________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जाव वित्तिं कप्पेमाणी समणोवासिया अभिगयजीवाजीवा सव्वो वण्णओ जाव अप्पाणं भावभाणी विहरइ साणं तुझं वत्तव्वयाए सुबहु पुत्रोवचयं समजिणित्ता कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताए उववण्णा तीसे णं अजियाए अहं नत्तुए होत्था इडे कंते जाव पासणयाए तंजइ णं सा अजिया मम आगंतुं एवं वएना एवं खलु नत्तुया! अहं तव अजिया होत्था इव सेयवियाए नयरीए घम्मिया जाव वित्तिं कप्पेमाणी समणोवासिया जाव विहरामि तए णं अहं सुबहुं पुण्णोवचयं समजिणित्ता जाव देवलोएसु उववण्णा तं तुमंपि णत्तुया! भवाहि धम्मिए जाव विहराहि तए णं तुमंपि एवं चेव सुबहुं पुण्णोवचयं सम जाव उववजिहिसितं जाणं अजिया मम आगंतुं एवं वएज्जा तो णं अहं सद्दहेजा पत्तिएज्जा रोइज्जा जहा अण्णो जीवो अण्णं सरीरं णो तंजीवो तंसरीरं, जम्हा सा अजिया ममं आगंतुंणो एवं व्यति तम्हा सुपइडिया में पइण्णा० जहा तंजीवो तंसरीरं नो अनो जीवो अनं सरीरं, तए णं केसीकुमारसमणे पएसीरायं एवं व०-जति णं तुम पएसी! ण्हायं क्यबलिकम्मं क्यकोउयमंगलपायच्छित्तं उल्लपडसाडगं भिंगारकडुच्छयहत्थगयं देवकुलमणुपविसमाणं केई य पुरिसे वच्चधरंसि ठिच्चा एवं वदेजा इ(१)ह ताव सामी! इह मुहुत्तगं आसयह वा चिट्ठह वा निसीयह वा तुयह वा, तस्स णं तुमं पएसी! पुरिसस्स खणमवि एयमटुं पडिसुणिज्जासि?, णो ति०, कम्हा णं?, भंते! असुई वा असुइसामंतो वा, एवामेव पएसी! तववि अजिया होत्था इहेव सेयवियाए णयरीए धम्भिया जाव विहरति साणं अहं वत्तव्वयाए सुबई जाव उववन्ना तीसे णं अजियाए तुम णत्तुए होत्था इडे० किमंग पुण पासणयाए? II श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only