SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सव्वं भाणियव्वं, तत्थ णं जे से आभिणिबोहियनाणे से णं ममं अत्थि, तत्थ णं जे से सुयणाणे सेऽविय ममं अस्थि, तत्थ णं जे से ओहिणाणे सेऽविय ममं अत्थि, तत्थ णं जे से मणपज्जवनाणे सेऽविय ममं अत्थि, तत्थ णं जे से केवलनाणे से णं ममं नत्थि, सेणं अरिहंताणं भगवंताणं, इच्चेएणं पएसी ! अहं तव चउव्विहेणं छउमत्येणं णाणेणं इमेयारूवं अज्झत्थियं जाव समुप्पण्णं जाणामि पासामि । ६४ । तए णं से पएसी राया केसिं कुमारसमणं एवं व० - अहं णं भंते! इहं उवविसामि ?, पएसी एसाए उज्जाणभूमीए तुमंसि चेव जाणए, तए णं से पएसी राया चित्तेणं सारहिणा सद्धिं के सिस्स कुमारसमणस्स अदूरसामंते उवविसइ, के सिकुमार समणं एवं व० - तुब्भं णं भंते! समणाणं णिग्गंथाणं एसा सण्णा एसा पइण्णा एसा दिट्ठी एसा रुई एस उवएसे एस हेऊ एस संकपे एसा तुला एस माणे एस पमाणे एस समोसरणे जहा अण्णो जीवो अण्णं सरीरं णो तं जीवो णो तं सरीरं?, तए णं केसी कुमारसमणे पएसिं रायं एवं व०-पएसी ! अम्हं समणाणं णिग्गंथाणं एसा सण्णा जाव एस समोसरणे जहा अण्णो जीवो अण्णं सरीरं णो तं जीवो नो तं सरीरं, तए णं से पएसी राया केसिं कुमारसमणं एवं व०-जति णं भंते! तुब्भं समणाणं णिग्गंथाणं एसा सण्णा जाव समोसरणे जहा अण्णो जीवो अण्णं सरीरं णो तं जीवो णो तं सरीरं, एवं खलु ममं अज्जए होत्या इहेव जंबूदीवे दीवे सेयवियाए णगरीए अधम्मिए जाव सगस्सविय णं जणवयस्स नो सम्मं कर भरवित्तिं पवत्तेति से णं तुम्भं वत्तव्वयाए सुबहं पावं कम्मं कलिकलुसं समज्जिणित्ता कालमासे कालं किच्चा अण्णयरेसु नरएसु णेरइयत्ताए उववण्णे तस्स णं अज्जगस्स णं अहं णत्तुए होत्या इट्ठे कंते ॥ श्री राजप्रश्रीयोपांगम् ॥ पू. सागरजी म. संशोधित ८० Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
SR No.021015
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages121
LanguageSanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy