joyaNAI AyAmavikkhaMbheNaM aTTha joyaNAI bAhalleNaM, tIse NaM maNipeDhiyAe uvariM ettha NaM mahege devacchaMdae paM0 solasa joyaNAI AyAmavikkhaMbheNaM sAiregAI solasa || zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita 45 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir joyaNAI uDDheuccatteNaM savvarayaNAmae jAvapaDirUve, etthaNaM aTThasayaM jiNapaDimANaM jiNussehappamANamittANaM saMnikkhittaMsaMciTThati, tAsiMNaM jiNapaDimANaM imeyArUvevaNNAvAse paM020-tavaNijjamayA hatthatalapAyatalA aMkAmayAI nakkhAI aMtolohiyakkhapaDisegAI kaNagAmaIo jaMghAo kaNagAmyA jANU kaNagAmayA UrU.kaNagAmaIo gAyalaTThIo tavaNijamayAo nAbhIo rihAmaIo romAIo tavaNijabhyA cucUyA tavaNijamayA sirivcch| silappavAlamayA oDhA phAliyAmayA daMtA tavaNijamaIo jIhAo tavaNijamayA tAluyA kaNagAmaIo nAsigAo aMtolohiyakkhapaDisegAo aMkAmayANi acchINi aMtolohiyakkhapaDisegANi ridvAmaIo tArAo ridvAmayANi acchipattANi ridvAmaIo bhamuhAo kaNagAmayA kavolA kaNagAmayA savaNA kaNagAmaIo NiDAlapaTTiyAto vairAmaIo sIsaghaDIo tavaNijamaIo kesaMtakesabhUmIo rihAmayA uvari muddhaya tAsiM NaM jiNapaDimANaM piTuto patteyaM chattayAragapaDimAo paM0, tAoNaM chattadhAragapaDimAo himasyayakuMdeMduSpagAsAI sakoreMTamalladAmAI dhavalAI AyavattAI salIladhAremANIo ciTuMti, tAsiM NaM jiNapaDimANaM ubhao pAse patteyaM cAmaradhArapaDimAto paM0, tAoNaMcAmaradhArapaDimAtoNANAmaNikaNagarayaNavimalamahariha jAva salIlaM dhAremANIo ciTuMti, tAsiM NaM jiNapaDimANaM purato do do nAgapaDimAto bhUyapaDimAto jakkhapaDimAo kuMDadhArapaDimAo savvarayaNAmaIo acchAo jAva ciTuMti, tAsiM NaM jiNapaDimANaM purato aTThasayaM ghaMTANaM aTThasayaM kalasANaM aTThasayaM bhiMgArANaM evaM AyaMsANaMthAlANaM pAINaMsupaiTThANaMmaNoguliyANaM vAyakaragANaM cittANaM rayaNakaraDagANaM hayakaMThANaMjAva usabhakaMThANaM puSpacaMgerINaM mzrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jAva lomahatthacaMgerINaM puSphapaDalagANaM jAva lomahatthapaDalagANaM tellasamuggANaM jAva aMjaNasamuggANaM aTThasayaM dhUvakaDucchuyANaM saMnikkhittaM ciTThati, siddhAyataNassaNaM uvari aTThamaMgalagA jhayA chattAticchattA 39 / tassa NaM siddhAyataNassa uttarapuracchimeNaM ettha NaM mahegA uvavAyasabhA paM0 jahA sabhAe suhammAe taheva jAva maNipeDhiyA aTu joyaNAI devasayaNija taheva sayaNijavaNNao aTThamaMgalagA jhayA chattAticchattA, tIse NaM uvavAyasabhAe uttarapuracchimeNaM etthaNaM mahege harae paM0 egaMjoyaNasayaM AyAmeNaM paNNAsaM joyaNAI vikkhaMbheNaM dasa joyaNAI uvveheNaM taheva, tassaNaM harayassa uttarapuracchimeNaM etthaNaM mahegA abhisegasabhA paM0 suhammAgamaeNaM jAva gomANasiyAo maNipeDhiyA sIhAsaNaM saparivAraM jAva dAmA ciTuMti, tattha NaM sUriyAbhassa devassa bahuabhiseyabhaMDe saMnikkhitte ciTThai aTThamaMgalagA taheva, tIse NaM abhisegasabhAe uttarapuracchimeNaM ettha NaM mahegA alaMkAriyasabhA paM0 jahA sabhA sudhammA maNipeDhiyA aTTha joyaNAI sIhAsaNaM saparivAraM, tattha NaM sUriyAbhassa devassa subahualaMkAriyabhaMDe saMnikkhitte ciTThati sesaM taheva, tIseNaM alaMkAriyasabhAe uttarapuracchimeNaM etthaNaM mahegA vavasAyasabhA paM0 jahA uvavAyasabhA jAva sIhAsaNaM saparivAra maNipeDhiyA| aTThamaMgalagA, tattha NaM sUriyAbhassa devassa mahege potthayarayaNe satrikkhitte ciTThai, tassa NaM potthayaraNassa imeyArUve vaNNAvAse |paM020-2yaNAmayAI pattagAI rihAmaIyo kaMbiAo tavaNijamae dore nANAmaNimae gaMThI veruliyamae lipyAsaNe ridvAmae chaMdaNe tavaNijamaI saMkalA ridvAmaI masI vairAmaI lehaNI riddhAbhyAiM akkhAi dhammie satthe, vavasAyasabhAe NaM uvari aTuTThamaMgalagA, tIse m zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita | 47 For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org NaM vavasAyasabhAe uttarapuracchimeNaM ettha NaM naMdApukkhariNI paM0 harayasarisA, tIse NaM NaMdAe pukkhariNIe uttarapuracchimeNaM mahege balipIDhe paM0 savvarayaNAmae acche jAva paDirUve / 40 / teNaM kAleNaM0 sUriyAbhe deve ahaNovavaNNabhittae ceva samANe paMcavihAe pajjattIe pajjattIbhAvaM gacchai taM0-AhArapajattIe sarIra0 iMdiya0 ANapANa0 bhAsAmaNapajattIe, nae NaM tassa sUriyAbhassa devassa paMcavihAe pajjattIe pajjattIbhAvaM gayassa samANassa imeyArUve ammatthie ciMtie penthie maNogae saMkaSpe samuSpajjitthA kiM me puvvi karaNijaM kiM me pacchA karaNijaM kiM puvvi seyaM kiM me pacchA seyaM kiM me puvvipi pacchAvi hiyAe suhAe khamAe NisseyasAe ANugAmiyattAe bhavissai ?, nae NaM tassa sUriyAbhassa devassa sAmANiyaparisovavannagA devA sUriyA bhassa devassa imeyArUvamabmatthiyaM jAva samuppannaM samabhijANittA jeNeva sUriyAbhe deve teNeva uvAgacchaMti sUriyAbhaM devaM karayalapariggahiyaM0 sirasAvattaM matthae aMjali kaTTu jaeNaM vijayaeNaM vaddhAvinti tA evaM va0 evaM khalu devANumpiyANaM sUriyAbhe vimANe siddhAyataNaMsi jiNapaDimANaM jiNussehapamANamittANaM aTThasayaM saMnikkhittaM ciTThati, sabhAe NaM suhammAe mANavae ceie khaMbhe vairAmaesa golavaTTasamuggaesu bahUio jiNasakahAo saMnikkhittAo ciTThati, tAo NaM devANuppiyANaM devANa ya devINa ya accaNijAo jAva pajjuvAsaNijAo, taM eyaM NaM devANuppiyANaM puvviM karaNijjaM taM eyaM NaM devANumpiyANaM pacchA karaNijaM taM evaM NaM devANumpiyANaM puvvi seyaM taM evaM NaM devANupiyANaM pacchA seyaM taM eyaM NaM devANuppiyANaM puvvipi pacchAvi hiyAe suhAe khamAe nisseyasAe ANugAmiyattAe bhavissati // zrI rAjaprazrIyopAMgama || pU. sAgarajI ma. saMzodhita 48 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | 141 / tae NaM se sUriyAbhe deve tesiM sAmANiyaparisovavannagANaM devANaM aMtie eyamahaM soccA nisamma haTThatuTThajAvahayahiyae sayaNijjAo abbhuTTeti tA uvavAyasabhAo puracchimilleNaM dAreNaM niggacchai jeNeva harae teNeva uvAgacchati tA harayaM aNupayAhiNI karemANe puracchimilleNaM toraNeNaM aNupavisai nA puracchimilleNaM tisovANapaDirUvaeNaM paccoruhai tA jalAvagAhaM0 jalamajaNaM0 jalakiDDa 0 jalAbhiseyaM karer3a tA AyaMte cokkhe paramasuIbhUe harayAo paccottarai nA jeNeva abhiseyasabhA teNeva uvAgacchati nA abhiseyasabhaM aNupayAhiNIkaremANe puracchimilleNaM dAreNaM aNupavisai ttA jeNeva sIhAsaNe teNeva uvAgacchai ttA sIhAsaNavaraMgae puratyAbhimuhe sannisanne, tae NaM sUriyAbhassa devassa sAmANiyaparisovavannagA devA abhiogie deve saddAveti tA evaM va0 - khippAmeva bho! devANuppiyA ! sUriyAbhassa devassa mahatthaM mahagghaM maharihaM viulaM iMdAbhiseyaM uvaTThaveha, tae NaM te AbhiogiA devA sAmANiyaparisovavannehiM devehiM evaM vRttA samANA haTTA jAva hiyyA karayalapariggahiyaM0 sirasAvattaM matthae aMjaliM kaTTu evaM devo! tahatti ANAe viNaeNaM vayaNaM paDisuNaMti ttA uttarapuracchimaM disIbhAgaM avakkamaMti ttA veDavviyasamugdhAeNaM samohaNaMti tA saMkhejjAI jAva doccapi veuvviyasamugdhAeNaM samohaNittA aTThasahassaM sovantriyANaM kalasANaM aTTasahassaM ruSpamayANaM kalasANaM aTTasahassaM maNimayANaM kalasANaM aTTasahassaM suvaNNaruppamayANaM kalasANaM aTTasahassaM suvannamaNimayANaM kalasANaM aTTasahassaM ruppamaNimayANaM kalasANaM aTThasahassaM suvaNNaruppamaNimayANaM kalasANaM aTThasahassaM bhomijjANaM kalasANaM, evaM bhiMgArANaM AyaMsANaM thAlANaM pAINaM // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita 49 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org supatidvANaM rayaNakaraDagANaM puNphacaMgerINaM jAva lomahatthacaMgerINaM puNphapaDalagANaM jAva lomahatthapaDalagANaM chattANaM cAmarANaM tellasamuggANaM jAva aMjaNasamuggANaM aTThasahassaM dhUvakaDucchuyANaM viuvvaMti tA te sAbhAvie ya veuvviMe ya kalase ya jAva kaDucchue| ya giNhaMti nA sUriyAbhAo vimANAo paDinikkhamaMti nA tAe ukkiTThAe cavalAe jAva tiriyamasaMkhejjANaM jAva vItivayamANe 2 jeNeva khIrodayasamudde teNeva uvAgacchaMti nA khIroyagaM giNhaMti jAI tattha uppalAI tAiM geNhaMti jAva saMyasahassapattAI giNhaMti ttA jeNeva pukkharodae samudde teNeva uvAgacchaMti tA pukkharodayaM geNhaMti tA jAI tattha uppalAI jAva sayasahassapattAI tAI giNhaMti ttA jeNeva samayakhette jeNeva bharaheravayAI vAsAI jeNeva mAgahavaradAmapabhAsAiM titthAI teNeva uvAgacchaMti nA titthodagaM geNhaMti tA titthamaTTiyaM geNhaMti ttA jeNeva gaMgAsiMdhurattArattavaIo mahAnaIo teNeva uvAgacchaMti nA salilodagaM geNhaMti nA ubhao kUlamaTTiyaM geNhaMti ttA jeNeva cullahimavaMtasiha rivAsaharapavvayA teNeva uvAgacchaMti ttA savvatuyare savvapuSphe savvagaMdhe savvamalle savvosahi siddhatthae giNhaMti tA jeNeva paramapuMDarIyadahe teNeva uvAgacchaMti tA dahodagaM geNhaMti nA jAI tattha uppalAI jAva sayasahassapattAI tAI geNhaMti ttA jeNeva hemavayaeraNNavayAI vAsAI jeNeva rohi yarohiyaMsAsuvaNNakUlarUppakUlAo mahANaIo teNeva uvAgacchaMti salilodagaM geNhaMtittA ubhao kUlamaTTiyaM giNhaMti nA jeNeva saddAvAtiviyaDAvAtipariyAgA vaTTaveyaDDhapavvayA teNeva uvAgacchanti tA savvatuyare taheva jeNeva mahAhimavaMtaruppivAsaharapavvayA teNeva uvAgacchaMti taheva jeNeva mahApaumamahApuMDarIyaddahA teNeva uvAgacchati tA dahodagaM || zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita 50 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | giNhaMti taheva jeNeva harivAsarambhagavAsAI jeNeva hariharikaMtanaranArIkaMtAo mahANaIo teNeva uvAgacchaMti taheva jeNeva|| gaMdhAvaimAlavaMtapariyAyA vaTTaveyaDDhapavvayA teNeva taheva jeNeva NisaDhaNIlavaMtavAsagharapavvayA taheva jeNeva tigicchikesaridahA teNeva uvAgacchaMti ttA taheva jeNeva mahAvidehe vAse jeNeva sItAsItodA mahANadIo teNeva taheva jeNeva savvacakravaTTivijayA jeNeva savvamAgahavaradAmapabhAsAI titthAI teNeva uvAgacchaMti ttA titthodagaM geNhaMti ttA jeNeva savvaMtaraNaIo jeNeva savvavakkhArapavvyA teNeva uvAgacchaMti sacatuthare taheva jeNeva maMdare pavvate jeNeva bhaddasAlavaNe teNeva uvAgacchaMti savvatuyare savvapuSphe savvamalle savvosahisiddhatthae ya gehaMti ttA jeNeva NaMdaNavaNe teNeva uvAgacchaMti nA savvatuyare jAva savvosahisiddhatthae ya sarasagosIsacaMdaNaM giNhaMti ttA jeNeva somaNasavaNe teNeva uvAgacchaMti savvature jAva savvosahisiddhatthae ya sarasagosIsacaMdaNaM ca divvaM ca sumaNadAma dadaramalayasugaMdhie ya gaMdhe giNhaMti ttA egato milAyaMti ttA tAe ukkidvAe jAva jeNeva sohamme kappe jeNeva sUriyAbhe vimANe jeNeva abhiseyasabhA jeNeva sUriyAbhe deve teNeva uvAgacchaMti ttA sUriyAbhaM devaM karayalaparigahiyaM0 sirasAvattaM matthae aMjaliM kaTu jaeNaM vijaeNaM vaddhAviti ttA taM mahatthaM mahagdhaM maharihaM viulaM iMdAbhiseyaM uvaTThati, tae NaM taM sUriyAbhaM devaM cattAri sAmANiyasAhassIo cattAri agamahisIo saparivArAto tini parisAo satta aNiyAhivaINo jAva annevi bahave sUriyAbhavibhANavAsiNo devA ya devIo ya tehiM sAbhAviehi ya veviehi ya varakamalapaiTThANehi ya surabhivaravAripaDiputrehiM caMdaNakyacaccaehiM AviddhakaMTheguNehiM // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paumuppalapihANehiM sukumAlakomalakarayalapariggahiehiM aTThasahasseNaM sovaniyANaM kalasANaM jAva asahasseNaM bhomijANaM|| kalasANaM savvodaehiM savvamaTTiyAhiM savvatUyarehiM jAva savvIsahisiddhatthaehi ya savviDDhIe jAva vAieNaM mahayA 2 iMdAbhiseeNaM abhisiMcaMti, tae NaM tassa sUriyAbhassa devassa mahayA 2 iMdAbhisee vaTTamANe appegatiyA devA sUriyA vimANaM naccoyagaM nAtimaTTiyaM paviralappaphusiyarareNuviNAsaNaM divvaM surabhigaMdhodagaM vAsaM vAsaMti appe0 hayasyaM naTurayaM bhaTurayaM uvasaMtarayaM pasaMtasyaM kareMti appe0 AsiyasaMmajiovalitaM suisamaTuratyaMtarAvaNavIhiyaM kareMti appe0 maMcAimaMcakaliyaM kareMti appe0 NANAviharAgosiyajhayapaDAgAipaDAgamaMDiyaM kareMti appe0 lAuloiyamahiyaM gosIsasarasarattacaMdaNadaharadiNNapaMcaMgulitalaM kareMti appe0 uvaciyacaMdaNakalasaM caMdaNaghaDasukya toraNapaDiduvAradesabhAgaM kareMti ape0 AsattosattaviulavagdhAriyamalladAmakalAvaM kareMti appe0 paMcavaNNasurabhimukkapuSphapuMjovayArakaliyaMkareMti appe0 kAlAgurupavarakuMdurukkaturukSadhUvamadhamapaMtagaMdhujhyAbhirAmaM kareMti appe0 sugaMdhagaMdhiyaM gaMdhavahibhUtaM kareMti appe0 hiraNNavAsaM vAsaMti suvaNNavAsaM vAsaMti syayavAsaM vAsaMti vairavAsaM0 pupphavAsaM0 phalavAsaM0 mAlavAsaM0 gaMdhavAsaM0 cuNNavAsaM0 AbharaNavAsaM vAsaMti appe0 hiraNNavihiM bhAeMti evaM suvannavihiM syaNavihiM (30 vayaravihiM) puSphavihiM phalavihiM mallavihiM cuNNavihiM vatthavihiM gaMdhavihiM tattha appegatiyA devA AbharaNavihiM bhAeMti, appegatiyA cavvihaM vAivAiMti taM0-tataM vitataM ghaNaM jhusiraM, appegaiyA devA cavvihaM geyaM gAyaMti, taM0-ukkhittAyaM pAyattAyaM maMdAya roitAvasANaM apegatiyA devA | zrI rAjaprazrIyopAMgam // pU. sAgarajI ma.saMzodhita For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir duyaM naTTavihiM uvadaMsaMti appe0 vilaMbiyaNaTTavihiM0 appe0 dutavilaMbiyaM NaTTavihiM0 evaM ame0 aMciyaM naTTavihiM uvadaMseMti appe0 ribhiyaM naTTavihiM ape0 aMciyaribhiyaM evaMArabhaDaM bhasolaMArabhaDabhasolaM upayanicayapamattaM saMkuciyapasAriyaM riyAriyaM bhaMtasaMbhataNAma divvaMNavihiM uvadaMseMti, appe0 cavihaM abhiNayaM abhiNayaMti, taM0-didvaMtiyaM pADaMtiyaM sAmaMtovaNivAiyaM logaaMtomajjhAvasANiyaM, appegatiyA devA bukkAreMti appe0 pINeti appe0 vAsaMti appe0 hakkAreMti appe0 viNaMti appe0 taMDaveMti appe0 vagaMti appe0 apphoDeMti appe0 apphoDeMti vagaMti appe0 tivaI chiMdaMti appe0 hayahesiyaM kareMti appe0 hathigulagulAiyaM0 appe0 rahaghaNaghaNAiyaM0 appe0 hayahesiyahatthigulagulAiya rahaghaNaghaNAiyaM0 appe0 uccholeMti appe0 paccholeMti appe0 ukviTThiyaM kareMti appe0 titrivi appe0 ovayaMti appe0 umpayaMti appe0 parivayaMti appe0 titrivi appe0 sIhanAyaMti appe0 pAdaMdadarayaM appe0 bhUmicaveDaM dalayaMti appe0 titrivi appe0 gajati appe0 vijuyAyaMti appe0 vAsaM vAsaMti appe0 titrivi kareMti ape0 jalaMti ame0 tavaMti ame0 pataveMti appe0 titrivi appe0 hakAreMti appe0 thukkAreMti appe0 dhakkAreMti appe0 sAI 2 nAmAiM sAheti appe0 cattArivi appegaiyA devA devasatrivAyaM kareMti appe0 devujjoyaM kareMti appe0 devukaliyaM kareMti adhye0 devakahakahagaM kareMti ape0 devaduhaduhagaM kareMti appe0 celukkhevaM kareMti appe0 uppalahatthagayA jAva sayasahassapattahatthagayA ape0 kalasahatthagayA jAva dhUvakaDucchayahatthagayA hatuTujAvahiyyA savvato samaMtA AhAvaMti paridhAvaMti, tae NaM sUriyAbhaM devaM cattAri sAmANiyasAhassIo jAva solasa // zrI rAjaprazrIyopAMgam pU.sAgarajI ma. saMzodhita For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AyarakkhadevasAhassIo aNNe ya bahave sUriyAbharAyahANivatthavvA devA ya devIo ya mahayA 2 iMdAbhisegeNaM abhisiMcaMti ttA patteyaM| 2 karayalapariggahiyaM0 sirasAvattaM matthae aMjaliM kaTu evaM va0-jya 2 naMdA jaya jaya bhaddA jaya jaya naMdA! bhaI te ajiyaM jiNAhi jiyaM ca pAlehi jiyamajhe vasAhi iMdoiva devANaM caMdoiva tArANaM camaroiva asurANaM dharaNoiva nAgANaM bharahoiva maNuyANaM bahUI paliovamAI bahUI sAgarovamAI cauNhaM sAmANiyasAhassINaM jAva AyarakkhadevasAhassINaM sUriyAbhassa vimANassa atresiMca bahUNaM sUriyAbhavimANavAsINaM devANa ya devINa ya AhevaccaM jAva mahayA 2 kAremANe pAlemANe viharAhittikaTu jaya 2 saI pati, tae NaM se sUriyA deve mahayA 2 iMdAbhisegeNaM abhisitte samANe abhiseyasabhAo puracchimilleNaM dAreNaM niggacchati ttA jeNeva alaMkAriyasabhA teNeva uvAgacchati nA alaMkAriyasabhaM aNuppayAhiNIkomANe alaMkAriyasabhaM puracchimilleNaM dAreNaM aNupavisati tAjeNevasIhAsaNe teNeva uvAgacchati sIhAsaNavaragate puratyAbhimuhe sanisane, tae NaM tassa sUriyAbhassa devassasAmANiyaparisovavannagA devA alaMkAriyabhaMDaM uvaTThati, tae NaM se sUriyAbhe deve tappaDhamayAe pamhalasUmAlAe surabhIe gaMdhakAsAIe gAyAI lUheti ttA saraseNaM gosIsacaMdaNeNaMgAyAIaNuliMpatitnAnAsAnIsAsavAyavojhaMcakkhuharaM vatrapharisajuttaMhayalAlApelavAtiregaMdhavalaMkaNagakhaciyantakamma AgAsaphAliyasamapya, divvaM devadUsajuyalaM niyaMseti ttA hAraM piNaddhati ttA addhahAraM piNaddhei ttA egAvaliM piNaddhati ttA muttAvali piNaddheti ttA rayaNAvaliM piNaittA evaM aMgayAI keyUrAI kaDagAiM tuDiyAI kaDisuttagaMdasamudANaMtagaM vikacchasuttagaM muraviM pAlaMba // zrI rAjaprazrIyopAMgam // | 54 / pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie |kuMDalAI cUDAmaNiM mauDa piNaddhei ttA gaMthimaveDhimaparimasaMdhAimeNaM caviheNaM maleNaM kapparukkhagaMpiva appANaM alaMkiyavibhUsiyaM karei tA daddaramalayasugaMdhagaMdhiehiM gAyAI bhukhaMDei divvaM ca sumaNadAma piNaddhei 142 / tae NaM se sUriyAbhe deve kesAlaMkAreNaM mallAlaMkAreNaM AbharaNAlaMkAreNaM vatthAlaMkAreNaM cavviheNaM alaMkAreNaM alaMkiyavibhUsie samANe paDipuNNAlaMkAre sIhAsaNAo abbhuDheti ttA alaMkAriyasabhAo puracchimilleNaM dAreNaM paDiNikkhamai ttA jeNeva vavasayasabhA teNeva uvAgacchati vavasAyasabhaM aNupayAhiNIkaramANe puracchimilleNaM dAreNaM aNupavisati jeNeva sIhAsaNavarae jAva sanisane, tae NaM tassa sUriyAbhassa devassa sAmANiyaparisovavannagA devA potthyasyaNaM uvaNe(pra0 maMti, tate NaM se sUriyA deve potthayarayaNaM giNhati ttA potthyarayaNaM muyai ttA potthayarayaNaM vihADei ttA potthayarayaNaM vAeti ttA dhammiyaM vavasAyaM giNhati ttA potthayarayaNaM paDinikkhivaittA sIhAsaNAto abbhuTeti ttA vavasAyasabhAto puracchimilleNaM dAreNaM paDinikkhamai ttA jeNeva naMdA pukkhariNI teNeva uvAgacchati ttA NaMdApukkhariNiM| puracchimilleNaM toraNeNaM puracchimilleNaM tisovANapaDirUvaeNaM paccoruhai ttA hatthapAdaM pakkhAleti ttA AyaMte cokkhe paramasuibhUe egaM mahaM seyaM zyayAmayaM vimalasalilapuNNaM mattagayamuhAgitisamANaM bhiMgAraM pageNhati ttA jAI tattha uppalAI jAva satasahassapattAI tAI geNhati ttA NaMdAto pukkhariNIto paccoruhati ttA jeNeva siddhAyataNe teNeva pahArettha gamaNAe 143 / tae NaM taM sUriyAbhaM devaM cattAri ya sAmANiyasAhassIo jAva solasa AyarakkhadevasAhassIo anne ya bahave sUriyAm jAva devIo ya appegatiyA devA // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uppalahatthagayA jAva sayasahassapattahatthagayA sUriyAbhaM devaM piTuto 2 sabhaNugacchaMti, tae NaM taM sUriyA devaM bahave AbhiogiyA devAya devIoya appegatiyA kalasahatthagayA jAvaappegatiyA dhUvakaDucchayahatthagatA haTTatu jAvasUriyAbhaM devaM piTuto samaNugacchaMti, tae NaM se sUriyA deve cAhiM sAmANiyasAhassIhiM jAva annehi ya bahUhi ya sUriyAbha jAva devehi ya devIhi ya saddhi saMparikhuDe savviDDhIe jAva NAtiyaraveNaM jeNeva siddhAyataNe teNeva uvAgacchati ttA siddhAyataNaM purathimile dAreNaM aNupavisati ttA jeNeva devacchaMdae jeNeva jiNapaDimAo teNeva uvAgacchati ttA jiNapaDimANaM Aloe paNAmaM kareti ttA lomahatthagaM giNhati nA jiNapaDimANaM lomahatthaeNaM pamajjai ttA jiNapaDimAo surabhiNA gaMdhodaeNaM NhANei ttA saraseNaM gosIsacaMdaNeNaM gAyAiM aNuliMpai ttA surabhigaMdhakAsAieNaM gAyAI lUheti ttA jiNapaDimANaM ahayAI devadUsajUyalAI niyaMsei ttA puSphAruhaNaM mallAruhaNaM gaMdhAruhaNaM cuNNAhaNaM vanAruhaNaM vatthAruhaNaM AbharaNAruhaNaM karei nA AsattosattaviulavavagdhAriyamalladAmakalAvaM karei nA kayaggahagahiyakarayalapabbhaviSyamukkeNaM dasaddhavaneNaM kusumeNaM mukkSapuSpapuMjovayArakaliyaM kareti tA jiNapaDimANaM purato acchehi saNhehiM zyayAmaehiM accharasAtaMdulehiM aTThamaMgaleAlihai taM0-sotthiyaM jAva dappaNaM, tayANaMtaraM caNaMcaMdappabharayaNavairaveruliyavimaladaMDa kaMcaNamaNirayaNabhatticittaM kAlAgurupavarakuMdurukkaturukmadhUvamadhamapaMtagaMdhuttamANuviddhaM ca dhUvavaTi viNibhmuyaMta veruliyamayaM kaDucchuyaM paggahiya payatteNaM dhUvaM dAUNa jiNavarANaM aTThasayavisuddhagandhajuttehiM atthajuttehiM apuNaruttehiM mahAvittehiM saMthuNai ttA sattaTu payAI |zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / paccIsavai ttA vAmaM jANuM aMcei ttA dAhiNaM jANuM dharaNitalaMsi nihaTu tikkhutto muddhANaM dharaNitalaMsi nivADei nA IsiM paccuNNamai ttA karayalapariggahiyaM0 sirasAvattaM matthae aMjaliM kaTu evaM va0-namo'tthu NaM arahatANaM jAva saMpattANaM, vaMdai namasai ttA jeNeva devacchaMdae0 jeNeva siddhAyataNassa bahumajhadesabhAe teNeva uvAgacchai ttA lomahatthagaM parAmusai ttA siddhAyataNassa bahumajhadesabhAgaM lomahatyeNaM pamajati divvAe dagadhArAe abbhukkhei saraseNaM gosIsacaMdaNeNaM paMcaMgulitalaM maMDalagaM Alihai ttA kayaggAhagahiya jAva puMjovayArakaliyaM karei nA dhUvaM dalayai jeNeva siddhAyataNassa dAhiNille dAre teNeva uvAgacchati ttA lomahatthagaM parAmusai ttA dAraceDIo ya sAlabhaMjiyAo ya vAlarUvae ya lomahatthaeNaM pamajai ttA divvAe dagadhArAe abbhukkhei ttA saraseNaM gosIsacaMdaNeNaM caccae dalayai nA puSphAruhaNaM jAva AbharaNAruhaNaM karei ttA Asattosatta jAva dhUvaM dalayai ttA jeNeva dAhiNille dAre muhamaMDave jeNeva dAhiNillassa muhamaMDavassa bahumajhadesabhAe teNeva uvAgacchai ttA lomahatthagaM parAmusai ttA bahumajhadesabhAgaM lomahattheNaM pamajjA ttA divvAe dagadhArAe abbhukkhei ttA saraseNaM gosIsacaMdaNeNaM paMcaMgulitalaM maMDalagaM Alihai ttA kyaggAhagahiya jAva dhUvaM dalayai ttA jeNeva dAhiNilassa muhamaMDavassa paccathimille dAre teNeva uvAgacchai ttA lomahatthagaM parAmusaittA dAraceDIoya sAlibhaMjiyAo ya vAlarUvae ya lomahattheNaM pamajai ttA divvAe dagadhArAe0 saraseNaM gosIsacaMdaNeNaM caccae dalayai ttA puSphAruhaNaM jAva AbharaNAruhaNaM karei ttA Asattosatta0 kayagAhaggahiya0 dhUvaM dalayai ttA jeNeva dAhiNillamuhamaMDavassa uttarillA khaMbhapaMtI teNeva zrI rAjaprazrIyopAMgam // | 57 / pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kalassagarsuri Gyanmandie ||uvAgacchai ttA lomahatthaM parAmusai ttA thaMbhe ya sAlibhaMjiyAo ya vAlarUvae ya lomahatthaeNaM pama0 jahA ceva paccathimillassa dArassa|| jAva dhUvaM dalayai ttA jeNeva dAhiNillassa muhamaMDavassa puracchimille dAre teNeva uvAgacchai ttA lomahatthagaM parAsati dAraceDIo taM ceva savvaM jeNeva dAhiNillassa muhamaMDavassa dAhiNille dAre teNeva uvAgacchai ttA dAraceDIo ya taM ceva savvaM jeNeva dAhiNille |pecchAgharamaMDave jeNeva dAhiNillassa pecchAgharamaMDavassa bahumajhadesabhAge jeNeva kyAmae akkhADae jeNeva maNipeTiyA jeNeva sIhasANe teNeva uvAgacchai ttA lomahatthagaM parAmusai ttA akkhADagaMca maNipeDhiyaM ca sIhAsaNaMca lomahatthaeNaM pamajaittA divvAe dagadhArAe saraseNaM gosIsacaMdaNeNaM caccae dalayai puSphAruhaNaM Asattosatta jAvadhUvaM dalei nA jeNeva dAhiNillassa pecchAgharamaMDavassa paccathimille dAre taM ceva uttarille dAre taM ceva puracchimille dAre taM ceva dAhiNe dAre taM ceva, jeNeva dAhiNille ceiyathUbhe teNeva uvAgacchai |ttA thUbhaM ca maNipeDhiyaM ca divvAe dagadhArAe abbhukkhei saraseNa gosIsa0 caccae dalei ttA puSphAruhaNaM Asatto jAva dhUvaM dalei jeNeva paccathimillA maNipeDhiyA jeNeva paccathimillA jiNapaDimA taM ceva, jeNeva uttarillA jiNapaDimA taM ceva savvaM jeNeva puracchibhillA maNipeDhiyA jeNeva puracchimillA jiNapaDimA teNeva uvAgacchai taM ceva, dAhiNilA maNipeDhiyA dAhiNilA jiNapaDimA taMceva, jeNeva dAhiNille ceiyarukhe teNeva uvAgacchai ttAtaMceva, jeNeva dAhiNillee mahiMdajjhae jeNeva dAhiNilA NaMdApukkhariNI teNeva uvAgacchati lomahatthagaM parAmusati toraNe yatisovANapaDirUvae sAlibhaMjiyAo ya vAlaruvae ya lomahatthaeNaM pamajai divvAe // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org dagadhArAe* saraseNaM gosIsacaMdaNeNaM0 puSphAruhaNaM0 Asattosatta0 dhUvaM dalayati, siddhAyayaNaM aNupayAhiNIkaremANe jeNeva uttarillA NaMdApukkhariNI teNeva uvAgacchati tA taM ceva, jeNeva uttarille mahiMdajie teNeva uvAgacchai taM ceva jAva jeNeva uttarille ceiyarukkhe teNeva uvAgacchati jeNeva uttarille ceiyathUme taheva, jeNeva paccatthimillA peDhiyA jeNeva paccatthimillA jiNapaDimA taM ceva, uttarille pecchAgharamaMDave teNeva uvAgacchati nA jA ceva dAhiNillavattavvayA sA caiva savvA puracchimille dAre dAhiNillA khaMbhapaMtI taM caiva savvaM, jeNeva uttarille muhamaMDave jeNeva uttarillarasa muhamaMDavassa bahumajjhadesabhAe taM caiva savvaM, paccatthimille dAre teNeva uttarille dAre dAhiNillA khaMbhapaMtI sesaM taM caiva savvaM, jeNeva siddhAyataNassa uttarille dAre taM ceva, jeNeva siddhAyataNassa paccatthimille dAre teNeva uvAgacchaMi ttA taM ceva jeNeva puracchimille muhamaMDave jeNeva puracchimillarasa muhamaMDavassa bahumajjhadesabhAe teNeva uvAgacchar3a ttA taM ceva, puracchimillassa muhamaMDavassa dAhiNille dAre paccatthimillA khaMbhapaMtI uttarille dAre taM ceva, puracchibhille dAre taM ceva, jeNeva puracchimille pecchAgharamaMDave evaM thUbhe jiNapaDimAo ceiyarukkhA mahiMdajhayA gaMdA pukkhariNI taM ceva jAva dhUvaM dalai ttA jeNeva sabhA suhammA teNeva uvAgacchati ttA sabhaM suhammaM puracchimilleNaM dAreNaM aNupavisai tA jeNeva mANavara ceiyakhaMbhe jeNeva vairAmae golavaTTasamugge teNeva uvAgacchai ttA lomahatthagaM parAmusai ttA vairAmae golavaTTasamuggae lomahattheNaM pamajjai ttA vairAmae golavaTTasamuggae vihADe ttA jiNasagahAo lomahattheNaM pamajjai ttA surabhiNA gaMdhodaeNaM pakkhAlei ttA aggehiM varehiM gaMdhehi ya mallehi ya accei dhUvaM dalayai / / zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita 59 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ttA jisakahAo vairAmaesu golavaTTasamuggaesu paDinikkhivai mANavagaM ceiyakhabhaMlomahatthaeNaM pamajai divvAe dagadhArAe saraseNaM |gosIsacaMdaNeNaM caccae dalayai puSphAruhaNaM jAva dhUvaM dalayaGga, jeNeva sIhAsaNe taM ceva, jeNeva devasayaNijje taM ceva, jeNeva khuDDAgamahiMdajjhae taM ceva, jeNeva paharaNakosecopyAlae teNeva uvAgacchai ttA lomahatthagaM parAmusai ttA paharaNakosaM coppAlaM lomahatthaeNaM pamajjaittA divvAe dagadhArAe saraseNaM gosIsacaMdaNeNaM caccA dalei puSphAruhaNaM0 Asattosatta jAvadhUvaM dalayai,jeNeva sabhAe suhammAe bahumajjhadesabhAe jeNeva maNipeDhiyA jeNeva devasayaNijje teNeva uvAgacchai ttA lomahatthaga parAmusai devasayaNijja ca maNipeDhiyaM ca lomahatthaeNaM pamajjai jAvadhUvaM dalayai ttA jeNeva uvavAyasabhAe dAhiNille dAre taheva abhiseyasabhAsarisaM jAva puracchimillA gaMdA puskhariNI jeNeva harae teNeva uvAgacchai ttA toraNe ya tisovANe ya sAlibhaMjiyAo ya vAlarUvae ya taheva, jeNeva abhiseyasabhA teNeva uvAgacchai ttA taheva sIhAsaNaM ca maNipeDhiyaM ca sesaM taheva AyayaNasarisaM jAva puracchimillA gaMdA pukkhariNI jeNeva alaMkAriyasabhA teNeva uvAgacchai ttA jahA abhiseyasabhA taheva savvaM jeNeva vavasAyasabhA teNeva uvA0 ttA taheva lomahatthayaM parAmusati potthyasyaNaM lomahatthaeNaM pamajai ttA divvAe dagadhArAe aggehiM varehi ya gaMdhehi mallehi ya acceti ttA maNipeDhiyaM sIhAsaNaM ca sesaMtaM ceva, puracchimillA naMdA pukkhariNI jeNeva harae teNeva uvAgacchai ttA toraNe ya tisovANe ya|| sAlibhaMjiyAo ya vAlarUvae ya taheva, jeNeva balipIDhaM teNeva uvAgacchai