________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सामी! आहोहिअण्णं व्यामि०, अभिगमणिजे णं चित्ता! अहं एस पुरिसे?, हंता सामी! अभिगमणिजे, अभिगच्छामो णं चित्ता!|| अम्हे एयं पुरिसं?, हंता सामी! अभिगच्छामो १६२१तए णं से पएसी राया चित्तेण सारहिणा सद्धिं जेणेव केसीकुमारसमणे तेणेव उवागच्छइत्ता केसिस्स कुमारसमणस्सअदूरसामते ठिच्चा एवं०-तुब्भेणंभंते! आहोहिया अण्णजीविया?, तए णं केसीकुमारसमणे पएसिं रायं एवं ३०-पएसी! से जहाणामए अंकवाणियाइ वा संखवाणियाइ वा दंतवाणियाइ वा सुंकं भंसि (प्र०जि) उकामा जो सम्म पंथं पुच्छंति एवामेव पएसी! तुब्भेवि विणयं भंसेउकामो नो सम्म पुच्छसि, से णूणं तव पएसी! ममं पासित्ता अयमेयारूवे अझथिए जाव समुष्पजित्था जड्डा खलु भो! जड्डं पज्जुवासंति जाव पवियरित्तए, से णूणं पएसी! अटे समत्थे?, हंता अस्थि । ६३ । तए णं से पएसी राया केसिं कुमारसमणं एवं ३०-से केण्टेणं भंते! तुझं नाणे वा दंसणे वा जेणं तुझे मम एयारूवं अज्झत्थियं जाव संकप्पं समुप्पण्णं जाणह पासह?, तए णं से केसीकुमारसमणे पएसिंरायं एवं व०-एवं खलु पएसी अहं समणाणं निग्गंथाणं पंचविहे नाणे ६००-आभिणिबोहियणाणे सुयनाणेओहिणाणे मणपजवणाणे केवलणाणे,से किं तंआभिणिबोहियनाणे?, २ चविहे पं० २०-उग्गहो ईहा अवाए धारणा, से किं तं उग्गहे?, २ दुविहे पं०, जहा नंदीए जाव से तं धारणा, से तं आभिणिबोहियणाणे, से किं तं सुयनाणे?, २ दुविहे पं० २०-अंगपविटुं च अंगबाहिरं च, सव्वं भाणियव्वं जाव दिहिवाओ, ओहिणाणं भवपच्चइयं च खओवसमियं च जहा णंदीए, मणपज्जवनाणे दुविहे पं००-उज्जुमई य विउलमई य तहेव, केवलनाणं ॥ श्री राजप्रश्रीयोपांगम् ॥
| ७९ ।
पू. सागरजी म. संशोधित
For Private and Personal Use Only