ttA balivisajaNaM karei Abhiogie deve sadAvei ttA // zrI rAjaprazrIyopAMgam // 60 pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir evaM va0-khippAmeva bho devANuppiyA! sUriyAbhe vimANe siMghADaesu tiesu caukkesu caccaresu caummuhesu mahApahesu pAgAresu aTTAlaesu|| cariyAsu dAresu gopuresu toraNesu ArAmesu ujANesu vaNesu vaNarAIsu kANaNesu vaNasaMDesu accaNiyaM karaha ttA mama eya mANattiyaM khippAmeva paccappiNaha, tae NaM te AbhiogiyA devA sUriyAbheNaM deveNaM evaM vuttA samANA jAva paDisuNittA sUriyAbhe vimANe siMghADaesu jAva accaNiyaM karenti tA jeNeva sUriyAbhe deve jAva paccappiNaMti, tate NaM se sUriyAbhe deve jeNeva naMdA puskhariNI teNeva uvAgacchai ttA naMdApukkhariNiM puracchimilleNaM tisovANapaDirUvaeNaM paccoruhati nA hatthapAe pakkhAlei ttA gaMdAo pukkhariNIo paccuttarai jeNeva sabhA sudhammA teNeva pahAritya gamaNAe, tae NaM se sUriyA deve cAhiM sAmANiyasAhassIhiM jAva solasahiM AyarakkhadevasAhassIhiM annehi ya bahUhiM sUriyAbhavimANavAsIhiM vemANiehiM devehiM devIhi yasaddhiM saMparivuDe saviDDhIe jAva nAiyaraveNaM jeNeva sabhA suhammA teNeva uvAgacchai ttA sabhaM sudhamma puracchimilleNaM dAreNaM aNupavisati ttA jeNeva sIhAsaNe teNeva uvAgacchai ttA sIhAsaNavaragae puratthAbhimuhe snnnnisnnge||4| tae NaM tassa sUriyAbhassa devassa avattareNaM uttarapuracchimeNaM disibhAeNaM cattAri ya sAmANiyasAhassIo causu bhaddAsaNasAhassIsu nisIyaMti, tae NaM tassa sUriyAbhassa devassa puracchimilleNaM cattAri aggamahisIo causu bhadAsaNesu nisIyaMti, tae NaM tassa sUriyAbhassa devassa dAhiNapurasthimeNaM abhitariyaparisAe atu devasAhassIo aTThasu bhaddAsaNasAhassIsu nisIyaMti, tae NaM tassa sUriyAbhassa devassa dAhiNeNaM majjhimAe parisAe dasa devasAhassIo) // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dasasu bhaddAsaNasAhassIsu nisIyaMti, tae NaM tassa sUriyAbhassa devassa dAhiNapaccasthimeNaM bAhiriyAe parisAe bArasa devasAhassIto || bArasasu bhadAsaNasAhassIsu nisIyaMti, tae NaM tassa sUriyAbhassa devassa paccatthimeNaM satta aNiyAhi vaiNo sattahiM(su)bhadAsaNehiM(su)NisIyaMti, tae NaM tassa sUriyAbhassa devassa cauddisiM solasa AyarakkhadevasAhassIo solasahi bhaddAsaNasAhassIhiM NisIyaMti, taM0-puracchimilleNaMcanAri sAhassIo dAhiNeNaM cattAri sAhassIo paccatthimeNaM cattAri sAhassIo/ uttareNaM cattAri sAhassIo, teNaM AyarakkhA sannaddhabaddhavambhiyakavayA utpIliyasarAsaNapaTTiyA piNaddhagevijA baddhaAviddhavimalavara ciMdhapaTTA gahiyAuhapaharaNA tiNayANi tisaMdhiyAI vayarAmayAI koDINi dhaNUI pagijjha paDiyAiyakaMDakalAvA NIlapANiNo pItapANiNo rattapANiNo cAvapANiNo cArupANiNo cammapANiNo daMDapANiNo khagapANiNo pAsapANiNo nIlapIyarattacAvacArucazmadaMDakhaggapAsadharA AyarakkhA rakkhovagayA guttA guttapAliyA juttA juttapAliyA patteyaM 2 samayao viNayao kiMkarabhUyA ciTuMti45o sUriyAbhassa NaM bhaMte! devassa kevaiyaM kAlaM ThitI paM0?, goyamA! cattAri paliovabhAI ThitI paM0, sUriyAbhassaNaM bhaMte! devassa sAmANiyaparisovavaNNagANaM devANaM kevaiyaM kAlaM ThitI paM0?, goyamA! cattAri paliovamAiM ThitI paM0, mahiDDhIe mahajuttI(tI)e mahabbale mahAyase mahAsokkhe mahANubhAge sUriyA deve, aho NaM bhaMte! sUriyA deve mahiDDhIe jAva mahANubhAge 46) sUriyAbheNaM bhaMte! deveNaM sA divvA deviDDhI sA divvA devajuI se divve devANubhAge kiNNA laddhe kiNNA patte kiNNA // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kalassagarsuri Gyarmandir abhisamantrAgae puvvabhave ke AsI kiMnAmae vA ko vA gutteNaM kyAsi vA gAmaMsi vA jAva saMnivesaMsi vA kiMvA daccA kiMvA bhoccA kiM vA kiccA kiM vA samAyaritA kassa vA tahArUvassa samaNassa vA mAhaNassa vA aMtie egamavi AriyaM dhammiyaM suvayaNaM succA nisamma jaNNaM sUriyAbheNaM deveNaM sA divyA deviDDhI jAva devANubhAge laddhe patte abhisamantrAgae 47) goyamAI! samaNe bhagavaM mahAvIre bhagavaM goyamaM AmaMtettA evaM va0-evaM khalu goyamA! teNaM kAleNaM0 iheva jaMbuddIve dIve bhArahe vAse keyaiaddhe nAme jaNavae hotthA riddhasthimiyasamiddhe, tattha NaM keyaiaddhe jaNavae seyaviyA NAma nagarI hotthA riddhasthimiyasamiddhA jAva paDirUvA, tIse NaM seyaviyAe nagarIe bahiyA uttarapuracchime disIbhAge etya NaM bhigavaNe NAmaM ujjANe hotthA ramme naMdaNavaNappagAse savvouyaphalasamiddhe subhasurabhisIyalAe chAyAe savao ceva samaNubaddha pAsAdIe jAva paDirUve, tattha NaM seyaviyAe NagarIe paesI NAmaMrAyA hotthA mahayAhimavaMta jAvaviharai adhammie adhammiTe adhammakkhAI adhammANue adhammapaloI adhammapajaNa( lajjaNe adhammasIlasamuyAyAre adhammeNa ceva vittiM kappemANe haNachiMdabhiMdApavattae caMDe rudde khudde lohiyapANI sAhasie ukaMcaNavaMcaNamAyAniyaDikUDakavaDasAyisaMpaogabahale nissIle nivvae nigguNe nimmere nippaccakkhANaposahovavAse bahUNaM dupayacauppyamiyapasupakkhIsarisavANa ghAyAe vahAe uccheNayAe adhammaU samuTThie gurUNaM No abbhudveti No viNayaM pauMjar3a samaNa (mAhaNabhikkhugANaM) sayassaviyaNaMjaNavayassa No sammaM karabharavittiM pavattei 48 tassa NaM paesissa stro sUriyatA | zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandie nAma devI hotthA sukumAlapANipAyA dhAriNIvaNNaopaesiNAstrA saddhiM aNurattA avirattA iTTe sadde rUve jAva viharai 49 / tassa NaMpaesissaraNNojeTe putte sUriyakaMtAe devIe attae sUriyakaMte nAma kumAre hotthA sukumAlapANipAe jAvapaDirUve,seNaMsUriyakate kumAre juvarAyA yAvi hotthA, paesissa stro rajaM ca raTuM ca balaM ca vAhaNaM ca kosaM ca koDAgAraM ca puraM ca aMteuraM ca jaNavayaM ca sayameva paccuvekkhamANe viharai 50 tassaNaMpaesissa stro jeTe bhAuyavayaMsae citte NAma sArahI hotthA aDDhe jAva bahujaNassa aparibhUe sAmadaMDabheyauvappayANaatthasatthaIhAmaivisArae umpattiyAe veNaiyAe kammayAe pAriNAmiyAe cavihAe buddhIe uvavee paesissa raNNo bahUsu kajjesu ya kAraNesu ya kuTuMbesu ya maMtesu ya gujhesu ya rahassesu ya vavahAresu ya nicchaesu ya ApucchaNije bheDhI pamANaM AhAre AlaMbaNaM cakkhU meDhibhUe pamANabhUe AhArabhUe AlaMbaNabhUe savvaTThANasavvabhUmiyAsu laddhapaccae vidiNNavicAre rajjadhurAciMtae Avi hotthA 51 // teNaM kAleNaM0 kuNAlA nAma jaNavae hotthA riddhasthimiyasamiddhe, tatth NaM kuNAlAe jaNavae sAvatthI nAma nayarI hotthA riddhasthibhiyasamiddhA jAva paDirUvA, tIse NaM sAvatthIe NagarIe bahiyA uttarapuracchime disIbhAe koTue nAmaMceie hotthA porANe jAva pAsAdIe, tattha NaMsAvatthIe nayarIe paesissaratro aMtevAsI jiyasattU nAmaMrAyA hotthA mahayAhimavaMta jAva viharai, tae NaM se paesI rAyA anyA kyAI mahatthaM mahagdhaM maharihaM viulaM rAyArihaM pAhuDaM sajjAvei ttA cittaM sArahiM sadAvei ttA evaM va0-gaccha NaM cittA! tujhaM sAvatthiM nagari jiyasattussa raNNo imaM mahatthaM jAva pAhuDaM uvaNehi jAI tattha rAyakajjANi ya // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir rAyakiccANi ya rAyanItIo ya rAyavavahArA ya tAI jiyasattuNA saddhi sayameva paccuvekkhamANe viharAhittikaTu visajie, tae NaM se citte sArahI paesiyA raNNA evaM vutte samANe haTTha jAva paDisuNeti taM mahatthaM jAva pAhuDaM geNhai paesissa raNNo jAva paDiNikkhamai ttA seyaviyaM nagari majhUmajheNaM jeNeva sae gihe teNeva uvAgacchati ttA taM mahatthaM jAva pAhuDaM Thavei koDuMbiyapurise sahAvei ttA evaM 30-khippAmeva bho devANuppiyA! sacchattaM jAva cAugghaMTaM AsarahaM juttAmeva uvaTThaveha jAva paccappiNaha, tae NaM te koDuMbiyapurisA taheva paDisuNittA khiyAmeva sacchattaM jAva juddhasaja cAugghaMTaM AsarahaM juttAmeva uvaTuventi tamANattiyaM paccappiNaMti, tae NaM se citte sArahI koDubiyapurisANaM aMtie eyamaDhe jAva hiyae bahAe kayabalikamme kyako'yamaMgalapAyacchitte sanaddhabaddhavammiyakavae uppIliyasarAsaNapaTTie piNiddhagevije baddhaAviddhavimalavaraciMdhapaTTe gahiyAuhaparaNe taM mahatthaM jAva pAhuDaM geNhai ttA jeNeva cAugghaMTe Asarahe teNeva uvAgacchai ttA cAugghaMTaM AsarahaM durUheti bahUhiM puresihiM satraddha jAva gahiyAuhapaharaNehiM saddhiM saMparivuDe sakoriTamaladAmeNaM chatteNaM gharejjamANeNaM mahayA bhaDacDagararahapahakaraviMdaparikkhitte sAo gihAo Niggacchai seyaviyaM nagari majhamajheNaM Niggacchai ttA suhehiM vAsehiM pAyarAsehiM nAiviki?hiM aMtara vAsehiM vasamANe keiyaaddhassa jaNavayassa majhamajheNaM jeNeva kuNAlAjaNavae jeNeva sAvatthI nayarI teNeva uvAgacchati ttA sAvatthIe nayarIe majhamajheNaM aNupavisai jeNeva jiyasattussa raNNo gihe jeNeva bAhiriyA uvaTThANasAlA teNeva uvAgacchai ttA turae nigiNhai ttA rahaM Thaveti ttA rahAo paccoruhai // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie taM mahatthaM jAva pAhuDaM giNhai ttA jeNeva abhitariyA uvaTThANasAlA jeNeva jiyasattU rAyA teNeva uvAgacchai ttA jiyasattuM rAyaM karayalapariggahiyaM jAva kaTu jaeNaM vijaeNaM vaddhAvei ttAtaM mahatthaMjAva pAhuDaM uvaNei, tae NaM se jiyasattU rAyA cittassa sArahissa/ taM mahatthaM jAva pAhuDaM paDicchai ttA cittaM sArahiM sakkArei sambhANeti ttA paDivisajjei rAyamaggabhogADhaM ca se AvAsaM dalayai, tae NaM se citte sArahI visajjite samANe jiyasattussa rano aMtiyAo paDinikkhamai ttA jeNeva bAhiriyA uvaTThANasAlA jeNeva cAugghaMTe Asarahe teNeva uvAgacchai ttA cAugghaMTaM AsarahaM durUhai sAvatthi nagari majhamajheNaM jeNeva rAyabhAgamogADhe AvAse teNeva uvAgacchai ttA turae nigihaNi ttA rahaM Thavei ttA rahAo paccoruhai, hAe kayabalikamme kayakouyamaMgalapAyacchitte suddhapyAvesAI maMgalAI vatthAI pavaraparihite appamahagdhAbharaNAlaMkiyasarIre jibhiyabhuttuttarAgae'viya NaM samANe puvvAvaraNhakAlasamayaMsi gaMdhavvehi ya NADagehi ya uvanaccijjamANe uvagAijjamaNe uvalAlijamANe iSTe sadapharisarasarUvagaMdhe paMcavihe mANussae kAmabhoe paccaNubhavamANe viharai // 52 // teNaM kAleNaM0 pAsAvaccije kesI nAma kumArasamaNe jAtisaMpaNNe kulasaMpaNNe balasaMpaNNe rUvasaMpaNNe viNayasaMpaNNe nANasaMpaNNe daMsaNasaMpanne carittasaMpaNNe lajAsaMpaNNe lAghavasaMpaNNe oyaMsI teyaMsI vaccaMsI jasaMsI jiyakohe jiyamANe jiyamAe jiyalohe jiyaNi jitiMdie jiyaparIsahe jIviyAsabharaNabhayaviSyamukke vayappahANe guNappahANe karaNappahANe caraNappahANeniggahapahANe ajjavaSpahANe mahavappahANe lAdhavappahANe khaMtippahANe muttiSpahANe vijappahANe maMtappahANe baMbhaSpahANe nayappahANe niyamapyahANe // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saccappahANe soyappahANe nANappahANe daMsaNappahANe carittappahANe caudasapuvvI caNANovagae paMcahiM aNagArasaehiM saddhiM saMparivuDe || puvvANupubbiM caramANe gAmANugAmaM dUijamANe suhaMsuheNaM viharamANe jeNeva sAvatthI nayarI jeNeva koDhae ceie teNeva uvAgacchai ttA sAvatthIe nayarIe bahiyA kohae ceie ahApaDirUvaM uggahaM uggiNhai ttA saMjameNaM tavasA appANaM bhAvemANe viharai 153 / tae NaM sAvatthIe nayarIe siMghADagatiyacakkacaccaracaummuhamahApahapahesu mahayA jaNasaddei vA jaNavUhei vA jaNakalakalei vA jaNabolei vA jaNaummIi vA jaNaukaliyAi vA jaNasanivAei vA jAva parisA pajjuvAsai, tae NaM tassa cittassa sArahissa taM mahAjaNasahaM ca jaNakalakalaM ca suNettA ya pAsettA ya imeyArUve ajjhathie jAva samuppajjitthA kiNNaM khalu ajja sAvatthIe NayarIe iMdamahei vA khaMdamahei vA ruddamahei vA mauMdamahei vA nAgamahei vA bhUyamahei vA jakkhamahei vA thUbhamahei vA ceiyamahei vA rukkhamahei vA girimahei |vA darimahei vA agaDamahei vA naImahei vA saramahei vA sAgaramahei vA jaMNaM ime bahave uggA bhogA rAinA ikkhAgA khattiyA NAyA koravvA jAva ibmA ibmaputtA bahAyA kyabalikammA jahovavAie jAva appegatiyA iyagayA jAva ape0 gayagayA appe0 pAyacAravihAreNaM mahayA vaMdAvaMdaehiM niggacchaMti, evaM saMpehei ttA kaMcuijjapurisaM saddAvei ttA evaM va0-kiNNaM devANuppiyA! ajja |sAvatthIe nagarIe iMdamahei vA jAva sAgaramahei vA jeNaM ime bahave uggA bhogA0 NiggacchaMti?, tae NaM se kaMcuipurise kesissa kumArasamaNassa AgamaNagahiyaviNicchae cittaM sArahiM kayalapariggahiyaM jAva vaddhAvettA evaM 30-No khalu devANuppiyA! aja // zrI rAjaprazrIyopAMgam // [pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org sAvatthIe NayarIe iMdamahei vA jAva sAgaramahei vA jeNaM ime bahave jAva viMdAviMdaehiM niggacchaMti, evaM khalu bho devANuppiyA ! pAsAvaccijje ke sInAmaM kumArasamaNe jAisampanne jAva dUijjamANe ihabhAgae jAva viharai teNaM ajja sAvatthIe nayarIe bahave uggA jAva ibbhA ibbhaputtA appegatiyA vaMdaNavattiyAe jAva mahayA vaMdAvaMdaehiM NiggacchaMti, tae NaM se citte sArahI kaMcuipurisassa aMtie eyamaThThe soccA nisamma haTThatuTThajAvahiyae koDuMbiyapurise saddAvei tA evaM va0 - khippAmeva bho devANupiyA ! cAugghaMTaM AzarahaM juttAmeva avaTuveha jAva sacchattaM uvadveveti, tae NaM se citte sArahI pahAe kayabalikamme kayako uyamaMgalapAyacchitte suddhappAvesAI maMgallAI vatthAI pavaraparihite appamahagghAbharaNAlaMkiyasarIre jeNeva cAugghaMTe Asarahe teNeva uvAgacchai tA cAugghaMTaM AsarahaM duruhai tA sakoreMTamalladAmeNaM chatteNaM dharijjamANeNaM mahayA bhaDacaDagaraviMdaparikkhitte sAvatthInagarIe majjhamajjheNaM niggacchai ttA jeNeva koTThae ceie jeNeva kesIkumArasamaNe teNeva uvAgacchai tA ke sikumArasamaNassa adUrasAmaMte turae NigiNhai rahaM Thavei ttA paccoruhati tA jeNeva kesIkumArasamaNe teNeva uvAgacchai nA ke sikumArasamaNaM tikkhutto AyAhiNapayAhiNaM karei tA vaMdai namasai tA NaccAsaNNe NAtidUre sussUsamANe NamaMsamANe abhimuhe paMjaliuDe viNaeNaM pajjuvAsai, tae NaM se kesIkumArasamaNe cittassa sArahissa tIse ya mahatimahAliyAe mahaccaparisAe cAujjAmaM dhammaM parikahei, taM0-savvAo pANAivAyAo veramaNaM savvAo musAvAyAo veramaNaM savvAo adiNNAdANAo veramaNaM savvAo bahiddhAdANAo veramaNaM, nae NaM sA mahatimahAliyA mahaccaparisA ke sissa kumArasamaNassa // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita 68 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |aMtie ghamma soccA nisamma jAmeva disiM pAubbhUyA tAmeva disiM paDigayA, tae NaM se citte sArahI kesissa kumArasamaNassa aMtie ghamma soccA nisamma haTThajAvahiyae uThAe uDheittA kesiM kumArasamaNaM tikkhutto AyAhiNapayAhiNaM rei ttA vaMdai namasai ttA evaM 30-sahahAmiNaM bhaMte! nigaMthaM pAvayaNaM pattiyAmi NaM bhaMte! niggaMthaM pAvayaNaM roemiNaM bhaMte! niggaMthaM pAvayaNaM abbhuDhemiNaM bhaMte! niggaMthaM pAvayaNaM evameyaM bhaMte! niggaMthaM pAvayaNaM tahameyaM bhaMte! avitahameyaM bhaMte!0 asaMdiddhameyaM0 sacce NaM esa aDhe jaNNaM tubye vadahattikaTu vaMdai namasai ttA evaM 30-jahA NaM devANuppiyANaM aMtie bahave uggA bhogA jAva ibmA ibmaputtA ciccA hiraNNaM| ciccA suvaNNaM evaM dhaNaM dhanaM balaM vAhaNaM kosaM koDAgAraM puraM aMtaraM ciccA viulaM ghaNakaNagarayaNamaNimottiyasaMkhasilappavAlasaMtasArasAvaejaM vicchaDDaittA vigovaittA dANaM dAiyANaM paribhAittA muMDe bhavittA AgArAo aNagAriyaM pavvayaMti No khalu ahaMtA saMcAemi ciccA hiraNNaM taM ceva jAva pavvaittae ahaNNaM devANuppiyANaM aMtie paMcANuvvaiyaM sattasikkhAvaiyaM duvAlasavihaM gihidhamma paDivajittae, ahAsuhaM devANuppiyA! mA paDibaMdhaM karehi, tae NaM se citte sArahI kesikumArasamaNassa aMtie jAva paMcANuvvatiyaM jAva gihidhama uvasaMpajitANaM viharati, tae NaM se citte sArahI kesikumArasamaNaM vaMdainamaMsaittAjeNeva cAugghaMTe Asarahe teNeva pahArettha gamaNAe cAughaMTeM AsarahaM duruhai ttA jAmeva disiM pAubbhUe tAmeva disiM paDigae 154 tae NaM se citte |sArahI samaNovAsae jAe ahigayajIvAjIve uvaladdhapuNNapAve AsavasaMvaranijjarakiriyAhigaraNabaMdhamokkhakusale asahijje // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir devAsuraNAgasuvaNNajakkharakhasakinnarakiMpurisagarulagaMdhavvamahoragAIhiM devagaNehiM niggaMthAo pAvayaNAo aNaikamaNije niggaMthe| pAvayaNe NissaMkie NikaMkhie Nivvitigicche laddhadve gahiyadve pucchiyaddhe viNicchiyaTe abhigayaDhe advimiMjapebhmANurAgarate ayamAuso! niggaMthe pAvayaNe aTe ayaM paramaTe sese aNaTe asiyaphalihe avaMguyaduvAre ciyattaMteuragharappavese cAuddasamuddidvapuNNamAsiNIsu paDipuNNaM posahaM samma aNupAlemANe samaNe NiggaMthe phAsuesaNijeNaM asaNANakhAimasAimeNaM pIDhaphalagasejjAsaMthAreNaM vatthapaDiggahakaMbalapAyapuMchaNeNaM osahabhesajeNa ya paDilAbhemANe 2 bahUhiM sIlavyaguNaveramaNapaccakkhANaposahovavAsehi ya/ appANaM bhAvemANe jAI tattha rAyakajANiya jAva rAyavavahArANi ya tAI jiyasattuNA raNNA saddhiM sayameva paccuvekkhamANe 2 viharai / 55 / tae NaM se jiyasattU rAyA aNNayA kayAI mahatthaM jAva pAhuDaM sajei ttA cittaM sArahiM saddAvei ttA evaM va0-gacchAhi NaM tuma cittA! seyaviyaM nagari paesissa stro imaM mahatthaM jAva pAhuDaM uvaNehi, mama pAuggaM ca NaM jahAbhaNiyaM avitahamasaMdiddhaM vayaNaM vinavehittikaTu visajjie, tae NaM se citte sArahI jiyasattuNA ranA visajjie samANe taM mahatthaM jAta hai jAva jiyasattussa raNNo aMtiyAo paDinikkhamai ttA sAvatthInagarIe majhUmajheNaM niggacchai ttA jeNeva rAyamaggamogADhe AvAse teNeva uvAgacchati ttA taM mahatthaM jAva Thavai NhAe jAva sarIre sakoraMTa0 pAyacAravihAreNa mahayA purisavagurAparikkhitte rAyamaggamogADhAo AvAsAo niggacchai tA sAvatthInagarIe majhamajheNaM niggacchati jeNeva kor3hae ceie jeNeva kesIkumArasamaNe teNeva uvAgacchati ttA IM zrI rAjaprazrIyopAMgam // yU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kesikumArasamaNasya antie dhamma soccA jAva haTTha0 uThAe jAva evaM va0-evaM khalu ahaM bhaMte! jiyasattuNA ranA paesissa rano|| imaM mahatthaM jAva uvaNehittikaTu visajie taM gacchAmi NaM ahaM bhaMte! seyaviyaM nagari, pAsAdIyA NaM bhaMte! seyaviyA NagarI evaM darisaNijjA NaM bhaMte! seyaviyA NagarI abhirUvA NaM bhaMte! seyaviyA nagarI paDirUvA NaM bhaMte! setaviyA nagarI, samosaraha NaM bhaMte! tubbhe seyaviyaM nagariM, tae NaM se kesIkumArasamaNe citteNaM sArahiNA evaM vutte samANe cittassa sArahissa eyamalR No ADhAi No parijANAi tusiNIe saMciTThai, tae NaM se citte sArahI kesIkumArasamaNaM doccapi taccapi evaM va0-evaM khalu ahaM bhaMte! jiyasattuNA ranA paesissa raNNo imaM mahatthaM jAva visajjie taM ceva jAva samosaraha taM NaM bhaMte! tubbhe seyaviyaM nagari, tae NaM kesIkumArasamaNe citteNa sArahiNA doccaMpi taccapi evaM vutte samANe citta sArahiM evaM va0-cittA! se jahAnAmae vaNasaMDe siyA kiNhe kiNhobhAse jAva paDirUve, se gUNaM cittA! se vaNasaMDe bahUNaM dupayacauppayamiyapasupakkhIsarIsivANaM abhigamaNije?, haMtA abhigamaNije, taMsi ca NaM cittA! vaNasaMDasi bahave bhiluMgA nAma pAvasauNA parivasati je NaM tesiM bahUNaM dupayacauppayamiyapasupakkhIsarIsivANa ThiyANaM ceva maMsasoNiyaM AhAreMti se NUNaM cittA! se vaNasaMDe tesiMNaM bahUNaM dupayajAvasarisivANaM abhigamaNije?, No ti0, kamhANaM?, bhaMte! sovasagge, evAmeva cittA! tubbhapiseyaviyAe NayarIe paesInAmaMrAyA parivasaiahammie jAvaNo sammakabharavitti pavattai taM kaha NaM ahaM cittA! seyaviyAe nagarIe samosarissAmi?, tae NaM se citte sArahI kesiM kumArasamaNaM evaM va0 kiM NaM // zrI rAjaprazrIyopAMgam // | 71 / pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kalassagarsuri Gyarmandir bhaMte! tubbhaMpaesiNAstrA kAya?, atthNiM bhaMte! seyaviyAe nagarIe anne bahave IsaratalavarajAvasatyavAhapabhiDyo jeNaM devANuppiyaM| vaMdissaMtijAvapajuvAsissaMnivilaM asaNaMpANaMkhAimasAimaMpaDilAbhissaMtipADihArieNaMpIDhaphalagasejjAsaMthAreNaM uvanimaMtissaMti, tae NaM se kesIkumArasamaNe cinaM sArahiM evaM 0-aviyAi cittA! (pra0 AvissaMti cittA!) jANi (sabhosari pra0) ssAmo / 56 / tae NaM se citte sArahI kesikumArasamaNaM vaMdai namasai ttA kesissa kumArasamaNassa aMtiyAo koTThayAo ceiyAo paDiNikkhamai ttA jeNeva sAvanthI NagarI jeNeva rAyamaggabhogADhe AvAse teNeva uvAgacchai ttA koDubiyapurise saddAvei ttA evaM 30khiyyAmeva bho devANuppiyA! cAugghaMTaM AsarahaM juttAmeva uvaTThaveha jahA seyaviyAe nagarIe niggacchai taheva jAva vasamANe kuNAlAjaNavayassa majhamajheNaM jeNeva keiyaaddhe jaNavae jeNeva seyaviyA nagarI jeNeva miyavaNe ujANe teNeva uvAgacchai ttA ujANapAlae sahAvei nA evaM va0 - jayA NaM devANuppiyA! pAsAvaccije kesInAmaM kumArasamaNe puvvANupuvviM caramANe gAmANugAma dUijjamANe ihamAgacchi nA tayANaM tujhe devANuppiyA! kesikumArasamaNaM vaMdijAha namaMsijjAha ttA ahApaDirUvaM uggahaM aNujANejjAha pADihArieNaM pIDhaphalaga jAva uvanimaMtijAha eyamANattiyaM khipyAmeva paccappiNejjAha, tae Nate ujANapAlagA-citteNaM sArahiNA evaM vuttA samANA hadvatujAvahiyyA karayalapariggahiyaM jAva evaM sAmI! tahatti ANAe viNaeNaM vayaNaM paDisuNaMti 57 tae NaM citte sArahI jeNeva seyaviyA NagarI teNeva uvAgacchai ttA seyaviyaM nagari majhamajheNaM aNupavisai ttA jeNeva paesissa raNNo zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gihe jeNeva bAhiriyA uvaTThANasAlA teNeva uvAgacchai ttA turae NigiNhai ttA rahaM Thavei ttA rahAo paccoruhai ttA taM mahatthaM jAva geNhai ttA jeNeva paesI rAyA teNeva uvAgacchaintA paesiM rAyaM karayala jAva vaddhAvettA taM mahatthaM jAva uvaNei, tae NaM se paesI rAyA cittassasArahissataM mahatthaM jAva paDicchaittA cittaMsArahiM sakArei sammANeittA paDivisajjei, tae NaM se citte sArahI paesiNA raNNA visajjie samANe haTThajAvahiyae paesissa stro aMtiyAo paDinikkhamai ttA jeNeva cAugghaMTe Asarahe teNeva uvAgacchai ttA cAugghaMTaM AsarahaM duruhai ttA seyaviyaM nagari majhamajheNaM jeNeva sae gihe teNeva uvAgacchai ttA turae NigiNhai ttA rahaM Thavei ttA rahAo paccorUhai ttA bahAe jAva uppiM pAsAyavaragae phuTTabhANehiM muiMgamatthaehiM battIsaibaddhaehiM nADaehiM varataruNIsaMpauttehiM uvaNaccijamANe uvagAijamANe uvalAlijamANe iDhe saddapharisajAva viharai / 58 / nae NaM kesIkumArasamaNe aNNayA kayAI pADihAriyaM pIDhaphalagasejjAsaMthAragaM paccappiNaittA sAvatthIo nagarIo koDhagAo ceiyAo paDinikkhamai ttA paMcahiM aNagArasaehiM jAva viharamANe jeNeva keyaiaddhe jaNavae jeNeva seyaviyA nagarI jeNeva miyavaNe ujANe teNeva uvAgacchai ttA ahApaDirUvaM uggahaM uggiNhittA saMjameNaM tavasA apANaMbhAvamANe viharati, tae NaM seyaviyAe nagarIe siMghADaga0 mahayA jaNasaddei vA0 parisA Niggacchai, tae NaM te ujANapAlagA imIse kahAe laddhadA sabhANA hadvatajAvahiyayA jeNeva kesIkumArasamaNe teNeva uvAgacchanti ttA kesiM kumArasamaNaM vaMdati namasaMti nA ahApaDirUvaM ugahaM aNujANaMti pADihArieNaM jAva saMthAraeNaM uvanimaMtaMti NAmagoyaM pucchaMti ttA II zrI rAjaprazrIyopAMgam // [ 73 / pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir oghAreti ttA egaMtaM avakamati annabhannaM evaM va0-jassaNaM devANuppiyA! citte sArahI daMsaNaM kaMkhai dasaNaM patthei desaNaM pIheidasaNaM abhilasai jassa NaM NAmagoyassavi savaNayAe haTTatuTujAvahiyae bhavati se NaM esa kesIkumArasamaNe puvvANupudi caramANe | gAmANugAmaM dUijjamANe ihamAgae iha saMpatte iha samosaDhe iheva seyaviyAe NagarIe bahiyA miyavaNe ujANe ahApaDirUvaMjAva viharai, |taM gacchAmo NaM devANuppiyA! cittassa sArahissa eyamaTuM piyaM niveemo piyaM se bhavau, aNNamaNNassa aMtie eyamTuM paDisuNeti nA jeNeva seyaviyA NagarI jeNeva cittassa sArahissa gihe jeNeva citte sArahI teNeva uvAgacchaMti ttA cittaM sArahiM kayala jAva vaddhAti ttA evaM va0-jassa NaM devANuppiyA daMsaNaM kaMkhaMti jAva abhilasaMti jassa NaM NAbhagoyassavi savaNayAe haTThajAva bhavaha se NaM ayaM pAsAvaccije kesI nAma kumArasamaNe puvvANupubbiM caramANe0 samosaDhe jAva viharai, tae NaM se citte sArahI tesiM ujANapAlagANaM aMtie eyamaDhe soccA Nisamma haTTatuTTha jAva (pra0navare) AsaNAo abbhuTuMti pAyapIDhAo paccoruhai ttA pAuAo omuyai ttA egasADiyaM uttAsaMgaM rei aMjalimauliyaggahatthe kesikumArasamaNAbhimuhe sattaTTha payAI aNugacchai ttA karayalapariggahiyaM0 sirasAvattaM matthae aMjaliM kaTu evaM va0-namo'tyu NaM ahaMtANaM jAva saMpattANaM, namo'tthu NaM kesissa kumArasamaNassa mama dhammAyariyassa dhammovadesagassa, vaMdAmiNaM bhagavaMtaM tatthagayaM ihagae pAsau me bhagavaM tatthagae ihagayaMtikaTu vaMdai nabhaMsai te ujANapAlae viuleNaM vatthagaMdhamalAlaMkAreNaM sakkArei sammANei viDalaM jIviyArihaM pIidANaM dalayai ttA paDivisajjai // zrI rAjaprazrIyopAMgam / / | 74 / pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |ttA koDubiyapurise saddAvei ttA evaM 30-khipyAmeva bho! devANuppiyA cAugghaMTaM AsarahaM juttAmeva uvaTThaveha jAva paccappiNaha, nae NaM te koDuMbiyapurisA jAva khipyAmeva sacchattaM sajjhayaM jAva uvaTThavittA tamANattiyaM paccappiNaMti, tae NaM se citte sArahI koDuMbiyapurisANaM aMtie eyamaDhe soccA nisamma haTTatuTujAvahiyae NhAe kyabalikamme jAva sarIre jeNeva cAugdhaMTe jAva duruhitA sakoraMTa0 mahayA bhaDacaDagareNaM taM ceva jAva pajjuvAsai dhamakahAi jaav| 49 / tae NaM se citte sArahI kesissa kumArasamaNassa) aMtie dhamma soccA nisamma haTThatuDhe uThAe taheva evaM va0evaM khalu bhaMte! ahaM paesI rAyA adhammie jAva sayassaviya NaM jaNavayassa no.samma karabharavittiM pavattei taM jai NaM devANuppiyA! paesissa raNNo dhammamAikvejjA bahuguNataraM khalu hojA paesissa raNNo tesiM ca bahUNaM dupayacauppayamiyapasupakkhIsarIsavANaM tesiM ca bahUNaM samaNamAhaNabhikkhuyANaM taM jar3a NaM devANuppiyA! paesissa0 bahuguNataraM hojA sayassaviya NaM jaNavayassa 160tae NaM kesIkumArasamaNe cittaMsArahiM evaM va0-evaM khalu cAhiM ThANehiM cittA! jIvA kevalipanattaM dhamma no labhejA savaNayAe, taM0-ArAmagayaM vA ujANagayaM vA samaNaM vA mAhaNaM vA No abhigacchai No vaMdai No NamaMsai No sakkArei No sammANei No kalANaM maMgalaM devayaM ceiyaM pajjuvAsei no aTThAI heaI pasiNAI kAraNAI vAgaraNAI pucchai, eeNaM ThANeNaM cittA! jIvA kevalipannattaM dhamma no labhaMti savaNayAe, uvassayagayaM samaNaM vA taM ceva jAva eteNavi ThANeNaM cittA! jIvA kevalipanattaM dhamma no labhanti savaNayAe, goyaraggagayaM samaNaM vA mAhaNaM vA jAva no pajuvAsai No viuleNaM zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir asaNapANakhAimasAimeNaM paDilAbhei No aTThAI jAva pucchai eeNaM ThANeNaM cittA! kevalipannattaM no labhai savaNayAe, jatthavi|| NaM samaNeNa vA mAhaNeNa vA saddhiM abhisamAgacchai tatthaviNaM hattheNa vA vattheNa vA chatteNa vA appANaM AvarittA ciTuino aDhAI jAva pucchai eeNavi ThANeNaM cittA! jIve kevalipannattaM dhamma No labhai savaNayAe, eehiM ca NaM cittA! cahiM ThANehiM jIve No labhai kevalipannattaM dhammaM savaNayAe, cahiM ThANehiM cittA! jAva kevalipanattaM dhamma labhai savaNayAe, taM0ArAmagayaM vA ujANagayaM vA samaNaM vA mAhaNaMvA vaMdai namasai jAva pajjuvAsai aTThAIjAva pucchai eeNavi jAva labhai savaNayAe, evaM uvassayagayaM goyaramgagayaM samaNaM vA jAva pajuvAsai viuleNaM jAva paDilAbhei aTThAI jAva pucchai eeNavi0, jatthaviya samaNeNa vA mAhaNeNa vA abhisamAgaccha3 tatthaviya NaM No hattheNa vA jAva AvarettANaM ciDa, eeNavi ThANeNaM cittA! jAva kevA savaNayAe, tujhaM caNaM cittA! paesI rAyA ArAmagayaM vA taM ceva savvaM bhANiyavvaM AillaeNaM gamaeNaM jAva apANaM AvarettA ciTThai taM kaha gaM cittA! paesissasno dhammamAikkhissAmo?, tae NaM se citte sArahI kesikumArasamaNaM evaM va0-evaM khalu bhaMte! aNNayA kayAI kaMboehiM cattAri AsA uvaNayaM uvaNIyA te mae paesissa raNNo annayA ceva uvaNIyA taM eeNaM khalu bhaMte! kAraNeNaM ahaM paesiM rAyaM devANuppiyANaM aMtie havvamANessAmi taM mA NaM devANuppiyA! tubbhe paesissa ranno dhammamAikkhamANA gilAejAha agilAe NaM bhaMte! tubbhe paesissa raNNo dhammamAkhejjAha chaMdeNaM bhaMte! tubbhe paesissa raNNo dhammamAikkhejjAha, tae NaM se zrI rAjaprazrIyopAMgam // | 76 / pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kalassagarsuri Gyarmandir kisIkumArasamaNe cittaM sArahiM evaM 30-aviyAI cittA! jANissAmo, tae NaM se citte sArahI kesi kumArasamaNaM vaMdai namasai tA|| jeNeva cAugghaMTe Asarahe teNeva uvAgacchai ttA cAugghaMTaM AsarahaM duruhai jAmeva disiM pAubbhUe tAmeva disiM paDigae / 61 / tae NaM se citte sArahI kallaM pAuppabhAyAe rayaNIe phulluppalakamalakomalummiliyaMmi ahApaMDure pabhAe kayaniyamAvassae sahassarasimi diNayare teyasA jalaMte sAo gihAo Niggacchai ttA jeNeva paesissa ratro gihe jeNeva paesI rAyA teNeva uvAgacchai nA paesi rAyaM karayala jAva tikaTu jaeNaM vijaeNaM vaddhAvei ttA evaM0-evaM khalu devANuppiyANaM kaMboehiM cattAri AsA uvaNayaM uvaNIyA te ya mae devANuppiyANaM aNNayA ceva viNaiyA taM eha NaM sAmI! te Ase ciTuM pAsaha, tae NaM se paesI rAyA cittaM sArahiM evaM 30-gacchAhi NaM tuma cittA! tehiM ceva cAhiM AsehiM cAugghaMTa AsarahaM juttAmeva uvaTThavehi tA jAva paccappiNAhi, tae NaM se citte sArahI paesiNA rannA evaM vutte samANe hadvatuTThajAvahiyae uvaTThavei ttA eyamANattiyaM paccappiNai, tae NaM se paesI rAyA cittassa sArahissa aMtie eyamaDhe soccA Nisamma hadvatujAvaappamahagyAbharaNAlaMkiyasarIra sAo gihAo niggacchai ttA jeNAmeva cAugghaMTe Asarahe teNeva uvAgacchai cAugghaMTaM AsarahaM duruhai ttA seyaviyAe nagarIe majhamajheNaM Niggacchai, tae NaM se citte sArahI taM raha gAI joyaNAI ubhAmeDa, tae NaM se paesI rAyA uNheNa ya taNhAe ya rahavAeNaM parikilate samANe cittaM sArahiM evaM va0-cittA parikilaMte me sarIre pAvattehi rahaM, tae NaM se citte sArahI rahaM pAvattei jeNeva miyavaNe ujjANe teNeva uvAgacchai paesiM rAyaM evaM || zrI rAjaprazrIyopAMgam // | 77 / pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandi va0-esa NaM sAmI! miyavaNe ujANe ettha NaM AsANaM samaM kilAmaM samma pavINemo, tae NaM se paesI rAyA cittaM sArahiM evaM va0evaM hou cittA!, tae NaM se citte sArahI jeNeva bhiyavaNe ujANe jeNeva kesissa kumArasamaNassa adUrasAmaMte teNeva uvAgacchada ttA turae NigiNhei ttA rahaM Thavei ttA rahAo paccorUhaittA turae moeti ttA paesiM rAyaM evaM0-eha NaM sAmI! AsANaM samaM kilAma pavINemo, tae NaM se paesI rAyA rahAo paccoruhai citteNa sArahiNA saddhiM AsANaM samaM kilAma samma pavINemANe pAsai tattha kesIkumArasamaNaM, mahaimahAliyAe mahaccaparisAi majhagayaM mahayA 2 saddeNaM dhammamAikkhamANaM pAsai ttA imeyArUve ajjhathie jAva samuppajjitthA jaDDA khalu bho! jaDaM prajjuvAsaMti muMDA khalu bho! muMDaM pajjuvAsaMti mUDhA khalu bho! mUDhaM prajjuvAsaMti apaMDiyA khalu bho! apaMDiyaM pajjuvAsaMti niviNNANA khalu bho! niviNNANaM pajjuvAsaMti se kesa NaM esa purise jaDDe muMDe mUDhe apaMDie niviNNANe sirIe hirIe vavagae uttappasarIre, esa NaM purise kimAhAramAhArei kiM pariNAmei kiM khAi kiM piyai kiM dalai kiM pyacchai jaNNaM emahAliyAe maNussaparisAe majhagae mahayA 2 saddeNaM buyAe?, evaM saMpehei ttA cittaM sArahiM evaM va0-cittA! jaDDA khalu bho! jaDDa pajuvAsaMti jAva buyAi, sAe'vi yaNaM ujANabhUmIe no saMcAemi samma pakAma paviyarittae?, tae NaM se citte sArahI paesIrAyaM evaM va0-esa NaM sAmI! pAsAvaccijje kesInA kumArasamaNe jAisaMpaNNe jAva caunANovagae Ahohie aNNajIvI, tae NaM se paesI rAyA cittaM sArahiM evaM va0-AhohiyaM NaM vadAsi cittA! aNNajIviyattaM NaM vadAsi cittA! haMtA IM zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAmI! AhohiaNNaM vyAmi0, abhigamaNije NaM cittA! ahaM esa purise?, haMtA sAmI! abhigamaNije, abhigacchAmo NaM cittA!|| amhe eyaM purisaM?, haMtA sAmI! abhigacchAmo 1621tae NaM se paesI rAyA citteNa sArahiNA saddhiM jeNeva kesIkumArasamaNe teNeva uvAgacchaittA kesissa kumArasamaNassaadUrasAmate ThiccA evaM0-tubbheNaMbhaMte! AhohiyA aNNajIviyA?, tae NaM kesIkumArasamaNe paesiM rAyaM evaM 30-paesI! se jahANAmae aMkavANiyAi vA saMkhavANiyAi vA daMtavANiyAi vA suMkaM bhaMsi (pra0ji) ukAmA jo samma paMthaM pucchaMti evAmeva paesI! tubbhevi viNayaM bhaMseukAmo no samma pucchasi, se NUNaM tava paesI! mamaM pAsittA ayameyArUve ajhathie jAva samuSpajitthA jaDDA khalu bho! jaDDaM pajjuvAsaMti jAva paviyarittae, se NUNaM paesI! aTe samatthe?, haMtA asthi / 63 / tae NaM se paesI rAyA kesiM kumArasamaNaM evaM 30-se keNTeNaM bhaMte! tujhaM nANe vA daMsaNe vA jeNaM tujhe mama eyArUvaM ajjhatthiyaM jAva saMkappaM samuppaNNaM jANaha pAsaha?, tae NaM se kesIkumArasamaNe paesiMrAyaM evaM va0-evaM khalu paesI ahaM samaNANaM niggaMthANaM paMcavihe nANe 600-AbhiNibohiyaNANe suyanANeohiNANe maNapajavaNANe kevalaNANe,se kiM taMAbhiNibohiyanANe?, 2 cavihe paM0 20-uggaho IhA avAe dhAraNA, se kiM taM uggahe?, 2 duvihe paM0, jahA naMdIe jAva se taM dhAraNA, se taM AbhiNibohiyaNANe, se kiM taM suyanANe?, 2 duvihe paM0 20-aMgapaviTuM ca aMgabAhiraM ca, savvaM bhANiyavvaM jAva dihivAo, ohiNANaM bhavapaccaiyaM ca khaovasamiyaM ca jahA NaMdIe, maNapajjavanANe duvihe paM00-ujjumaI ya viulamaI ya taheva, kevalanANaM // zrI rAjaprazrIyopAMgam // | 79 / pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org savvaM bhANiyavvaM, tattha NaM je se AbhiNibohiyanANe se NaM mamaM atthi, tattha NaM je se suyaNANe se'viya mamaM asthi, tattha NaM je se ohiNANe se'viya mamaM atthi, tattha NaM je se maNapajjavanANe se'viya mamaM atthi, tattha NaM je se kevalanANe se NaM mamaM natthi, seNaM arihaMtANaM bhagavaMtANaM, icceeNaM paesI ! ahaM tava cauvviheNaM chaumatyeNaM NANeNaM imeyArUvaM ajjhatthiyaM jAva samuppaNNaM jANAmi pAsAmi / 64 / tae NaM se paesI rAyA kesiM kumArasamaNaM evaM va0 - ahaM NaM bhaMte! ihaM uvavisAmi ?, paesI esAe ujjANabhUmIe tumaMsi ceva jANae, tae NaM se paesI rAyA citteNaM sArahiNA saddhiM ke sissa kumArasamaNassa adUrasAmaMte uvavisai, ke sikumAra samaNaM evaM va0 - tubbhaM NaM bhaMte! samaNANaM NiggaMthANaM esA saNNA esA paiNNA esA diTThI esA ruI esa uvaese esa heU esa saMkape esA tulA esa mANe esa pamANe esa samosaraNe jahA aNNo jIvo aNNaM sarIraM No taM jIvo No taM sarIraM?, tae NaM kesI kumArasamaNe paesiM rAyaM evaM va0-paesI ! amhaM samaNANaM NiggaMthANaM esA saNNA jAva esa samosaraNe jahA aNNo jIvo aNNaM sarIraM No taM jIvo no taM sarIraM, tae NaM se paesI rAyA kesiM kumArasamaNaM evaM va0-jati NaM bhaMte! tubbhaM samaNANaM NiggaMthANaM esA saNNA jAva samosaraNe jahA aNNo jIvo aNNaM sarIraM No taM jIvo No taM sarIraM, evaM khalu mamaM ajjae hotyA iheva jaMbUdIve dIve seyaviyAe NagarIe adhammie jAva sagassaviya NaM jaNavayassa no sammaM kara bharavittiM pavatteti se NaM tumbhaM vattavvayAe subahaM pAvaM kammaM kalikalusaM samajjiNittA kAlamAse kAlaM kiccA aNNayaresu naraesu NeraiyattAe uvavaNNe tassa NaM ajjagassa NaM ahaM Nattue hotyA iTThe kaMte // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita 80 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kalassagarsuri Gyanmandie || pie maNuNNe theje vesAsie saMmae bahumae aNumae rayaNakaraMDagasamANe jIviussavie hiyayaNaMdijaNaNe uMbarapuSkaMpiva dullabhe|| savaNayAe, kimaMga puNa pAsaNayAe?, taM jati NaM se ajjae mabhaM AgaMtuM evaM vaejjA evaM khalu nattuyA! ahaM tava ajjae hotthA iheva seyaviyAe nayarIe adhammie jAva no sambhaM karabharavittiM pavattemi tae NaM ahaM subaha pAvaM kammaM kalikalusaM samajiNittA naraesu NeraiyattAe uvavaNNe taM mA NaM nattuyA! tubhaMpi bhavAhi adhammie jAva no sambhaM karabharavitiM pavattehi mA NaM tumaMpi evaM ceva subaha pAvakammaM jAva uvavajihisi, taM jai NaM se ajae mamaM AgaMtuM vaejjA to NaM ahaM saddadahejjA pattiejA roejjA jahA ano jIvo annaM sarIraMNo taMjIvo jo taMsarIraM, jamhANaM se ajae mamaM AgaMtuM no evaM vayAsI tamhA supaiDiyA mama painnA0 samaNAuso! jahA tajjIvo taMsarIraM, tae NaM kesI kumArasamaNe paesiM rAyaM evaM va0-asthi NaM paesI! tava sUriyakaMtA NAmaM devI?, haMtA asthi, jai NaM tuma paesI! taM sUriyakaMtaM deviM pahAyaM kyabalikammaM kyakouyamaMgalapAyacchittaM savvAlaMkAravibhUsiyaM keNaI puriseNaM NhAeNaM jAva savvAlaMkAravibhUsieNaM saddhiM ive saddapharisarasarUvagaMdhe paMcavihe mANussate kAmabhoge paccNubhavamANiM pAsijjasi tassa NaM tuma paesI! purisassa kaM DaMDaM nivvattejjAsi?, ahaNNaM bhaMte! taM purisaM hatthacchiNNagaMvA pAyacchinnagaM vA sUlAiyagaMvA sUlabhinnagaM vA egAraccaM kUDAhaccaM jIviyAo vavarovaejjA, aha NaM paesI! se purise tumaM evaM va0-mA tAva me sAmI! muhattagaM hatthacchiNNagaM vA jAva jIviyAo vavarovehi jAvatAvAhaM mittaNAiNiyagasayaNasaMbaMdhiparijaNaM evaM vayAmi evaM khalu devANuppiyA! pAvAI kammAI zrI rAjaprazrIyopAMgam // | 81 pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kalassagarsuri Gyanmandie sabhAyarettA imeyArUvaM AvaI pAvijjAmi taMmA NaM devANuppiyA! tubbhehiM keI pAvAIM kamAI samAyaraumANaM se'vi evaM ceva AvaI pAvijihii jahA NaM ahaM, tassa NaM tuma paesI! purisassa khaNabhavi eyama paDisujAsi?, No tiNadve samatu, jamhA NaM bhaMte! avarAhI NaM se purise, evAmeva paesI! tavavi ajae hotthA iheva seyaviyAe NayarIe adhabhbhie jAva No sammaM karabharavittiM pavattei se NaM amha vattavvayAe subahaM jAva uvavanno tassa NaM ajagassa tu Nattue hotthA iDhe kaMte jAva pAsaNayAe, se NaM icchai mANusaM logaM havvamAgacchittae No ceva NaM saMcAeti havvamAgacchittae, cAhiM ThANehi paesI! ahuNovavaNNae naraesu neraie icchejja mANusaM logaM havvamAgacchittae no ceva NaM saMcAei, ahuNovavannae naraesu neraie se NaM tattha sumahabbhUyaM veyaNaM vedemANe mANussaM logaM havva0 No ceva NaM saMcAei, ahaNovavannae naraesu neraie narayapAlehiM bhujo samahidvijamANe icchai mANusaM loga havvamAgacchittae no ceva NaM saMcAei, ahuNovavatrae naraesu neraie nirayaveyaNijjasi kammaMsi akkhINasi aveiyaMsi anijinasi icchai mANusaM loga0 no cevaNaM saMcAei, evaM Neraie nirayAuyaMsi kammaMsi akkhINaMsi aveiyaMsi aNijjitraMsi icchai mANusaM loga0 no ceva NaM saMcAei havvamAgacchittae, icchaehiM cauhiM ThANehiM paesI ahuNovavanne naraesuneraie icchai mANusaM logaM0 No cevaNaM saMcAei0, taMsadahAhi NaM paesI! jahA anno jIvo annaM sarIraM no taMjIvo taMsarIraM 1165 / tae NaM se paesI rAyA kesi kumArasamaNaM evaM va0-asthi NaM bhaMte! esA paNNA uvamA0 imeNa puNa kAraNeNa no uvAgacchai evaM khalu bhaMte! mama ajiyA hotthA iheva seyaviyAe nagarIe dhammiyA // zrI rAjaprazrIyopAMgam // [82 pU. sAgarajI ma. saMzodhita| For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jAva vittiM kappemANI samaNovAsiyA abhigayajIvAjIvA savvo vaNNao jAva appANaM bhAvabhANI viharai sANaM tujhaM vattavvayAe subahu putrovacayaM samajiNittA kAlamAse kAlaM kiccA aNNayaresu devaloesu devattAe uvavaNNA tIse NaM ajiyAe ahaM nattue hotthA iDe kaMte jAva pAsaNayAe taMjai NaM sA ajiyA mama AgaMtuM evaM vaenA evaM khalu nattuyA! ahaM tava ajiyA hotthA iva seyaviyAe nayarIe ghammiyA jAva vittiM kappemANI samaNovAsiyA jAva viharAmi tae NaM ahaM subahuM puNNovacayaM samajiNittA jAva devaloesu uvavaNNA taM tumaMpi NattuyA! bhavAhi dhammie jAva viharAhi tae NaM tumaMpi evaM ceva subahuM puNNovacayaM sama jAva uvavajihisitaM jANaM ajiyA mama AgaMtuM evaM vaejjA to NaM ahaM saddahejA pattiejjA roijjA jahA aNNo jIvo aNNaM sarIraM No taMjIvo taMsarIraM, jamhA sA ajiyA mamaM AgaMtuMNo evaM vyati tamhA supaiDiyA meM paiNNA0 jahA taMjIvo taMsarIraM no ano jIvo anaM sarIraM, tae NaM kesIkumArasamaNe paesIrAyaM evaM va0-jati NaM tuma paesI! NhAyaM kyabalikammaM kyakouyamaMgalapAyacchittaM ullapaDasADagaM bhiMgArakaDucchayahatthagayaM devakulamaNupavisamANaM keI ya purise vaccadharaMsi ThiccA evaM vadejA i(1)ha tAva sAmI! iha muhuttagaM Asayaha vA ciTThaha vA nisIyaha vA tuyaha vA, tassa NaM tumaM paesI! purisassa khaNamavi eyamaTuM paDisuNijjAsi?, No ti0, kamhA NaM?, bhaMte! asuI vA asuisAmaMto vA, evAmeva paesI! tavavi ajiyA hotthA iheva seyaviyAe NayarIe dhambhiyA jAva viharati sANaM ahaM vattavvayAe subaI jAva uvavannA tIse NaM ajiyAe tuma Nattue hotthA iDe0 kimaMga puNa pAsaNayAe? II zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandi sANaM icchai mANusaM logaM havvabhAgacchittae No cevaNaM saMcAei havvabhAgacchittae, cAhiM ThANehiM paesI! ahuNovavanne deve devaloesu icchejjA mANusaMlogaM0 No cevaNaM saMcAei0, ahuNovavaNNe deve devaloesu divvehiM kAmabhogehiM mucchie giddhe gaDhie ajhovavaNNe se NaM mANase bhoge no ADhAti no parijANAti se NaM icchijja mANusaM0 no ceva NaM saMcAeti0, ahuNovavaNNae deve devaloesu divvehi kAmabhogehiM mucchie jAva ajhovavaNNe tassa NaM mANusse pemme vocchinne bhavati divve pimme saMkaMte bhavati se NaM icchenA mANusaM0 No ceva NaM saMcAei, ahuNovaNNe deve divvehi kAmabhogehiM mucchie jAva ajhovavaNNe tassa NaM evaM bhavai iyANiM gacchaM muhattaM gacchaM jAva iha abhyAuyANA kAladhabhuNA saMjuttA bhavaMti seNaM icchejjA mANussaM0 No cevaNaM saMcAei0, ahuNovavaNNe deve divvehiM jAva ajhovavaNNe tassa mANasya agale duggaMdhe paDikUle paDilome bhavai uDDaMpiya NaM cattAri paMca joyaNasayAI asubhe mANussae gaMdhe abhisamAgacchai se NaM icchejjA mANusaM0 No ceva NaM saMcAijA, icceehiM ThANehiM paesI! ahuNovavaNe deve devaloesu icchejja mANusaM logaM havvamAgacchittae No ceva NaM saMcAei havvamAgacchittae, taM saddahAhi NaM tuma paesI! jahA ano jIvo anaM sarIraM no taMjIvo taMsarIraM 2 166 / tae NaM se paesI rAyA kesiM kumArasamaNaM evaM va0-asthi NaM bhaMte! esa paNNA uvamA0 imeNaM puNa me kAraNeNaMNo uvAgacchati, evaM khalu bhaMte! ahaM anayA kayAI bAhiriyAe uvaTThANasAlAe aNegagaNaNAyagadaMDaNAyagaIsaratalavaramADaMbiyakoDuMbiyaibbhaseDiseNAvaisatthavAhamaMtimahAmaMtigaNagadovAriyaamaccaceDapIDhamahanagaranigamadUyasaMdhivAlehiM saddhiM // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saMparivuDe viharAmi tae NaM mama gagaraguttiyA sasakkhaM saloddhaM sagevejjaM avauDagabaMdhaNabaddhaM coraM uvaNeMti, tae NaM ahaM taM purisaM jIvaMtaM ceva aokuMbhIe pakkhivAvemi aomaeNaM pihANaeNaM pihAvemi aeNa ya taueNa ya AyAvemi AyapaccaiehiM purisehiM rakkhAvemi, tae NaM ahaM aNNayA kayAI jeNAmeva sA aokuMbhI teNAmeva uvAgacchAmi ttA taM aokuMbhIM uggalacchAvemi ttA taM purisaM sayameva pAsAmi No ceva NaM tIse ayakuMbhIe keI chiDDei vA vivarei vA aMtarei vA rAI vA jao NaM se jIve aMtohito bahiyA Niggae jar3a NaM bhaMte! tIse aokuMbhIe hojjA keI chiDDe vA jAva rAI vA jao NaM se jIve aMtohiMto bahiyA Niggae to NaM ahaM saddahejjA pattiejjA roejjA jahA anno jIvo annaM sarIraM no taMjIvo taMsarIraM, jamhA NaM bhaMte! tIse aokuMbhIe Natthi keI chiDDe vA jAva niggae tamhA supatiTThiyA me pannA jahA taMjIvo taMsarIraM no anno jIvo annaM sarIraM, tae NaM kesI kumArasamaNe paesiM rAyaM evaM va0paesI ! se jahAnAmae kUDAgArasAlA siyA duhaolittA guttA guttaduvArA NivAyA NivAyagaMbhIrA, aha NaM keI purise bheriM ca daMDa ca gahAya kUDAgArasAlAe aMto 2 aNuSyavisai tA tIse kUDAgArasAlAe savvato samaMtA ghaNaniciyaniraMtara NicchiDDAI duvAravayaNAI piher3a, tIse kUDAgArasAlAe bahumajjhadesabhAe ThiccA taM bheriM daMDaeNaM mahayA 2 saddeNaM tAlejjA se gUNaM paesI ! se sadde NaM aMtohiMto bahiyA niggacchai ?, haMtA Niggacchai, atthi NaM paesI ! tIse kUDAgArasAlAe keI chiDDe vA jAva rAI vA jao NaM se sadde aMtohiMto bahiyA Niggae?, no tiNaTTe samaTTe, evAmeva paesI jIvevi appaDihayagaI puDhaviM bhiccA silaM bheccA pavvayaM bhiccA aMtohiMto bahiyA // zrI rAnapraznIyopAMm 5/ pU. sAgarajI ma. saMzodhita 85 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandie jiggacchai taM sahahAhi NaM tujhaM paesI! aNNo jIvo taM ceva 3 / tae NaM paesI rAyA kesikumArasamaNaM evaM va0-asthi NaM bhaMte!|| |esa paNNA uvamA0 imeNa puNa kAraNeNaM No uvAgacchai, evaM khalu bhaMte! ahaM anyA kayAI bAhiriyAeuvaTThANasAlAe jAva viharAmi, tae NaM mama NagaraguttiyA sasakkhaM jAva uvaNeti,tae NaM ahaM (taM) purisaM jIviyAo vavarovemi ttA ayokuMbhIe pakkhivAmittA aobhaeNaM pihAvemi jAva paccaiehiM purisehiM rakkhAvemi,tae NaM ahaM annayA kayAI jeNeva sA kuMbhI teNeva uvAgacchAmi ttA taM aokuMbhiM uggalacchAmi ttA taM aukuMbhiM kibhikumbhipiva pAsAmiNo cevaNaM tIse aokuMbhIe keI chiDDei vA jAva rAI vA jato NaM te jIvA bahiyAhiMto aNupaviThThA, jati NaM tIse aokuMbhIe hoja keI chiDDei vA jAva aNupaviThThA teNaM ahaM saddahejjA) jahA anno jIvo taM ceva, jamhA NaM tIse aokuMbhIe natthi koI chiDDei vA jAva aNupaviThThA tamhA supatihiyA me paNNA0 jahA taMjIvo taMsarIraM taM ceva, tae NaM kesIkumArasamaNe paesI rAyaM evaM va0-asthi NaM tume paesI! kayAI ae dhaMtapuvve vA thamAviyapuvve vA?, haMtA asthi, se NUNaM paesI! ae dhaMte samANe savve agaNipariNae bhavati?, haMtA bhavati, asthi NaM paesI! tassa ayassa keI chiDDei vA jeNaM se joI bahiyAhiMto aMto aNupaviDhe?, no iNabhaTTe samaDhe, evAmeva paesI! jIvo'vi apaDihayagaI puDhaviM bhiccA silaM bhiccA bahiyAhiMto azupavisai taM sahahAhi NaM tumaM paesI! taheva 4 167 tae NaM paesI rAyA kesIkumArasamaNaM evaM va0asthi NaM bhaMte! esa paNNA uvamA0 imeNa puNa me kAraNeNaM no uvAgacchai, asthi, NaM bhaMte! se jahAnAmae keI purise taruNe // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org jAva sippovagae pabhU paMcakaMDagaM nisirittae ?, haMtA pabhU, jati NaM bhaMte! socceva purise bAle jAva maMdavitrANe pabhU hojA paMcakaMDagaM nisistie to NaM ahaM saddahejjA0 jahA anno jIvo taM ceva, jamhA NaM bhaMte! se ceva se purise jAva maMdavinnANe No pabhU paMcakaMDayaM | nisittie tamhA supaiTTiyA me paNNA0 jahA taMjIvo taM ceva, tae NaM kesIkumArasamaNe paesiM rAyaM evaM va0-se jahAnAmae keI purise taruNe jAva sidhyovagae NavaeNaM dhaNuNA naviyAe jIvAe navaeNaM isuNA pabhU paMcakaMDagaM nisirittae ?, haMtA pabhU, so ceva NaM purise taruNe jAva niuNasimpovagate korillieNaM dhaNuNA korilliyAe jIvAe korillieNaM usuNA pabhU paMcakaMDagaM nisirittae ?, No tiNadve samaTTe, kamhA NaM?, bhaMte! tassa purisassa apajattAI uvagaraNAI havaMti, evAmeva paesI ! so ceva purise bAle jAva maMdavinnANe apajjattovagaraNe No pabhU paMcakaMDayaM nisittie taM saddahAhi NaM tumaM paesI ! jahA anno jIvo taM ceva 5 / 68 / tae NaM paesI rAyA kasIkumArasamaNaM evaM va0-atthi NaM bhaMte! esa paNNA uvamA0 imeNaM puNa kAraNeNaM no uvAgacchai atthi NaM bhaMte! se jahAnAmae keI purise taruNe jAva sippovagate pabhU egaM mahaM ayabhAragaM vA tayyabhAragaM vA sIsagabhAragaM vA parivahittae ?, haMtA pabhU, so ceva NaM bhaMte! purise junne jarAjajjariyadehe siDhilavalitayAviNaTTagatte daMDapariggahiyaggahatthe pavirala parisaDiyadaMtaseDhI Aure kisie pivAsie dubbale kilaMte no pabhU egaM mahaM ayabhAraM vA jAva parivahittae, jati NaM bhaMte! sacceva purise junne jarAjajjariyadehe jAva parikilaMte pabhU evaM mahaM ayabhAraM vA jAva parivahittae to NaM saddahejjA0 taheva jamhA NaM bhaMte! se ceva purise junne jAva kilaMte / / zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita 87 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org no pabhU egaM mahaM ayabhAraM vA jAva parivahittae tamhA supatiTThitA me paNNA0 taheva, tae NaM kesIkumArasamaNe paesiM rAyaM evaM va0se jahANAmae keI purise taruNe jAva sippovagae NaviyAe vihaMgiyAe NavaehiM sikkaehiM evaehiM pacchiyapiDa ehiM pahU evaM mahaM ayabhAraM jAva parivahittae ?, haMtA pabhU, paesI ! se ceva NaM purise taruNe jAva simpovagae junniyAe dubbaliyAe ghuNakkhar3ayAe vihaMgiyAe juNNaehiM dubbalaehiM ghuNakkhaiehiM siDhilatayApiNaddhaehiM sikkaehiM juNNaehiM dubbaliehiM ghuNakhaiehiM pacchipiDae hiM pabhU egaM mahaM ayabhAraM vA jAva parivahittae?, No tiNa0, kamhA NaM? bhaMte! tassa purisassa junnAI uvagaraNAI bhavaMti paesI ! se ceva se purise junne jAva kilaMte junnovagaraNe no pabhU egaM mahaM ayabhAraM vA jAva parivahittae taM saddahAhi NaM tumaM paesI ! jahA anno jIvo annaM sarIraM 6 / 69 / tae NaM se paesI ke sikumArasamaNaM evaM va0-atthi NaM bhaMte! jAva no uvAgacchai evaM khalu bhaMte! jAva viharAmi tae NaM mama NagaraguttiyA coraM uvarNeti tae NaM ahaM taM pussiM jIvaMtagaM ceva tulemi tulettA chaviccheyaM akuvvamANe jIviyAo vavarovemi ttA mayaM tulemi No ceva NaM tassa purisassa jIvaMtassa vA tuliyassa muyassa vA tuliyassa keI ANatte vA nANatte vA omatte vA tucchatte vA garuyatte vA lahayatte vA, jati NaM bhaMte! tassa purisassa jIvaMtassa vA tuliyassa muyassa vA tuliyassa keI annatte vA jAva lahuyatte vA to NaM ahaM saddahejjA taM ceva, jamhA NaM bhaMte! tassa purisassa jIvaMtassa vA tuliyassa muyassa vA tuliyassa natthi keI annatte vA0 lahuyatte vA tamhA supatiTThiyA me pannA jahA taMjIvo taMceva, tae NaM kesIkumArasamaNe paesiM rAyaM evaM va0 - || zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita 88 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir asthi NaM paesI! tume kayAI vatthI dhaMtapubve vA dhamAviyapuvve vA?, haMtA asthi, asthi NaM paesI! tassa vatthissa puNNassa vA tuliyassa apuNNassa vA tuliyassa keI ANatte vA jAva lahuyatte vA?, No tiNadve samadve, evAmeva paesI! jIvassa agurulahuyattaM paDucca jIvaMtassa vA tuliyassa muyassa vA tuliyassa natthi keI ANatte vA jAva lahuyatte vA, taM sahahAhi NaM tuma paesI! taM ceva7 / 70 tae NaM paesI rAyA kesi kumArasamaNaM evaM va0- asthi NaM bhaMte! esA jAva no uvAgacchai, evaM khalu bhaMte! ahaM anyA jAva coraM uvaNeti tae NaM ahaM taM purisaM savvato samaMtA samabhiloemino cevaNaM tattha jIvaM pAsAmi tae NaM ahaM taM purisaM duhAphAliyaM karemi ttA savvato samaMtA samabhiloemino cevaNaM tattha jIvaM pAsAmi evaM tihA cauhA saMkhejaphAliyaM remiNo cevaNaM tattha|| jIvaM pAsAbhi, jahaNaM bhaMte! ahaM taM purisaM duhA vA tihA vA cauhA vA saMkhejjahA vA phAliyaMmi vA jIvaM pAsaMto to NaM ahaM saddahejjA no taM ceva, jamhA NaM bhaMte! ahaM taMsi duhA vA tihA vA cauhA vA saMkhejahA vA phAliyaMmi jIvaM na pAsAmi tamhA supatihiyA me paNNA jahA taMjIvo taMsarIraM taM ceva, tae NaM kesikumArasamaNe paesiM rAyaM evaM va0- mUDhatarAe NaM tu paesI! tAo tucchatAo, ke NaM bhaMte! tucchatAe?, paesI! se jahANAmae keI purise vaNatthI vaNovajIvI vaNagavesaNayAe joiM ca joibhAyaNaM ca gahAya kaTThANaM aDaviM aNupaviTThA, tae NaM te purisA tIse agAmiyAe jAva kiMcidesaM aNuppattA samANA egaM purisaM evaM va0-amhe NaM devANuppiyA! kaTThANaM aDaviM pavisAmo etto NaM tumaM joibhAyaNAo joiMgahAya amha asaNaM0 sAhejjAsi aha taMmi joibhAyaNe zrI rAjaprazrIyopAMgam / pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir | joI vijhavejA to NaM tubhaM kahAo joI gahAya ahaM asaNaM0 sAhejjAsittikaTu kaTThANaM aDaviM aNupaviTThA tae NaM se purise tao muhuttantarassa tesiM purisANaM asaNaM0 sAhemittikaTu jeNeva jotibhAyaNe teNeva uvAgacchai joibhAyaNe joI vijhAyameva pAsati tae NaM se purise jeNeva se kaTe teNeva uvAgacchai ttA taM kaTuM savvao samaMtA samabhiloeti no ceva NaM tattha joI pAsati tae NaM se purise pariyaraM baMdhai pharasuM giNhai taM kahU~ duhAphAliyaM karei savvato samaMtA samabhiloei No ceva NaM tattha joI pAsai evaM jAva saMkhejjaphAliyaM karei savvato samaMtA samabhiloei no ceva NaM tattha joiM pAsai tae NaM se purise taMsi kaTuMsi duhAphAlie vA jAva saMkhejaphAlie vA joI apAsamANe saMte taMte parisaMte niviNNe samANe parasuM egaMte eDei ttA pariyaraM muyai ttA evaM va0-aho! bhae tesiM purisANaM asaNe0 nosAhiettikaTu ohayamaNasaMkappe ciMtAsogasAgarasaMpaviDhe karayalapalhatthamuhe adRjjhANovagae bhUmigayadiTThie jhiyAi, tae Na te purisA kaTThAI chiMdaMti ttA jeNeva se purise teNeva uvAgacchaMti ttA taM purisaM ohayamaNasaMkalpaM jAva jhiyAyamANaM pAsaMti ttA evaM va0-kinnaM tuma devANuppiyA! ohayamaNasaMkappe jAva jhiyAyasi?, tae NaM se parise evaM va0- tujheNaM devANappiyA kaTThANaM aDaviM aNupavisamANA mabhaM evaM va0 amhe NaM devANuppiyA! kaTThANaM aDaviM jAva paviThThA tae NaM ahaM tatto muhuttarassa tujhaM asaNaM0 sAhemittikaTu jeNeva joI jAva jhiyAmi, tae NaM tesiM purisANaM ege purise chee dakkhe pattaDhe jAva uvaesaladdhe te purise evaM va0- gacchaha NaM tujhe devANuppiyA ! pahAyA kyabalikammA jAva havvamAgacchaha jA NaM ahaM asaNaM0 sAhebhittikaTu In zrI rAjaprazrIyopAMgam // 5. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pariyaraM baMdhai ttA parasuM giNhai tA saraM karei sareNa araNiM mahei jor3a pADei nA joI saMdhukkher3a tesiM purisANaM asaNaM sAhei ta NaM te purisA pahAyA kayabalikammA jAva pAyacchittA jeNeva se purise teNeva uvAgagacchaMti tae NaM se purise tesiM purisANaM suhAsaNavaraganarANaM taM viulaM asaNaM pANaM khAimaM sAimaM uvaNei tae NaM te purisA taM viulaM asaNaM0 AsAemANA vIsAemANA jAva viharati jimiyabhuttuttarAgayAviya NaM samANA AyaMtA cokkhA paramasuibhUyA taM purisaM evaM va0- aho NaM tumaM devANumpiyA ! jaDDe mUDhe apaMDie NivviNNANe aNuvaesaladdhe jeNaM tumaM icchasi kaTuMsi duhAphAliyaMsi vA0 jotiM pAsittae, se eeNadveNaM paesI !! evaM vuccai mUDhatarAe NaM tumaM paesI ! tAo tucchatarAo 8 / 71 / tae NaM paesI rAyA ke sikumArasamaNaM evaM va0- juttae NaM bhaMte! tubbhaM iyaccheyANaM dakkhANaM buddhANaM kusalANaM mahAmaINaM viNIyANaM viNNANapattANaM uvaesaladdhANaM ahaM imIsAe (e) maMhAliyAe mahaccaparisAe bhajjhe uccAvaehiM AusehiM Ausittae uccA vayAhiM uddhasaNAhi uddhaMsittae evaM nibbhaMchaNAhiM0 niccho'NAhiM ?, tae NaM kesIkumArasamaNe paesiM rAyaM evaM vaM0-jANAsi NaM tumaM paesI ! kati parisAo paM0? bhaMte! jANAmi cattAri parisAo paM0 taM0khattiyaparisA gAhAvaiparisA mAhaNaparisA isiparisA, jANAsi NaM tumaM paesI ! eyAsiM cauNhaM parisANaM kassa kA daMDaNII paM0?, ! haMtA ! jANAmi je NaM khattiyaparisAe avarajjhai se NaM hatyacchiNNae vA pAyacchiNNae vA sIsacchiNNA vA sulAie vA egAhacce kUDAhacce jIvidyAo vavarovijjai, je NaM gAhAvaiparisAe avarajjhai se NaM taeNa vA veDheNa vA palAleNa vA vettA agaNikAeNaM // zrI rAnaprazrIyopAMm // 91 pU. nAgarajI ma. saMzodhita For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir jhAbhijjai, je NaM mAhaNaparisAe avarajjhai se NaM aNiTThAhiM akaMtAhiM jAva amaNAmAhiM vaggUhiM uvAlaMbhittA kuMDiyAlaMchaNae vA suNagalaMchaNae vA kIrai nivvisae vA ANavijjai, jeNaM isiparisAe avarajjhai se NaM NAiaNiTThAhiM jAva NAiamaNAmAhiM vaggUhiM uvAlabbhai, evaM ca tAva paesI ! tumaM jANAsi tahAvi NaM tumaM mamaM vAmaMvAmeNaM daMDaMdaMDeNaM paDikUlaMpaDikUleNaM paDilomaMpaDilomeNaM vivaccAsaMvivaccAseNaM vaTTasi, tae NaM paesI rAyA kesiM kumArasamaNaM evaM va0 evaM khalu ahaM devANumpiehiM paDhabhillaeNaM ceva vAgaraNeNaM saMlatte tae NaM mamaM imeyArUve ammatthie jAva saMkaSpe samupajjitthA jahA jahA NaM eyassa purisassa vAmaMvAmeNaM jAva vivaccAsaMvivaccAseNaM vaTTissAmi tahA tahA NaM ahaM nANaM ca nANovalaMbhaM ca karaNaM ca karaNovalaMbhaM ca daMsaNaM ca daMsaNovalaMbhaM ca jIvaM ca jIvovalaMbhaM ca uvalabhissAmi, taM eeNaM ahaM kAraNeNaM devANuppiyANaM vAmaMvAmeNaM jAva vivaccAsaMvivaccAmeNaM vaTTie, tae NaM kesIkumArasamaNe paesIrAyaM evaM va0 - jANAsi NaM tumaM paesI ! kai vavahAragA paM0?, haMtA jANAmi, cattAri vavahAragA paM0 taM0-dei nAmege No saNNavei sannavei nAmege no dei ege deivi sannaveivi ege No dei No saNNavei, jANAsi gaM tumaM paesI ! eesiM cauNhaM purisANaM ke vavahArI ke avvavahArI?, haMtA jANAmi, tatthaM NaM je se purise dei No saNNavei seNaM purise vavahArI tattha NaM je se purise No dei saNNaveDa se NaM purise vavahArI tattha NaM je se purise deiviM sannaveivi se purise vvahArI tattha NaM je se purise No dei No sannavei se NaM avavahArI, evAmeva tumaMpi vavahArI, No ceva NaM tumaM paesI avavahArI 72 | nae NaM paesI ! rAyA || zrI rAjaprazrIyopAMgam // 92 pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ke sikumArasamaNaM evaM va0 - tujjhe NaM bhaMte ! inaccheyA dakkhA jAva uvaesaladdhA samatthA NaM bhaMte ! mamaM karayalaMsi vA AmalayaM jIvaM sarIrAo abhinivvaTTittANaM uvadaMsittae ?, teNaM kAlenaM0 paesissa raNNo adUrasAmaMte vAuyAe saMvutte taNavaNassaikAe eyar3a veyai calai phaMdar3a ghaTTai udIrai taM taM bhAvaM pariNamai, tae NaM kesIkumArasamaNe paesirAyaM evaM va0 - pAsasi NaM tumaM paesI ! evaM taNavaNassaikAryaM eyaMtaM jAva taM taM bhAvaM pariNamaMtaM ?, haMtA pAsAmi, jANAsi NaM tumaM paesI ! evaM taNavaNassaikAryaM kiM devo cAlei asuro0 NAgo vA0 kinnaro vA cAlei kiMpuriso vA cAlei mahorago vA cAlei gaMdhavvo vA cAlei ?, haMtA jANAmi, No devo cAlei jAva No gaMdhavvo cAlei vAuyAe cAlei, pAsasi NaM tumaM paesI ! etassa vAukAyassa sarUvissa sakAmassa sarAgassa samohassa saveyassa salesassa sasarIrassa rUvaM?, No tiNadve0, jai NaM tumaM paesI rAyA ! eyassa vAukAyassa sarUvissa jAva sasarIrassa rUvaM na pAsasi taM kahaM NaM paesI ! tava karayalaMsi vA AmalagaM jIvaM uvadaMsissAmi ?, evaM khalu paesI ! dasa ThANAI chaumatthe maNusse savvabhAveNaM na jANai na pAsai, taM0- dhammatthikArya adhammatthikArya AgAsatthikAyaM jIvaM asarIrapaDibaddhaM paramANupoggalaM sadaM gaMdha vAyaM ayaM jiNe bhavissai vA No bhavissai ayaM savvadukkhANaM aMtaM karessai vA no vA, etANi ceva uppannanANadaMsaNadhare arahA jiNe kevalI savvabhAveNaM jANai pAsai, taM0- dhammatthikAyaM jAva no vA karissai, taM saddahAhi NaM tubhaM paesI ! jahA anno jIvo taM ceva 9 / 73 / tae NaM se paesIrAyA kesiM kumArasamaNaM evaM va0 se nUNaM bhaMte! hatthissa ya kuMthussa ya same ceva jIve ?, haMtA // zrI rAjaprazrIyopAMgam // 93 pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandie paesI! hathissa ya kuMthussa ya same ceva jIve, se gUNaM bhaMte! hatthIu kuMthU apakammatarAe ceva appakiriyatarAe ceva appAsavatarAe| ceva evaM AhAranIhArausmAnIsAsaiDDhIpahAvajuI apatarAe ceva, evaM ca kuMthUo hatthI mahAkammatarAe ceva mahAkiriya jAva ?, haMtA paesI! hatthIo kuMthU appakammatarAe ceva kuMthuo vA hatthI mahAkammatarAe ceva taM ceva, kamhA NaM bhaMte! hathissa ya kuMthussa ya same ceva jIve?, paesI! se jahANAmae kUDAgArasAlA siyA jAva gaMbhIrA aha NaM keI purise joI va dIvaM gahAya taM kUDAgArasAlaM aMto 2 aNupavisai tIse kUDAgArasAlAe savvato samaMtA dhaNaniciyaniraMtarANi NicchiDDAI duvAravayaNAI piheti tA tIse kUDAgArasAlAe bahumajhadesabhAe taM paIvaM palIvejA tae NaM se paIve taM kUDAgArasAlaM aMto obhAsai ujjovei tavati pabhAsei, No ceva NaM bAhi, aha NaM se purise taM paIvaM iDDaraeNaM pihejjA tae NaM se paIve taM iDDarayaM aMto obhAsei No ceva NaM iDDaragassa bAhiM No cevaNaM kUDAgArasAlAe bAhiM, evaM kiliMjeNaM gaMDamANiyAe pacchipiDaeNaM ADhateNaM addhADhateNaM patthaeNaM addhapatthaeNaM aTThabhAiyAe cAubhAiyAe solasiyAe chattIsiyAe usadviyAe dIvacaMpaeNaM tae NaM se padIve dIvacaMpagassa aMto obhAsati0 no ceva NaM dIvacaMpagassa bAhiM no cevaNaM causaTTiyAe bAhiM No ceva NaM kUDAgArasAlaM No ceva NaM kUDAgArasAlAe bAhiM, evAmeva paesI! jIve'vi jaM jArisayaM puvakammanibaddhaM bodi Nivvattei taM asaMkhejehiM jIvapadesehiM saccittaM karei khuDDiyaM vA mahAliyaM vA taM sahahAhi NaM tu paesI! jahA taM ceva 1074 / tae NaM paesI rAyA kesiM kumArasamaNaM evaM va0 evaM khalu bhaMte! mama ajagassa // zrI rAjaprazrIyopAMgam // | 94 / pU. sAgarajI ma. saMzodhita|| For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir esa sannA jAva samosaraNe jahA tajjIvo taMsarIraM no anno jIvo annaM sarIraM tayANaMtaraM ca NaM mama piuNo'vi esa saNNA tayANaMtaraM mamavi esA saNNA jAva samosaraNaM taM no khalu ahaM bahupurisparaMparAgayaM kulanissiyaM diSTuiM chaMDessAmi, tae Na kesIkumArasamaNe paesirAyaM evaM va0-mA NaM tu paesI! pacchANutAvie bhavejjAsi jahA va se purise ayahArae, ke NaM bhaMte! se ayahArae?, paesI! se jahANAmae keI purisA atthatthI atthagavesI atthaluddhagA athakaMkhiyA atthapivAsiyA atthagavesaNayAe viulaM paNiyabhaMDamAyAe| subahuM bhattapANapatthayaNaM gahAya egaM mahaM akAmiyaM chintrAvAyaM dIhamaddhaM aDaviM aNupaviThThA, tae NaM te purisA tIse akAmiyAe aDavIe kaMci desaM aNuppattA samANA egaM mahaM ayAgaraM pAsaMti, aeNaM savvato samaMtA AiNNaM vicchiNNaM saMthaDaM uvatthaDaM phuDaM gADhaM avagADhaM pAsati ttA haTTatuTThajAvahilyA anamatraM sadAveti ttA evaM va0-esa NaM devANuppiyA ! ayabhaMDe iDhe kaMte jAva maNAma, taM seyaM khalu devANuppiyA! ahaM ayabhArae baMdhitaettikaTu anamanassa eyamaTuM paDisuti ttA ayabhAraM baMdhaMti ttA aMhANupuvvIe saMpatthiyA, tae NaM te purisA akAmiyAe jAva aDavie kiMcidesaM aNupattA samANA egaM mahaM tauAgaraM pAsaMti taueNaM AiNNaM taM ceva jAva saddAvettA evaM va0-esa NaM devANuppiyA! tauyabhaMDe jAva maNAme appeNaM ceva taueNaM subahuM ae labmati taM seyaM khalu devANuppiyA! ayabhArae chaDDetA tauyabhArae baMdhitaettikaTu annamannassa aMtie eyamaTuM paDisuNeti ttA ayabhAraM chaDDeMti ttA tauyabhAraM baMdhaMti, tatth NaM ege purise No saMcAei ayabhAraM chaDDettae tauyabhAraM baMdhitae tae NaM te purisA taM purisaM evaM va0 esa NaM devANuppiyA! // zrI rAjaprazrIyopAMgam // | 95 pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tajyabhaMDe jAva subahuM ae labbhati taM chaDDehi NaM devANuppiyA! ayabhAragaMtavyabhAragaMbaMdhAhi, tae NaM se purise evaM va0-dUrAhaDe me devA! ae cirAhaDe me devA0! ae aigADhabaMdhaNabaddha me devANu0! ae asiliTThabaMdhaNabaddhe devA! ae dhaNiyabaMdhaNabaddha devA! ae No saMcAemi ayabhAragaM chaDDetA tyabhAragaMbaMdhitae, tara te purisA taM purisaM jAhe No saMcAyaMti bahuhiM AghavaNAhi ya panavaNAhi ya Adhavittae vA paNNavittae vA tyA ahANupuvIe saMpatthiyA, evaM taMbAgaraM rupyAgaraM suvanAgaraM rayaNAgaraM vairAgaraM, tae NaM te purisA jeNeva sayA jaNavayA jeNeva sAI nagarAI teNeva uvAgacchanti ttA vayaravikaNayaM kareMti ttA subahudAsIdAsagomahisagavelagaM giNhaMtittA aTTatalamUsiyapAsAyavaDaMsage kArAveMtiNhAyA kayabalikammA uppiMpAsAyavaragayA phuTTamANehiM muiMgamatthaehiM battIsaibaddhaehiM nADaehiM varataruNIsaMpauttehiM uvaNaccijjamANA uvagijjamANA uvalAlijamANA itu saddapharisa jAva viharaMti, tae NaM se purise ayabhAreNa jeNeva sae nagare teNeva uvAgacchai ayabhAragaM gahAya ayavikiNaNaM kareti ttA tasi appamollaMsi nidviyaMsi jhINaparivvae te purise uppiM pAsAyavaragae jAva viharamANe pAsati ttA evaM 30-aho NaM ahaM adhano aputro akayattho akayalakkhaNo hirisirivajjie hINapuNNacAuddase duraMtapaMtalakkhaNe, jati NaM ahaM mittANa vA gAINa vA niyagANa vA suNaMtao ceva uppiM pAsAyavaragae jAva viharaMto, se teNaTeNaM paesI! evaM vuccaimA NaM tumaM paesI! pacchANutAvie bhavijAsi jahA va se purise ayabhArie 1175 / ettha NaM se paesI rAyA saMbuddhe kesikumArasamaNaM vaMdai jAva evaM va0 No khalu bhaMte! ahaM pacchANutAvie // zrI rAjaprazrIyopAMgam // | 96 pU.sAgarajI ma. saMzodhita For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie bhavissAmi jahA va purise ayabhArie taM icchAmi NaM devANuppiyANaM aMtie kevalipannataM dhamma nisAbhitae, ahAsurha devANuppiyA! mA paDibaMdhaM0, dhammakahA jAva cittassa taheva gihidhamma paDijaittA jeNeva seyaviyA nagarI teNeva pahArettha gamaNAe 76 tae NaM kesI kumArasamaNe paesiM rAyaM evaM va0-jANAsi tumaM paesI! kaI AyariA paM? haMtA jANAmi, tao AyariA paM0 20 kalAyarie sippAyarie dhammAyarie, jANAsi NaM tuma paesI! tesiM tiNhaM AyariyANaM kassa kA viNayapaDivattI pajiyavvA?, haMtA jANAmi, kalAyariyassa sippAyariyassa uklevaNaM saMmajaNaM vA karejA purao puSpANi vA ANavejjA majjAvejjA maMDAvejA bhoyAvijA vA viulaM jIvitArihaM pIidANaM dalaejjA puttANuputtiyaM vittiM pyejjA, jattheva dhammAyariyaM pAsijjA tattheva vaMdejjA maMsejjA sakArajjA sambhANejA kallANaM maMgalaM devayaM ceiyaM pajjuvAsejjA phAsuesaNijeNaM asaNapANakhAimasAimeNaM paDilAbhejA pADihArieNaM pIDhaphalagasijjAsaMthAreNaM uvanimaMtejA, evaM ca tAva tu paesI! evaM jANAsi tahAvi NaM tumaM mamaM vAbhavAmeNaM jAva vaTTittA mama eyamaTuM akkhAbhittA jeNeva seyaviyA nagarI teNeva pahArety gamaNAe, tae NaM se paesI rAyA kesi kumArasamaNaM evaM 30-evaM khalu bhaMte! mama eyArUve ajjhathie jAva samuppajitthA evaM khalu ahaM devANuppiyANaM vAbhavAmeNaMjAva vaTTie taMseyaM khalu mekalaM pAuthya bhAyae rayaNIe jAva teyasA jalate aMteurapariyAla saddhiM saMparivuDassa devANuppie vaMdittae namaMsittae etamaTuM bhujo 2 sammaM viNaeNaM khAmittaettikaTu jAmeva disiM pAubbhUte tAmeva disiM paDigae, tae NaM se paesI rAyA kallaM pAuppabhAyAe rayaNIe jAva teyasA zrI rAjaprazrIyopAMgam // | 97 pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairthorg Acharya Shri Kailassagarsuri Gyanmandir jalate hatudvajAvahiyae jaheva kUNie taheva niggacchai aMteupariyAla saddhiM saMparivuDe paMcaviheNaM abhigameNaM vaMdai namasai eyamaTuM bhujo 2 samma viNaeNaM khAmei 77 / tae NaM kesI kumArasamaNe paesissa raNNo sUriyakaMtapyamuhANaM devINaM tIse ya mahatimahAliyAe mahaccaparisAe jAva dhamma parikahei, tae NaM se paesI rAyA dhamma soccA nisamma uThAe udveti ttA kesikumArasamaNaM vaMdai namasai ttA jeNeva seyaviyA nagarI teNeva pahArettha gamaNAe, tae Na kesI kumArasamaNe paesirAyaM evaM va0. mANaM tuma paesI! puvviM ramaNijje bhavittA pcch| aramaNijje bhavijjAsi jahA se vaNasaMDei vA NasAlAi vA ikkhuvADaei vA khalavADaei vA, kaha NaM? bhaMte!, vaNasaMDe pattie puphie phalie hariyagarerijjamANe sirie atIva uksobhemANe 2 ciTThai tathA NaM vaNasaMDe ramaNijje bhavati, jayA NaM vaNasaMDe no pattie no puSphie no phalie no hariyagarirejamANe No sirIe aIva uvasobhemANe 2 ciTThai tyA NaM junne jhaDe parisaDiyapaMDupatte sukrukkhe iva bhilAyamANe ciTThai tayANavaNe No ramaNijje bhavati, jayA NaMNasAlAvi gijai vAijjai naccijjai hasijjai ramijjai tyA NaM NasAlA ramaNijjA bhavai jayA NaM naTTasAlA No gijjai jAva No ramijai tyA NaM NamusAlA amaNijjA bhavati, jayA NaM ikkhuvADe chijjai bhijai sijai pijjai dijai tyA NaM ikkhuvADe ramaNije bhavai jayA NaM ikkhuvADe No chijjai jAva tyA ikkhuvADe amaNijje bhavai, jayA NaMkhalavADe ucchubbhai uDuijjai malaijai puNijjai khajjai pijjai dijai tyA NaM khalavADe ramaNije bhavati jayA NaM khalavADe no ucchubbhai jAva aramaNijje bhavati, se teNaTeNaM paesI! evaM vuccai mA NaM tuma // zrI rAjaprazrIyopAMgam // pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir paesI! pubbiM ramaNije bhavittA pcch| aramaNijje bhavijAsi jahA vaNasaMDei vA0, tae NaM paesI kesiM kumArasamaNaM evaM0. No|| khalu bhaMte ! ahaM pubdi ramaNije bhavittA pcch| amaNije bhavissAmi jahA vaNasaMDei vA jAva khalavADei vA, ahaM gaM seyaviyAnagarIpamukkhAI satta gAmasahassAI cattAri bhAge karissAmi. egaM bhAgaM balavAhaNassa dalaissAmi egaM bhAgaM kuTThAgAre chubhissAmi egaM bhAgaM aMteurassa dalaissAmi egeNaM bhAgeNaM mahatimahAliyaM kUDAgArasAlaM karissAmi, tattha NaM bahUhiM purisehi dinabhaibhattaveyaNehiM viulaM asaNaM0 uvakkhaDAvettA bahUNaM samaNamAhaNabhikkhuyANaM paMthiyapahiyANaM paribhAemANe 2 bahUhi~ sIlavvayaguNavvayaveramaNapaccakvANaposahovavAsehiM jAva viharissAmittikaTu jAmeva disiM pAubbhUe tAmeva disiM pddige|78|| tae NaM se paesI rAyA kallaM jAva teyasA jalaMte seyaviyApAbhokkhAI satta gAmasahassAI cattAri bhAe kIrai, egaM bhAgaM balavAhaNassa dalai jAva kUDAgArasAlaM karei, tattha NaM bahUhiM purisehiM jAva uvakkhaDettA bahUNaM samaNa jAva paribhAemANe vihara3 79 / tae NaM se paesI rAyA samaNovAsae abhigayajIvAjIve0 viharai, jappabhiI ca NaM paesI rAyA sabhovAsae jAe tappabhiI ca NaM raja ca TuM ca balaM ca vAhaNaM ca kosaMca koDAgAraM ca puraM ca aMteu ca jaNavayaM ca aNAdAyamANe yAvi viharati, tae NaM tIse sUriyakatAe devIe imeyArUve ajhathie jAva samuSpajitthA jappabhiI caNaM paesI rAyA samaNovAsae jAe tappabhiI caNaM rajaM caraTuMjAva aMteuraM ca mamaM ca jaNavayaM ca ANAdAyamANe viharai taM seyaM khalu me paesiM rAyaM keNavi satthapaoeNa vA aggipaogeNa vA // zrI rAjaprazrIyopAMgam // pU.sAgarajI ma. saMzodhita For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir maMtappaogeNavA visappaogeNa vA uddavettA sUriyakaMtaM kumAra rajje ThavittA sayamevarajasiriMkAremANIe pAlemANIe viharittaettikaTTu evaM saMpehei ttA sUriyaktaM kumAraM sadAvei ttA evaM va0-jappabhiI caNaM paesI rAyA samaNovAsae jAe tappabhiI caNaMrajaMca jAva aMtaraM ca mamaM ca jaNavayaM ca mANussae ya kAmabhoge aNADhAyamANe viharai, taM seyaM khalu tava puttA! paesiM rAyaM keNai satthappayogeNa vA jAva uddavittA sayameva rajasiri kAremANassa pAlemANassa viharittae, tae NaM sUriyakaMte kumAre sUriyakaMtAe devIe evaM vutte samANe sUriyakatAe devIe eyabhaTTha No ADhAi no pariyANAi tusiNIe saMciTThai, tae NaM tIse sUriyakatAe devIe imeyArUve anjhathie jAva samuppajitthA mA NaM sUriyakaMte kumAre paesissa ranno imaM rahassabheyaM karissaittikaTuTu paesissa raNNo chiddANi ya mammANi ya rahassANi ya vivarANi ya aMtarANi ya paDijAgaramANI 2 viharai, tae NaM sUriyakaMtA devI annayA kyAI paesissa raNNo aMtaraM jANai asaNe jAvasAime savvavatthagaMdhamalAlaMkAre visapyajogaM pauMjai,paesissaraNNoNhAyassajAvapAyacchittassasuhAsaNavaragayamsa) taM visasaMjattaM asaNaM vatthaM jAva alaMkAraM nisirei, tae NaM tassa paesissa raNNonaM visasaMjuttaM asaNaM AhAremANassa0 sarIragaMmi veyaNA pAubbhUyA ujjalA viulA pagADhA kakkasA kaDuyA caMDA tivvA dukkhA duggA durahiyAsA pittajaraparigayasarIre dAhavarkatie yAvi viharai 80|te NaM se paesI rAyA sUriyakatAe devIe attANaM saMpaladdhaM jANittA sUriyakatAe devie maNasAvi ampadussamANe jeNeva posahasAlA teNeva uvAgacchai ttA posahasAla pamajjai ttA uccArapAsavaNabhUmi paDilehei tA dabbhasaMthAragaM saMtharei nA || zrI rAjaprazrIyopAMgam // | 100 pR. sAgarajI ma. saMzodhita || For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dabbhasaMthAragaM durUhai ttA puratthAbhimuhe saMpaliyaMkanisanne kayalaparimgahiyaM0 sirasAvattaM matthae aMjaliM kaTTu eva 20 namo'tthu NaM ahaMtANaM jAva saMpattANaM namo'tthu NaM kesissa kumArasamaNassa mama dhammovadesagassa dhammAyarisma vaMdAmi NaM bhagavaMtaM tatthagayaM ihagae pAsau me bhagavaM tatthagae ihagayaMtikaTu vaMdai namasai puTviMpiNaM mae kesissa kumArasamaNassa aMtie thUlagapANAivAe paccakkhAe jAva pariggahe taMiyANiMpiya NaM tasseva bhagavato aMtie savvaM pANAivAyaM paccakkhAmi jAva pariggahaM savvaM kohaM jAva micchAdasaNasallaM akaraNijjaM joyaM paccakkhAmi savvaM asaNaM0 cavvihaMpi AhAraM jAvajjIvAe paccakkhAmi jaMpiya me imaM sarIraM i8 jAva phusaMtuttikaTu eyaMpiya NaM carimehiM UsAsanissAsehiM vosirAmittikaTu AloiyapaDikte samAhipatte kAlamAse kAlaM kiccA sohamme sUriyAbhe vimANe uvavAyasabhAe jAva uvavaNNe, tae NaM se sUriyAbhe deve ahuNovavatrae ceva samANe paMcavihAe pajjattIe pajjattibhAvaM gacchati, taM0- AhArapajattIe sarI20 iMdiya0 ANApANa0 bhAsAmaNapajattIe, taM evaM khalu bho! sUriyAbheNaM deveNaM sA divvA deviDDhI divvA devajuttI divve devANubhAve laddhe patte abhisamanAgae 181 / sUriyAbhasma NaM bhaMte ! devassa kevatiyaM kAlaM Thiti paM0?, goyamA! cattAri paliovamAI ThitI paM0, se NaM sUriyAbhe deve tAo devalogAo AukkhaeNaM bhavakkhaeNaM ThiikkhaeNaM aNaMtaraM cayaM caittA kahiM gacchihiti kahiM uvavajihiti?, goyamA! mahAvidehe vAse jANi imANi kulANi bhavaMti, taM0 aDDhAI dittAI viulAI vicchiNNavipulabhavaNasyaNAsaNajANavAhaNAiNNAI bahudhaNabahujAtarUvarayyAiM AogapaogasaMpauttAI // zrI rAjaprazrIyopAMgam // pU. sAgarajI maHsaMzodhita For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vicchaDDiyapaurabhattapANAI bahudAsIdAsagomahisagavelagappabhUyAI bahujaNassaaparibhUtAI tattha antyaresu kulesuputtattAe paccAissai, tae NaM taMsi dAragaMsi gabbhagayaMsi ceva samANaMsi ammApiUNaM dhamme daDhA paiNNA bhavissai tae NaM tassa dArayassa0 navaNhaM mAsANaM bahupaDiputrANaM addhaTThamANa rAiMdiyANaM vitiktANaM sukumAlapANipAyaM ahINapaDipuNNapaMciMdiyasarIraM lakkhaNavaMjaNaguNovaveyaM mANummANapamANapaDiputrasujAyasavvaMgasudaraMgaM sasisomAkAraM kaMtaM piyadaMsaNaM surUvaMdArayaM pyAhisi, tae NaM tassa dAragassa ammApiyaro paDhame divase ThitivaDiyaM karehiti tatiyadivase caMdasUradaMsaNigaM karissaMti chaThe divase jAgariyaM jAgarissaMti ekkArasame divase vIikkate saMpatte bArasAhe divase Nivvitte asuijAyakammakaraNe cokkhe saMmajiovalitte viulaM asaNapANakhAimasAimaM uvakkhaDAvessaMti ttA mittaNAiNiyagasayaNasaMbaMdhiparijaNaM AmaMtettA tao pcch| NhAyA kayabalikammA jAva alaMkiyA bhoyaNamaMDavaMsi suhAsaNavaragayA te bhittaNAijAvaparijaNeNa saddhiM viulaM asaNaM0 AsAemANA visAemANA paribhuMjemANA paribhAemANA evaM ceva NaM viharissaMti || jimiyabhuttuttarAgayAviyaNaMsamAmA AyaMtA cokkhA paramasuibhUyAtaM bhittaNAijAvaparijaNaM viuleNaM vagaMdhamalAlaMkAreNaMsakkAressaMti sammANissaMti ttA tasseva mittajAvaparijaNassa purato evaM vaissaMti jamhA NaM devANuppiyA! imaMsi dAragaMsi gabbhagayaMsi ceva samANaMsi ahaM dhame daDhA paiNNA jAyA taM houNaM ahaM eyassa dArayassa daDhapaiNNe(i)NAmeNaM, tae NaM tassa daDhapaiNNassadAragassa ammApiyaro nAmadheja karissaMti daDhapaiNNAi ya2, tae NaM tassa ammApiyaro aNupuvveNaM ThitivaDiyaM ca caMdasUriyadarisaNaM ca dhammajAgariyaM ca // zrI rAjaprazrIyopAMgam // | 102 pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nAmadhejakaraNaM ca pajemaNagaM ca paDivaddhAvaNagaM ca pacaMkamaNagaM ca kannavehaNaM ca saMvaccharapaDilehaNagaM ca tulovaNayaM ca annANi ya bahUNi gabbhAhANajammaNAiyAI mahayA iDDhIsakArasamudaeNaM karissaMti 82 / tae NaM daDhapatiNNe dArae paMcadhAIparikkhitte khIradhAIe majaNadhAIe aMkadhAIe maMDaNadhAIe kilAvaNadhAIe, annAhi ya bahuhiM cilAiyAhiM vAmaNiyAhiM vaDabhiyAhiM babbarIhiM bausiyAhiM joNhiyAhiM paNNaviyAhiM IsiNiyAhiM vAruNiyAhiM lAsiyAhiM lAusiyAhiM damilIhiM siMhalIhiM ArabIhiM puliMdIhiM pakkaNIhiM badalIhiM muraMDIhiM pArasIhiM gANAdesIvidesaparimaMDiyAhiM sadesaNevatthagahiyavesAhiM iMgiyaciMtiyapatthiyaviyANAhiM | niuNakusalAhiM viNIyAhiM ceDiyAcakkavAlataruNivaMdapariyAlaparivuDe varisadharakaMcuimahayaravaMdaparikkhitte hatthAo hatthaM sAharijamANe uvanaccijamANe aMgeNa aMgaparibhujjamANe uvagijemANe 2 uvalAlijamANe 2 avatAsi0 2 paricuMbijamANe rammesu maNikoTTimatalesu|| paraMgamANe 2 girikaMdaramallINeviva caMpagavarapAyave NivvAghAyaMsi suhaMsuheNaM parivaDhissai, tae NaM taM daDhapatiNNaM dAragaM abhmApiyaro sAtiregaahavAsajAyagaM jANittA sobhaNasi tihikaraNaNakkhattamuhuttaMsi hAyaM kayabalikamaM kayakouamaMgalapAyacchittaM savvAlaMkAravibhUsiyaM karettA mahayA iDDhIsakkArasamudaeNaM kalAyariyassa uvaNehiMti, tae NaM se kalAyarie taM daDhapatiNNaM dAga lehAiyAo gaNiyappahANAo sauNaruyapajjavasANAo vAbattari kalAo suttao atthao gaMthao (karaNao) pasikkhAvehi / sehAvehi ya, taM0-lehaM gaNiyaM ruyaM narse gIyaM vAiyaM saragayaM pukkharagayaM samatAlaM jUyaM 10 jaNavayaM pAsagaM aTThAvayaM pArekavvaM dagamahi / // zrI rAjaprazrIyopAMgam // | 103 pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir annavihiM pANavihiM vatthavihiM vilevaNavihiM sayaNavihiM 20 ajaM paheliyaM mAgahiyaM NihAiyaM gAhaM gIiyaM silogaM hiraNNajutti suvaNNajuttiM AbharaNavihiM 30 taruNIpaDikamma ithilakkhaNaM purisalakSaNaM hayalakkhaNaM gayalakkhaNaM goNalakakhaNaM kukkuDalakkhaNaM chattalakkhaNaM cakalakkhaNaM daMDalakkhaNaM 40 asilakkhaNaM maNilakkhaNaM kAgaNilakkhaNaM vatthuvija NagaramANaM khaMdhavAraM mANavA paDicAraM vUhaM paDivUhaM 50 cakkavUha garalavUhaM sagaDavUhaM juddhaM nijuddha juddhAijuddhaM advijuddhaM mudvijuddhaM bAhujuddhaM layAjuddhaM 60 IsatyaM / charuppavAyaM NuveyaM hiraNNapAgaM suvaNNapAgaM mANapAgaM dhAupAgaM, suttakheDDa vaTTakheDDa NAliyakheDDaM pattaccheja kddgcchej| sajjIvanijIvaM sauNaruya 72 bhiti, tae NaM se kalAyarie taM daDhapaiNNaM daragaM lehAiyAo gaNiyappahANAo sauNaruyapajjavasANAo bAvattari kalAo suttao ya atthao ya gaMthao ya karaNao ya sikkhAvettA sehAvettA ammApiUNaM uvaNehiti, tae NaM tassa daDhapaiNNassadAragassaammApiyarotaMkalAyariyaM viuleNaM asaNapANakhAimasAimeNaM vagaMdhamallAlaMkAreNaM sakkArissaMti sammANissaMti ttA viulaM jIviyArihaM pItIdANaM dalaissaMti viulaM jIviyArihaM0 dalaittA paDivisajjehiMti 83 / tae NaM se daDhapatiNNe dArae ummukkabAlabhAveviNNAyapariNayabhitte jovvaNagamaNupatte bAvattari0 kalApaMDie aTThArasavihadesoppagArabhAsAvisArae NavaMgasuttapaDibohie gIyaraI gaMdhavvaNakusale siMgArAgAracAruvese saMgayagayahasiyabhaNiyaciTThiyakliAsasaMlAvaniuNajuttovayArakusale hayajohI gayajohI rahajohI bAhujohI bAhuppamaddI albhogasamatthe sAhasie viyAlacArI yAvi bhavissai, tae NaM taM daDhapaiNNaM dAragaM ammApiyaro // zrI rAjaprazrIyopAMgam // | 104 / [pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |ummukkabAlabhAvaM jAva viyAlacAriM ca viyANittA viulehiM annabhogehi ya pANabhogehi ya leNabhogehi ya vatthabhogehi ya sayaNabhogehi || |ya uvanimaMtihiti, tae NaM daDhapadaNNe dArae tehiM viulehiM annabhoehiM jAva sayaNabhogehiM No sajihitiNo ginjhihiti No mucchihiti No ajhovavajihiti se jahANAmae paumuSpaleti vA eumei vA jAva sayasahassapatteti vA paMke jAte jale saMvuDDhe govalippar3a paMkaraeNaM novalippar3a jalaraeNaM evAmeva daDhapaiNNe'vi dArae kAmehiM jAte bhogehiM saMvaDhie govalippihiti0 mittaNAiNiyagasayaNasaMbaMdhiparijaNeNaM, se NaM tathArUvANaM therANaM aMtie kevalaM bohiM bujhihiti kevalaM muMDe bhavittA agArAo aNagAriyaM pavvaissati, se NaM aNagAre bhavissai IriyAsamie jAva suhuyayAsaNoiva teyasA jalaMte, tassa NaM bhagavato aNuttareNaM NANeNaM evaM daMsaNeNaM caritteNaM AlaeNaM vihAreNaM ajaveNaM mahaveNaM lAghaveNaM khantIe guttIe muttIe aNuttareNaM saccasaMjamatavasucariyaphalaNivvANamaggeNa appANaM bhAvemANassa aNaMte aNuttare kasiNe paDipuNNe NirAvaraNe NivvAdhAe kevalavaranANadasaNe samuppajihiti. tae NaM se bhagavaM arahA jiNe kevalI bhavissai sadevamaNuyAsurassa logassa pariyAgaM jANihiti taM0 AgatiM gatiM ThitiM cavaNaM uvavAyaM takaM kaDaM maNomANasiyaM khaiyaM bhuttaM paDiseviyaM AvIkammaM rahokammaM arahA arahassabhAgI taM taM kAlaM maNavayakAyajoge vaTTamANANaM savvaloe savvajIvANaM savvabhAve jANamANe pAsamANe viharissai, tae NaM daDhapainne kevalI/ eyArUveNaM vihAreNaM viharamANe bahUI vAsAI kevalipariyAgaM pAuNittA appaNo AusesaM AbhoettA bahUI bhattAI paccakkhAissai // zrI rAjaprazrIyopAMgam // | 105 pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ttA bahUI bhattAI aNasaNAe cheissaittA jassAe kIraiNaggabhAve kesalocabaMbhaceravAse aNhANagaM adaMtavaNaM acchattagaMaNuvahANagaM bhUmisejAo phalahasejjAo pragharapaveso laddhAvaladdhAI mANAvamANaNAI resiM hIlaNAo khiMsaNAo garahaNAo tAlaNAoM uccAvyA virUvA bAvIsaM pIsahovasamgA gAmakaMTagA ahiyAsijati tamaTuM ArAhei ttA carimehiM ussAsanissAsehiM sijjhihiti bujhihiti muccihiti parinivvAhiti savvadukkhANamaMtaM karehiti 84 // sevaM bhaMte ratti bhagavaM goyame samaNaM bhagavaM mahAvIraM vaMdai namaMsai ttA saMjameNaM tavasA appANaM bhAvemANe vihrti| Namo jiNANaM jiyabhayANaM, Namo suyadevayAe bhagavatIe, Namo paNNattIe bhagavaIe, Namo bhagavao ahao pAsassa passe supasse passavaNA Namo 85 / rAyappaseNaijjovaMgaM 2 // iti zrI rAjaprazrIyopAMga sUtraM saMpUrNa // prabhu mahAvIrasvAmInI paTTapaMparAnusAra koTIgaNa-vairI zAkhA-cAndrakula pracaMDa pratibhA saMpanna, vAdI vijetA paramopAsya pU. muni zrI jhaverasAgarajI ma.sA. ziSya bahuzrutopAsaka, sailAnA nareza pratibodhaka, devasUra tapAgaccha, samAcArI saMrakSaka,AgamodhdhAraka pUjyapAda AcAryadevez zrI AnaMdasAgara sUrIzvarajI mahArAjA ziSya prauDha pratApI-sidhdhacakra ArAdhaka samAja saMsthApaka pUjyapAda AcArya zrI candrasAgara sUrIzvarajI ma. sA. ziSya cAritra cUDAmaNI, hAsya vijetAmAlavodhdhAraka mahopAdhyAya zrIdharmasAgarajI ma.sA. ziSya Agama vizArada, namaskAra mahAmaMtra samArAdhaka pUjyapAda paMnyAsa pravara zrI abhayasAgarajI ma. sA. ziSya zAsana prabhAvaka, nIDara vaktA pU. A. zrI azokasAgara sUrijI ma.sA. ziSya paramAtma bhakti rasabhUta yU. A. zrI jinacandrasAgara sU.ma.sA. laghugurubhrAtA pravacana // zrI rAjaprazrIyopAMgam // | 106 pU. sAgarajI ma. saMzodhita For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. // zrI rAjaprazrIyopAMgam // prabhAvaka pU. A. zrI hemacandrasAgara ma.sA. ziSya pU. gaNI zrI pUrNacandrasAgarajI ma. sA. A Agamika sUtra aMge saM. 2058/59/60 varSa daramyAna saMpAdana kArya mATe mahenata karI prakAzana dine pU. sAgarajI ma. saMsthApita prakAzana kAryavAhaka jainAnaMda pustakAlaya, surata dvArA prakAzita karela che... 107 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only pU. sAgarajI ma. saMzodhita Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharva Shri Kalassagarsuri Gyanmandir For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only